சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference by clicking language links.
Search this site internally
Or with Google

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian   Hebrew   Korean  
Easy version Classic version

5.016   तिरुनावुक्करचर्   तेवारम्

तिरुप्पेरॆयिल् - तिरुक्कुऱुन्तॊकै अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्‌ऱि
+ Show Meaning  https://www.youtube.com/watch?v=wIi2_zDbzWc   Add audio link Add Audio

मऱैयुम् ओतुवर्; माऩ्मऱिक् कैयिऩर्;
कऱै कॊळ् कण्टम् उटैय कपालियार्;
तुऱैयुम् पोकुवर्; तूय वॆण् नीऱ्‌ऱिऩर्;
पिऱैयुम् चूटुवर्-पेरॆयिलाळरे.

1

कणक्कु इलारैयुम्, कऱ्‌ऱु वल्लारैयुम्,
वणक्कु इला नॆऱि कण्टु कॊण्टारैयुम्,
तणक्कुवार्; तणिप्पार्; ऎप्पॊरुळैयुम्
पिणक्कुवार् अवर्-पेरॆयिलाळरे.

2

चॊरिविप्पार्, मऴै; चूऴ् कतिर्त् तिङ्कळै
विरिविप्पार्; वॆयिल् पट्ट विळङ्कु ऒळि
ऎरिविप्पार्; तणिप्पार्; ऎप्पॊरुळैयुम्
पिरिविप्पार् अवर्-पेरॆयिलाळरे.

3

चॆऱुविप्पार्, चिलैयाल् मतिल्; तीर्त्तङ्कळ्
उऱुविप्पार्; पलपत्तर्कळ् ऊऴ्विऩै
अऱुविप्पार्; अतु अऩ्ऱियुम् नल्विऩै
पॆऱुविप्पार् अवर्-पेरॆयिलाळरे.

4

मऱ्‌ऱैयार् अऱियार्; मऴुवाळिऩार्;
पऱ्‌ऱि आट्टि ओर् ऐन्तलैप्पाम्पु अरैच्
चुऱ्‌ऱियार् अवर्; तू नॆऱियाल् मिकु
पॆऱ्‌ऱियार् अवर्-पेरॆयिलाळरे.

5
Go to top

तिरुक्कु वार्कुऴल् चॆल्वऩ चेवटि-
इरुक्कु वाय्मॊऴियाल्-तऩै एत्तुवार्
चुरुक्कुवार्, तुयर्; तोऱ्‌ऱङ्कळ् आऱ्‌ऱऱप्
पॆरुक्कुवार् अवर्, पेरॆयिलाळरे.

6

मुऩ्ऩैयार्; मयिल् ऊर्ति मुरुकवेळ्-
तऩ् ऐयार् ऎऩिल्-ताऩ् ओर् तलैमकऩ्;
ऎऩ्ऩै आळुम् इऱैयवऩ्; ऎम्पिराऩ्;
पिऩ्ऩैयार् अवर्-पेरॆयिलाळरे.

7

उऴैत्तुम्, तुळ्ळियुम्, उळ्ळत्तुळे उरु
इऴैत्तुम्, ऎन्तैपिराऩ् ऎऩ्ऱु इराप्पकल्
अऴैक्कुम् अऩ्पिऩर् आय अटियवर्
पिऴैप्पु नीक्कुवर्-पेरॆयिलाळरे.

8

नीर् उलाम् निमिर्पुऩ्चटैया! ऎऩा
एर् उलावु अनङ्कऩ् तिऱल् वाट्टिय,
वार् उलाम् वऩमॆऩ्मुलैयाळॊटुम्,
पेर् उळार् अवर्-पेरॆयिलाळरे.

9

पाणि आर् पटुतम् पॆयर्न्तु आटुवर्;
तूणि आर् विचयऱ्‌कु अरुळ्चॆय्तवर्;
माणियाय् मण् अळन्तवऩ्, नाऩ्मुकऩ्,
पेणियार् अवर् पेरॆयिलाळरे.

10
Go to top

मतत्त वाळ् अरक्कऩ् मणिप् पुट्पकम्
चितैक्कवे, तिरुमामलैक्कीऴ्प् पुक्कु,
पतैत्तु अङ्कु आर्त्तु ऎटुत्ताऩ् पत्तु नीळ् मुटि
पितक्क ऊऩ्ऱिय पेरॆयिलाळरे.

11

Thevaaram Link  - Shaivam Link
Other song(s) from this location: तिरुप्पेरॆयिल्
5.016   तिरुनावुक्करचर्   तेवारम्   मऱैयुम् ओतुवर्; माऩ्मऱिक् कैयिऩर्;
Tune - तिरुक्कुऱुन्तॊकै   (तिरुप्पेरॆयिल् )
     
send corrections and suggestions to admin-at-sivaya.org

This page was last modified on Tue, 30 Dec 2025 15:21:40 +0000