சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference
by clicking below languages link
Search this site with
words in any language e.g. पोऱ्‌ऱि
song/pathigam/paasuram numbers: e.g. 7.039

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian  

Thirumurai   1   2   3   4   5   6   7   8   9   10   11   12

7.001 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -पित्ता! पिऱैचूटी! पॆरुमाऩे! अरुळाळा! ऎत्ताल्  (तिरुवॆण्णॆय्नल्लूर्)  
7.002 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -कोत्तिट्टैयुम् कोवलुम् कोविल् कॊण्टीर्;  (तिरुप्परङ्कुऩ्ऱम्)  
7.003 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -कल्वाय् अकिलुम् कतिर् मा  (तिरुनॆल्वायिल् अरत्तुऱै)  
7.004 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -तलैक्कुत् तलै मालै अणिन्ततु  (तिरुअञ्चैक्कळम्)  
7.005 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -नॆय्युम् पालुम् तयिरुम् कॊण्टु  (तिरुओणकान्तऩ्तळि)  
7.006 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -पटम् कॊळ् नाकम् चॆऩ्ऩि  (तिरुवॆण्काटु)  
7.007 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -मत्तयाऩै एऱि, मऩ्ऩर् चूऴ  (ऎतिर्कॊळ्पाटि (मेलैत्तिरुमणञ्चेरि))  
7.008 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -इऱैकळोटु इचैन्त इऩ्पम्, इऩ्पत्तोटु  (तिरुवारूर्)  
7.009 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -मलैक्कुम्(म्) मकळ् अञ्च(म्) मतकरियै  (तिरुअरिचिऱ्‌करैप्पुत्तूर्)  
7.010 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -तेऩ् नॆय् पुरिन्तु उऴल्  (तिरुक्कच्चिअऩेकतङ्कावतम्)  
7.011 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -तिरु उटैयार्, तिरुमाल् अयऩालुम्  (तिरुप्पूवणम्)  
7.012 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -वीऴक् कालऩैक् काल्कॊटु पाय्न्त  (तिरुवारूर्)  
7.013 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -मलै आर् अरुवित्तिरळ् मा  (तिरुत्तुऱैयूर् (तिरुत्तळूर्))  
7.014 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -वैत्तऩऩ् तऩक्के, तलैयुम् ऎऩ्  (तिरुप्पाच्चिलाच्चिरामम् (तिरुवाचि))  
7.015 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -पूण् नाण् आवतु ओर्  (तिरुनाट्टियत्ताऩ्कुटि)  
7.016 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -कुरुम्पै मुलै मलर्क् कुऴलि  (कलयनल्लूर् (चाक्कोट्टै))  
7.017 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -कोवलऩ् नाऩ्मुकऩ् वाऩवर् कोऩुम्  (तिरुनावलूर् (तिरुनामनल्लूर्))  
7.018 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -मूप्पतुम् इल्लै; पिऱप्पतुम् इल्लै;  (तिरुत्तुरुत्तियुम् - तिरुवेळ्विक्कुटियुम्)  
7.019 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -अऱ्‌ऱवऩार्, अटियार् तमक्कु; आयिऴै  (तिरुनिऩ्ऱियूर्)  
7.020 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -नीळ निऩैन्तु अटियेऩ् उमै  (तिरुक्कोळिलि (तिरुक्कुवळै))  
7.021 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -नொन्ता ऒण्चुटरे! नुऩैये निऩैन्तिरुन्तेऩ्;  (तिरुक्कच्चिमेऱ्‌ऱळि (पिळ्ळैप्पाळैयम्))  
7.022 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -मुऩ्ऩवऩ्, ऎङ्कळ् पिराऩ्, मुतल्  (तिरुप्पऴमण्णिप्पटिक्करै)  
7.023 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -चॆटियेऩ् तीविऩैयिल्-तटुमाऱक् कण्टालुम्,  (तिरुक्कऴिप्पालै)  
7.024 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -पॊऩ् आर् मेऩियऩे! पुलित्तोलै  (तिरुमऴपाटि)  
7.025 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -पॊऩ् चॆय्त मेऩियिऩीर्; पुलित्तोलै  (तिरुमुतुकुऩ्ऱम् (विरुत्ताचलम्))  
7.026 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -चॆण्टु आटुम् विटैयाय्! चिवऩे!  (तिरुक्काळत्ति)  
7.027 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -विटै आरुम् कॊटियाय्! वॆऱि  (तिरुकऱ्‌कुटि (उय्यक्कॊण्टाऩ्मलै))  
7.028 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -पॊटि आर् मेऩियऩे! पुरि  (तिरुक्कटवूर् वीरट्टम्)  
7.029 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -इत्तऩै आम् आऱ्‌ऱै अऱिन्तिलेऩ्;  (तिरुक्कुरुकावूर् वॆळ्ळटै)  
7.030 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -चिम्मान्तु, चिम्पुळित्तु, चिन्तैयिऩिल् वैत्तु  (करुप्पऱियलूर् (तलैञायिऱु))  
7.031 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -मुन्तै ऊर् मुतुकुऩ्ऱम्, कुरङ्कणिल्  (तिरुविटैयाऱु)  
7.032 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -कटितु आय्क् कटल् काऱ्‌ऱु  (तिरुक्कोटिक्कुऴकर्)  
7.033 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -पाऱु ताङ्किय काटरो? पटुतलैयरो?  (तिरुवारूर्)  
7.034 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -तम्मैये पुकऴ्न्तु इच्चै पेचिऩुम्  (तिरुप्पुकलूर्)  
7.035 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -अङ्कम् ओति ओर् आऱैमेऱ्‌ऱळि  (तिरुप्पुऱम्पयम्)  
7.036 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -कार् उलाविय नञ्चै उण्टु  (तिरुप्पैञ्ञीलि)  
7.037 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -कुरुकु पाय, कॊऴुङ् करुम्पुकळ्  (तिरुवारूर्)  
7.038 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -तम्माऩै अऱियात चातियार् उळरे?  (तिरुवतिकै वीरट्टाऩम्)  
7.039 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -तिल्लै वाऴ् अन्तणर् तम्  (तिरुवारूर्)  
7.040 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -वळ् वाय मति मिळिरुम्  (तिरुक्काऩाट्टुमुळ्ळूर्)  
7.041 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -मुतु वाय् ओरि कतऱ,  (तिरुक्कच्चूर् आलक्कोयिल्)  
7.042 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -ऎऱिक्कुम् कतिर् वेय् उरि  (तिरुवॆञ्चमाक्कूटल्)  
7.043 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -नञ्चि, इटै इऩ्ऱु नाळै  (तिरुमुतुकुऩ्ऱम् (विरुत्ताचलम्))  
7.044 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -मुटिप्पतु कङ्कैयुम्, तिङ्कळुम्; चॆऱ्‌ऱतु  (तिरुअञ्चैक्कळम्)  
7.045 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -काण्टऩऩ् काण्टऩऩ्, कारिकैयाळ् तऩ्  (तिरुआमात्तूर्)  
7.046 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -पत्तु ऊर् पुक्कु, इरन्तु,  (तिरुनाकैक्कारोणम् (नाकप्पट्टिऩम्))  
7.047 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -काट्टूर्क् कटले! कटम्पूर् मलैये!  (तिरुवारूर्)  
7.048 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -मऱ्‌ऱुप् पऱ्‌ऱु ऎऩक्कु इऩ्ऱि,  (तिरुप्पाण्टिक्कॊटुमुटि नमचिवायत् तिरुप्पतिकम्)  
7.049 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -कॊटुकु वॆञ्चिलै वटुक वेटुवर्,  (तिरुमुरुकऩ्पूण्टि)  
7.050 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -चित्तम्! नी निऩै! ऎऩ्ऩॊटु  (तिरुप्पुऩवायिल्)  
7.051 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -पत्तिमैयुम् अटिमैयैयुम् कैविटुवाऩ्, पावियेऩ्  (तिरुवारूर्)  
7.052 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -मुत्ता! मुत्ति तर वल्ल  (तिरुवालङ्काटु (पऴैयऩूर्))  
7.053 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -मरु आर् कॊऩ्ऱै मति  (तिरुक्कटवूर् मयाऩम्)  
7.054 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -अऴुक्कु मॆय् कॊटु उऩ्  (तिरुवॊऱ्‌ऱियूर्)  
7.055 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -अन्तणाळऩ् उऩ् अटैक्कलम् पुकुत,  (तिरुप्पुऩ्कूर्)  
7.056 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -ऊर्वतु ओर् विटै ऒऩ्ऱु  (तिरुनीटूर्)  
7.057 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -तलैक्कलऩ् तलै मेल्-तरित्ताऩै, तऩ्ऩै  (तिरुवाऴ्कॊळिपुत्तूर्)  
7.058 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -चातलुम् पिऱत्तलुम् तविर्त्तु, ऎऩै  (चीर्काऴि)  
7.059 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -पॊऩ्ऩुम् मॆय्प्पॊरुळुम् तरुवाऩै, पोकमुम्  (तिरुवारूर्)  
7.060 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -कऴुतै कुङ्कुमम् ताऩ् चुमन्तु  (तिरुविटैमरुतूर्)  
7.061 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -आलम् ताऩ् उकन्तु अमुतु  (कच्चि एकम्पम् (काञ्चिपुरम्))  
7.062 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -पुऱ्‌ऱिल् वाळ् अरवु आर्त्त  (तिरुक्कोलक्का)  
7.063 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -मॆय्यै मुऱ्‌ऱप् पॊटिप् पूचि  (पॊतु -तिरुमुतुकुऩ्ऱम्)  
7.064 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -नीऱु ताङ्किय तिरु नुतलाऩै,  (तिरुत्तिऩैनकर् (तीर्त्तऩकिरि))  
7.065 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -तिरुवुम्, वण्मैयुम्, तिण् तिऱल्  (तिरुनिऩ्ऱियूर्)  
7.066 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -मऱैयवऩ्(ऩ्) ऒरु माणि वन्तु  (तिरुवावटुतुऱै)  
7.067 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -ऊऩ् अङ्कत्तु उयिर्प्पु आय्,  (तिरुवलिवलम्)  
7.068 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -चॆम्पॊऩ् मेऩि वॆण् नीऱु  (तिरुनळ्ळाऱु)  
7.069 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -तिरुवुम् मॆय्प् पॊरुळुम् चॆल्वमुम्,  (वटतिरुमुल्लैवायिल्)  
7.070 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -कङ्कै वार्चटैयाय्! कणनाता! कालकालऩे!  (तिरुवावटुतुऱै)  
7.071 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -याऴैप् पऴित् तऩ्ऩ मॊऴि  (तिरुमऱैक्काटु (वेतारण्यम्))  
7.072 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -ऎऩक्कु इऩित् तिऩैत्तऩैप् पुकल्  (तिरुवलम्पुरम्)  
7.073 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -करैयुम्, कटलुम्, मलैयुम्, कालैयुम्,  (तिरुवारूर्)  
7.074 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -मिऩ्ऩुम् मा मेकङ्कळ् पॊऴिन्तु  (तिरुत्तुरुत्तियुम् - तिरुवेळ्विक्कुटियुम्)  
7.075 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -मऱैकळ् आयिऩ नाऩ्कुम्, मऱ्‌ऱु  (तिरुवाऩैक्का)  
7.076 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -पॊरुवऩार्; पुरिनूलर्; पुणर् मुलै  (तिरुवाञ्चियम्)  
7.077 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -परवुम् परिचु ऒऩ्ऱु अऱियेऩ्  (तिरुवैयाऱु)  
7.078 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -वाऴ्वु आवतु मायम्(म्); इतु  (तिरुक्केतारम्)  
7.079 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -माऩुम्, मरै इऩमुम्, मयिल्  (तिरुप्परुप्पतम् (श्रीचैलम्))  
7.080 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -नत्तार् पुटै ञाऩऩ्; पचु  (तिरुक्केतीच्चरम्)  
7.081 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -कॊऩ्ऱु चॆय्त कॊटुमैयाल् पल,  (तिरुक्कऴुक्कुऩ्ऱम्)  
7.082 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -ऊऩ् आय्, उयिर् पुकल्  (तिरुच्चुऴियल् (तिरुच्चुऴि))  
7.083 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -अन्तियुम् नण्पकलुम् अञ्चुपतम् चॊल्लि,  (तिरुवारूर्)  
7.084 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -तॊण्टर् अटित्तॊऴलुम्, चोति इळम्पिऱैयुम्,  (तिरुक्काऩप्पेर् (तिरुक्काळैयार्कोयिल्))  
7.085 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -वटिवु उटै मऴु एन्ति,  (तिरुक्कूटलैयाऱ्‌ऱूर्)  
7.086 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -विटैयिऩ् मेल् वरुवाऩै; वेतत्तिऩ्  (तिरुवऩ्पार्त्ताऩ्पऩङ्काट्टूर् (तिरुप्पऩङ्काट्टूर्))  
7.087 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -माट माळिकै कोपुरत्तॊटु मण्टपम्  (तिरुप्पऩैयूर्)  
7.088 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -नम्पिऩार्क्कु अरुळ् चॆय्युम् अन्तणर्  (तिरुवीऴिमिऴलै)  
7.089 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -पिऴै उळऩ पॊऱुत्तिटुवर् ऎऩ्ऱु  (तिरुवॆण्पाक्कम् (पूण्टि))  
7.090 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -मटित्तु आटुम् अटिमैक्कण् अऩ्ऱिये,  (कोयिल् (चितम्परम्))  
7.091 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -पाट्टुम् पाटिप् परवित् तिरिवार्  (तिरुवॊऱ्‌ऱियूर्)  
7.092 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -ऎऱ्‌ऱाल् मऱक्केऩ्, ऎऴुमैक्कुम् ऎम्पॆरुमाऩैये?  (तिरुप्पुक्कॊळियूर् (अविनाचि))  
7.093 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -नीरुम् मलरुम् निलवुम् चटैमेल्  (तिरुनऱैयूर्च्चित्तीच्चुरम् (तिरुनऱैयूर्))  
7.094 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -अऴल् नीर् ऒऴुकियऩैय चटैयुम्,  (तिरुच्चोऱ्‌ऱुत्तुऱै)  
7.095 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -मीळा अटिमै उमक्के आळ्  (तिरुवारूर्)  
7.096 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -तू वाया! तॊण्टु चॆय्वार्  (तिरुवारूर्प्परवैयुण्मण्टळि)  
7.097 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -आतियऩ्; आतिरैयऩ्(ऩ्) अयऩ् माल्  (तिरुनऩिप्पळ्ळि)  
7.098 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -तण् इयल् वॆम्मैयिऩाऩ्; तलैयिल्  (तिरुनऩ्ऩिलत्तुप्पॆरुङ्कोयिल्)  
7.099 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -पिऱै अणि वाळ् नुतलाळ्  (तिरुनाकेच्चरम्)  
7.100 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -ताऩ् ऎऩै मुऩ् पटैत्ताऩ्;  (तिरुक्कयिलायम्)  
7.101 चुन्तरमूर्त्ति चुवामिकळ् - तिरुप्पाट्टु -पॊऩ् आम् इतऴि विरै  (तिरुनाकैक्कारोणम् (नाकप्पट्टिऩम्))  

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.001  
पित्ता! पिऱैचूटी! पॆरुमाऩे! अरुळाळा! ऎत्ताल्  
Tune - इन्तळम्.   (Location: तिरुवॆण्णॆय्नल्लूर् God: तटुत्ताट्कॊण्टवीचुवरर् Goddess: वेऱ्‌कण्मङ्कैयम्मै)

पित्ता! पिऱैचूटी! पॆरुमाऩे! अरुळाळा!
ऎत्ताल् मऱवाते निऩैक्किऩ्ऱेऩ्? मऩत्तु उऩ्ऩै
वैत्ताय्; पॆण्णैत् तॆऩ्पाल् वॆण्णॆय् नल्लूर् अरुळ्-तुऱैयुळ्
अत्ता! उऩक्कु आळ् आय् इऩि अल्लेऩ् ऎऩल् आमे? .

[1]
कार् ऊर् पुऩल् ऎय्ति, करै कल्लित् तिरैक् कैयाल्
पार् ऊर् पुकऴ् ऎय्ति, तिकऴ् पल् मा मणि उन्ति,
चीर् ऊर् पॆण्णैत् तॆऩ्पाल् वॆण्णॆय् नल्लूर् अरुळ्-तुऱैयुळ्
आरूरऩ् ऎम्पॆरुमाऱ्‌कु आळ् अल्लेऩ् ऎऩल् आमे? .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.002  
कोत्तिट्टैयुम् कोवलुम् कोविल् कॊण्टीर्;  
Tune - इन्तळम्   (Location: तिरुप्परङ्कुऩ्ऱम् God: परङ्किरिनातर् Goddess: आवुटैनायकियम्मै)

कोत्तिट्टैयुम् कोवलुम् कोविल् कॊण्टीर्; उम्मैक् कॊण्टु उऴल्किऩ्ऱतु ओर्, कॊल्लैच् चिल्लै,
चे, तिट्टुक् कुत्तित् तॆरुवे तिरियुम्; चिल पूतमुम् नीरुम् तिचै तिचैयऩ;
चोत्तिट्टु विण्णோर् पलरुम् तॊऴ, नुम् अरैक् कोवणत्तोटु ऒरु तोल् पुटैचूऴ्न्तु,
आर्त्तिट्टतुम् पाम्पु; कैक् कॊण्टतुम् पाम्पु अटिकेळ्! उमक्कु आट्चॆय अञ्चुतुमे .

[1]
पारोटु विण्णुम् पकलुम् आकि, पऩि माल्वरै आकि, परवै आकि,
नीरोटु तीयुम् नॆटुङ् काऱ्‌ऱुम् आकि, नॆटु वॆळ्ळिटै आकि, निलऩुम् आकि,
तेर् ओट वरै ऎटुत्त अरक्कऩ् चिरम् पत्तु इऱुत्तीर्; उम् चॆय्कै ऎल्लाम्
आरोटुम् कूटा; अटिकेळ्! इतु ऎऩ्? अटियोम् उमक्कु आट्चॆय अञ्चुतुमे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.003  
कल्वाय् अकिलुम् कतिर् मा  
Tune - इन्तळम्   (Location: तिरुनॆल्वायिल् अरत्तुऱै God: अरत्तुऱैनातर् Goddess: आऩन्तनायकियम्मै)

कल्वाय् अकिलुम् कतिर् मा मणियुम् कलन्तु उन्ति वरुम् निवविऩ् करै मेल्
नॆल्वायिल् अरत्तुऱै नीटु उऱैयुम्, निल वॆण्मति चूटिय, निऩ्मलऩे!
नल् वाय् इल्चॆय्तार्, नटन्तार्, उटुत्तार्, नरैत्तार्, इऱन्तार् ऎऩ्ऱु नाऩिलत्तिल्
चॊल् आय्क् कऴिकिऩ्ऱतु अऱिन्तु, अटियेऩ् तॊटर्न्तेऩ्; उय्यप् पोवतु ओर् चूऴल् चॊल्ले! .

[1]
नीर् ऊरुम् नॆटु वयल् चूऴ् पुऱविऩ् नॆल्वायिल् अरत्तुऱै निऩ्मलऩैत्
तेर् ऊर् नॆटुवीति नल् माटम् मलि तॆऩ् नावलर् कोऩ्-अटित्तॊण्टऩ्, अणि
आरूरऩ्-उरैत्तऩ नल्-तमिऴिऩ् मिकु मालै ओर् पत्तु इवै कऱ्‌ऱु वल्लार्
कार् ऊर् कळि वण्टु अऱै याऩै मऩ्ऩर्-अवर् आकि, ओर् विण्मुऴुतु आळ्पवरे .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.004  
तलैक्कुत् तलै मालै अणिन्ततु  
Tune - इन्तळम्   (Location: तिरुअञ्चैक्कळम् God: अञ्चैक्कळत्तीचुवरर् Goddess: उमैयम्मै)

तलैक्कुत् तलै मालै अणिन्ततु ऎऩ्ऩे? चटैमेल् कङ्कै वॆळ्ळम् तरित्ततु ऎऩ्ऩे?
अलैक्कुम् पुलित्तोल् कॊण्टु अचैत्ततु ऎऩ्ऩे? अतऩ् मेल् कतनाकम् कच्चु   आर्त्ततु ऎऩ्ऩे?
मलैक्कु(न्) निकर्-ऒप्पऩ वऩ् तिरैकळ् वलित्तु, ऎऱ्‌ऱि, मुऴङ्कि वलम्पुरि कॊण्टु,
अलैक्कुम् कटल् अम् करै मेल् मकोतै अणि आर् पॊऴिल् अञ्चैक्कळत्तु  अप्पऩे! .

[1]
ऎम् तम्(म्) अटिकळ्, इमैयोर् पॆरुमाऩ्, ऎऩक्कु ऎऩ्ऱुम् अळिक्कुम् मणिमिटऱ्‌ऱऩ्,
अम् तण्कटल् अम् करै मेल् मकोतै अणि आर् पॊऴिल् अञ्चैक्कळत्तु  अप्पऩै,
मन्तम् मुऴवुम् कुऴलुम् इयम्पुम् वळर् नावलर् कोऩ्-नम्पि ऊरऩ्-चॊऩ्ऩ
चन्तम् मिकु तण् तमिऴ् मालैकळ् कॊण्टु अटि वीऴ वल्लार् तटुमाऱ्‌ऱु इलरे .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.005  
नॆय्युम् पालुम् तयिरुम् कॊण्टु  
Tune - इन्तळम्   (Location: तिरुओणकान्तऩ्तळि God: ओणकान्तीचुवरर् Goddess: कामाट्चियम्मै)

नॆय्युम् पालुम् तयिरुम् कॊण्टु नित्तल् पूचै चॆय्यल् उऱ्‌ऱार्;
कैयिल् ऒऩ्ऱुम् काणम् इल्लै, कऴल् अटी तॊऴुतु उय्यिऩ् अल्लाल्;
ऐवर् कॊण्टु इङ्कु आट्ट आटि, आऴ् कुऴिप्पट्टु अऴुन्तुवेऩुक्कु,
उय्युम् आऱु ऒऩ्ऱु अरुळिच् चॆय्यीर् ओणकान्तऩ् तळि उळीरे!.

[1]
ओवणम् मेल् ऎरुतु ऒऩ्ऱु एऱुम् ओणकान्तऩ् तळि उळार् ताम्
आवणम् चॆय्तु, आळुम् कॊण्टु(व्), अरै तुकि(ल्)लॊटु पट्टु वीक्कि,
कोवणम् मेऱ्‌कॊण्ट वेटम् कोवै आक आरूरऩ् चॊऩ्ऩ
पावणत् तमिऴ् पत्तुम् वल्लार्क्कुप् पऱैयुम्, ताम् चॆय्त पावम् ताऩे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.006  
पटम् कॊळ् नाकम् चॆऩ्ऩि  
Tune - इन्तळम्   (Location: तिरुवॆण्काटु God: चुवेतारणियेचुवरर् Goddess: पिरमवित्तियानायकियम्मै)

पटम् कॊळ् नाकम् चॆऩ्ऩि चेर्त्ति, पाय् पुलित्तोल् अरैयिल् वीक्कि,
अटङ्कलार् ऊर् ऎरियच् चीऱि, अऩ्ऱु मूवर्क्कु अरुळ् पुरिन्तीर्;
मटङ्कलाऩैच् चॆऱ्‌ऱु उकन्तीर्; मऩैकळ्तोऱुम् तलै कै एन्ति
विटङ्कर् आकित् तिरिवतु ऎऩ्ऩे? वेलै चूऴ् वॆण्काटऩीरे! .

[1]
विरित्त वेतम् ओत वल्लार् वेलै चूऴ् वॆण्काटु मेय
विरुत्तऩ् आय वेतऩ् तऩ्ऩै, विरि पॊऴिल् चूऴ् नावलूरऩ्-
अरुत्तियाल् आरूरऩ् तॊण्टऩ्, अटियऩ्-केट्ट मालै पत्तुम्
तॆरित्त वण्णम् मॊऴिय वल्लार् चॆम्मैयाळर्, वाऩ् उळारे .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.007  
मत्तयाऩै एऱि, मऩ्ऩर् चूऴ  
Tune - इन्तळम्   (Location: ऎतिर्कॊळ्पाटि (मेलैत्तिरुमणञ्चेरि) God: अयिरावतेचुवरर् Goddess: वाचमलर्क्कुऴऩ्मातम्मै)

मत्तयाऩै एऱि, मऩ्ऩर् चूऴ वरुवीर्काळ्!
चॆत्त पोतिल् आरुम् इल्लै; चिन्तैयुळ् वैम्मिऩ्कळ्!
वैत्त उळ्ळम् माऱ्‌ऱ वेण्टा; वम्मिऩ्, मऩत्तीरे!
अत्तर् कोयिल् ऎतिर्कॊळ्पाटि ऎऩ्पतु अटैवोमे .

[1]
कुरुति चोर आऩैयिऩ् तोल् कॊण्ट कुऴल् चटैयऩ्;
मरुतु कीऱि ऊटु पोऩ माल्, अयऩुम्, अऱिया,
चुरुतियार्क्कुम् चॊल्ल ऒण्णा, चोति; ऎम् आतियाऩ्;
करुतु कोयिल् ऎतिर्कॊळ्पाटि ऎऩ्पतु अटैवोमे .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.008  
इऱैकळोटु इचैन्त इऩ्पम्, इऩ्पत्तोटु  
Tune - इन्तळम्   (Location: तिरुवारूर् God: वऩ्मीकनातर् Goddess: अल्लियङ्कोतैयम्मै)

इऱैकळोटु इचैन्त इऩ्पम्, इऩ्पत्तोटु इचैन्त वाऴ्वु,
पऱै किऴित्तऩैय पोर्वै पऱ्‌ऱि याऩ् नोक्किऩेऱ्‌कु,
तिऱै कॊणर्न्तु ईण्टि, तेवर्, चॆम्पॊऩुम् मणियुम् तूवि,
अऱै कऴल् इऱैञ्चुम् आरूर् अप्पऩे! अञ्चिऩेऩे.

[1]
तम् चॊल् आर् अरुळ् पयक्कुम् तमियऩेऩ्, तटमुलैक्कण्
अम् चॊलार् पयिलुम् आरूर् अप्पऩै, ऊरऩ् अञ्चि
चॆञ्चॊलाल् नयन्त पाटल् चिन्तिया एत्त वल्लार्,
नञ्चु उलाम् कण्टत्तु ऎङ्कळ् नातऩै नण्णुवारे .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.009  
मलैक्कुम्(म्) मकळ् अञ्च(म्) मतकरियै  
Tune - इन्तळम्   (Location: तिरुअरिचिऱ्‌करैप्पुत्तूर् God: पटिक्काचुवैत्तवीचुवरर् Goddess: अऴकम्मै)

मलैक्कुम्(म्) मकळ् अञ्च(म्) मतकरियै उरित्तीर्; ऎरित्तीर्, वरु मुप्पुरङ्कळ्;
चिलैक्कुम् कॊलैच् चे उकन्तु एऱु ऒऴियीर्; चिल्पलिक्कु इल्कळ् तॊऱुम् चॆलवु ऒऴियीर्
कलैक् कॊम्पुम् करि मरुप्पुम्(म्) इटऱि, कलवम् मयिल् पीलियुम् कार् अकिलुम्
अलैक्कुम् पुऩल् चेर् अरिचिल्-तॆऩ्करै अऴकु आर् तिरुप्पुत्तूर् अऴकऩीरे! .

[1]
कटिक्कुम्(म्) अरवाल् मलैयाल् अमरर् कटलैक् कटैय, ऎऴु काळकूटम्
ऒटिक्कुम्(म्), उलकङ्कळै ऎऩ्ऱु अतऩै उमक्के अमुतु आक उण्टीर्; उमिऴीर्
इटिक्कुम् मऴै वीऴ्त्तु इऴित्तिट्टु, अरुवि इरुपालुम् ओटि, इरैक्कुम् तिरैक् कै
अटिक्कुम् पुऩल् चेर् अरिचिल्-तॆऩ्करै अऴकु आर् तिरुप्पुत्तूर् अऴकऩीरे!

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.010  
तेऩ् नॆय् पुरिन्तु उऴल्  
Tune - इन्तळम्   (Location: तिरुक्कच्चिअऩेकतङ्कावतम् God: कावतेचुवरर् Goddess: कामाट्चियम्मै)

तेऩ् नॆय् पुरिन्तु उऴल् चॆञ्चटै ऎम्पॆरुमाऩतु इटम्; तिकऴ् ऐङ्कणै अक्
कोऩै ऎरित्तु ऎरि आटि इटम्; कुलवाऩतु इटम्; कुऱैया मऱै आम्
माऩै इटत्ततु ओर् कैयऩ् इटम्; मतम् माऱुपटप् पॊऴियुम् मलै पोल्
याऩै उरित्त पिराऩतु इटम् कलिक् कच्चि अऩेकतङ्कावतमे .

[1]
वीटु पॆऱप् पल ऊऴिकळ् निऩ्ऱु निऩैक्कुम् इटम्; विऩै तीरुम् इटम्;
पीटु पॆऱप् पॆरियोर् तिटम् कॊण्टु मेविऩर् तङ्कळैक् काक्कुम् इटम्;
पाटुम् इटत्तु अटियाऩ्, पुकऴ् ऊरऩ्, उरैत्त इम् मालैकळ् पत्तुम् वल्लार्
कूटुम् इटम्; चिवलोकऩ् इटम् कलिक् कच्चि अऩेकतङ्कावतमे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.011  
तिरु उटैयार्, तिरुमाल् अयऩालुम्  
Tune - इन्तळम्   (Location: तिरुप्पूवणम् God: पूवणनातर् Goddess: मिऩ्ऩाम्पिकैयम्मै)

तिरु उटैयार्, तिरुमाल् अयऩालुम्
उरु उटैयार्, उमैयाळै ऒर्पाकम्
परिवु उटैयार्, अटैवार् विऩै तीर्क्कुम्
पुरिवु उटैयार्, उऱै पूवणम् ईतो! .

[1]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.012  
वीऴक् कालऩैक् काल्कॊटु पाय्न्त  
Tune - इन्तळम्   (Location: तिरुवारूर् God: Goddess: )

वीऴक् कालऩैक् काल्कॊटु पाय्न्त विलङ्कलाऩ्,
कूऴै एऱु उकन्ताऩ्, इटम् कॊण्टतुम् कोवलूर्,
ताऴैयूर्, तकट्टूर्, तक्कळूर्, तरुमपुरम्,
वाऴै काय्क्कुम् वळर् मरुकल् नाट्टु मरुकले .

[1]
मै कॊळ् कण्टऩ्, ऎण्तोळऩ्, मुक्कण्णऩ्, वलञ्चुऴि
पै कॊळ् वाळ् अरवु आट्टित् तिरियुम् परमऩ्, ऊर्
चॆय्यिल् वाळैकळ् पाय्न्तु उकळुम् तिरुप् पुऩ्कूर्, नऩ्ऱु
ऐयऩ् मेय पॊऴिल् अणि आवटुतुऱै अते .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.013  
मलै आर् अरुवित्तिरळ् मा  
Tune - तक्कराकम्   (Location: तिरुत्तुऱैयूर् (तिरुत्तळूर्) God: तुऱैयूरप्पर् Goddess: पूङ्कोतैयम्मै)

मलै आर् अरुवित्तिरळ् मा मणि उन्ति,
कुलै आरक् कॊणर्न्तु ऎऱ्‌ऱि, ओर् पॆण्णै वटपाल्,
कलै आर् अल्कुल् कऩ्ऩियर् आटुम्, तुऱैयूर्त्
तलैवा! उऩै वेण्टिक्कॊळ्वेऩ्, तवनॆऱिये.

[1]
मा वाय् पिळन्ताऩुम्, मलर् मिचैयाऩुम्,
आवा! अवर् तेटित् तिरिन्तु अलमन्तार्;
पू आर्न्तऩ पॊय्कैकळ् चूऴुम् तुऱैयूर्त्
तेवा! उऩै वेण्टिक् कॊळ्वेऩ्, तवनॆऱिये.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.014  
वैत्तऩऩ् तऩक्के, तलैयुम् ऎऩ्  
Tune - तक्कराकम्   (Location: तिरुप्पाच्चिलाच्चिरामम् (तिरुवाचि) God: माऱ्‌ऱऱिवरतर् Goddess: पालचुन्तरियम्मै)

वैत्तऩऩ् तऩक्के, तलैयुम् ऎऩ् नावुम् नॆञ्चमुम्; वञ्चम् ऒऩ्ऱु इऩ्ऱि
उय्त्तऩऩ् तऩक्के, तिरुवटिक्कु अटिमै; उरैत्तक्काल्, उवमऩे ऒक्कुम्;
पैत्त पाम्पु आर्त्तु ओर् कोवणत्तोटु पाच्चिलाच्चिरामत्तु ऎम् परमर्
पित्तरे ऒत्तु ओर् नच्चिलर् आकिल्, इवर् अलातु इल्लैयो, पिराऩार्? .

[1]
तुणिप्पटुम् उटैयुम् चुण्ण वॆण्नीऱुम् तोऱ्‌ऱमुम् चिन्तित्तुक् काणिल्,
मणिप् पटु कण्टऩै वायिऩाल् कूऱि, मऩत्तिऩाल्-तॊण्टऩेऩ् निऩैवेऩ्;
पणिप् पटुम् अरवम् पऱ्‌ऱिय कैयर्, पाच्चिलाच्चिरामत्तु ऎम् परमर्,
पिणिप्पट आण्टु, पणिप्पु इलर् आकिल्, इवर् अलातु इल्लैयो, पिराऩार्? .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.015  
पूण् नाण् आवतु ओर्  
Tune - तक्कराकम्   (Location: तिरुनाट्टियत्ताऩ्कुटि God: करिनातेचुवरर् Goddess: मलर्मङ्कैयम्मै)

पूण् नाण् आवतु ओर् अरवम् कण्टु अञ्चेऩ्; पुऱङ्काट्टु आटल् कण्टु इकऴेऩ्;
पेणीर् आकिलुम् पॆरुमैयै उणर्वेऩ्; पिऱवेऩ् आकिलुम् मऱवेऩ्;
काणीर् आकिलुम् काण्पऩ्, ऎऩ् मऩत्ताल्; करुतीर् आकिलुम्, करुति,
नाऩेल्, उम् अटि पाटुतल् ऒऴियेऩ्-नाट्टियत्ताऩ् कुटि नम्पी! .

[1]
कूटा मऩ्ऩरैक् कूट्टत्तु वॆऩ्ऱ कॊटिऱऩ्, कोट्पुलि, चॆऩ्ऩि
नाटु आर् तॊल्पुकऴ् नाट्टियत्ताऩ् कुटि नम्पियै नाळुम् मऱवा,
चेटु आर् पूङ्कुऴल् चिङ्कटि अप्पऩ्-तिरु आरूरऩ्-उरैत्त,
पाटीर् आकिलुम्, पाटुमिऩ्, तॊण्टीर्! पाट, नुम् पावम् पऱ्‌ऱु अऱुमे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.016  
कुरुम्पै मुलै मलर्क् कुऴलि  
Tune - तक्कराकम्   (Location: कलयनल्लूर् (चाक्कोट्टै) God: अमिर्तकलैनातर् Goddess: अमिर्तवल्लियम्मै)

कुरुम्पै मुलै मलर्क् कुऴलि कॊण्ट तवम् कण्टु, कुऱिप्पिऩॊटुम् चॆऩ्ऱु, अवळ्  तऩ् कुणत्तिऩै नऩ्कु अऱिन्तु,
विरुम्पु वरम् कॊटुत्तु, अवळै वेट्टु, अरुळिच्चॆय्त विण्णवर्कोऩ्; कण्  नुतलोऩ्; मेविय ऊर् विऩविल्
अरुम्पु अरुके चुरुम्पु अरुव, अऱुपतम् पण् पाट, अणि मयिल्कळ् नटम् आटुम् अणि पॊऴिल् चूऴ् अयलिल्
करुम्पु अरुके करुङ्कुवळै कण्वळरुम्, कऴऩिक् कमलङ्कळ् मुकम् मलरुम्, कलय    नल्लूर् काणे .

[1]
तण् कमलप् पॊय्कै पुटै चूऴ्न्तु अऴकु आर् तलत्तिल्-तटम् कॊळ् पॆरुङ् कोयिल्तऩिल्,-तक्क वकैयाले
वण् कमलत्तु अयऩ् मुऩ् नाळ् वऴिपाटु चॆय्य, मकिऴ्न्तु अरुळि इरुन्त परऩ्   मरुविय ऊर् विऩविल्
वॆण् कवरि करुम्पीलि वेङ्कैयॊटु कोङ्किऩ् विरै मलरुम् विरवु पुऩल् अरिचिलिऩ् तॆऩ् करै मेल्,
कण् कमुकिऩ् पूम्पाळै मतु वाचम् कलन्त कमऴ् तॆऩ्ऱल् पुकुन्तु उलवु, कलय नल्लूर् काणे .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.017  
कोवलऩ् नाऩ्मुकऩ् वाऩवर् कोऩुम्  
Tune - नट्टराकम्   (Location: तिरुनावलूर् (तिरुनामनल्लूर्) God: नावलीचुवरर् Goddess: चुन्तराम्पिकै)

कोवलऩ् नाऩ्मुकऩ् वाऩवर् कोऩुम् कुऱ्‌ऱेवल् चॆय्य,
मेवलर् मुप्पुरम् ती ऎऴुवित्तवर्, ओर् अम्पिऩाल्;
एवलऩार्; वॆण्णॆय् नल्लूरिल् वैत्तु ऎऩै आळुम् कॊण्ट
नावलऩार्क्कु इटम् आवतु नम् तिरु नावलूरे .

[1]
मिटुक्कु उण्टु ऎऩ्ऱु ओटि ओर् वॆऱ्‌पु ऎटुत्ताऩ् वलियै नॆरित्तार्;
अटक्कम् कॊण्टु आवणम् काट्टि नल् वॆण्णॆयूर् आळुम् कॊण्टार्;
तटुक्क ऒण्णाततु ओर् वेऴत्तिऩै उरित्तिट्टु उमैयै
नटुक्कम् कण्टार्क्कु इटम् आवतु नम् तिरु नावलूरे .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.018  
मूप्पतुम् इल्लै; पिऱप्पतुम् इल्लै;  
Tune - नट्टराकम्   (Location: तिरुत्तुरुत्तियुम् - तिरुवेळ्विक्कुटियुम् God: Goddess: )

मूप्पतुम् इल्लै; पिऱप्पतुम् इल्लै; इऱप्पतु इल्लै;
चेर्प्पु अतु काट्टु अकत्तु; ऊरिऩुम् आक; चिन्तिक्किऩ्-अल्लाल्,
काप्पतु वेळ्विक्कुटि, तण्तुरुत्ति; ऎम् कोऩ् अरैमेल्
आर्प्पतु नाकम्; अऱिन्तोमेल् नाम् इवर्क्कु आट्पटोमे! .

[1]
कूटलर् मऩ्ऩऩ्, कुल नावलूर्क् कोऩ्, नलत् तमिऴैप्
पाट वल्ल(प्) परमऩ्(ऩ्) अटियार्क्कु अटिमै वऴुवा
नाट वल्ल(त्) तॊण्टऩ्, आरूरऩ्, आट्पटुम् आऱु चॊल्लिप्
पाट वल्लार् परलोकत्तु इरुप्पतु पण्टम् अऩ्ऱे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.019  
अऱ्‌ऱवऩार्, अटियार् तमक्कु; आयिऴै  
Tune - नट्टराकम्   (Location: तिरुनिऩ्ऱियूर् God: मकालट्चुमियीचुवरर् Goddess: उलकनायकियम्मै)

अऱ्‌ऱवऩार्, अटियार् तमक्कु; आयिऴै पङ्किऩर् आम्;
पऱ्‌ऱवऩार्; ऎम् परापरर् ऎऩ्ऱु पलर् विरुम्पुम्
कॊऱ्‌ऱवऩार्; कुऱुकातवर् ऊर् नॆटु वॆञ्चरत्ताल्
चॆऱ्‌ऱवऩार्क्कु इटम् आवतु नम् तिरु निऩ्ऱियूरे .

[1]
वायार्, मऩत्ताल् निऩैक्कुमवरुक्कु; अरुन्तवत्तिल्-
तूयार्; चुटुपॊटि आटिय मेऩियर्; वाऩिल् ऎऩ्ऱुम्
मेयार्; विटै उकन्तु एऱिय वित्तकर्; पेर्न्तवर्क्कुच्
चेयार्; अटियार्क्कु अणियवर्; ऊर् तिरु निऩ्ऱियूरे .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.020  
नीळ निऩैन्तु अटियेऩ् उमै  
Tune - नट्टराकम्   (Location: तिरुक्कोळिलि (तिरुक्कुवळै) God: कोळिलिनातर् Goddess: वण्टमर्पूङ्कुऴलम्मै)

नीळ निऩैन्तु अटियेऩ् उमै नित्तलुम् कै तॊऴुवेऩ्;
वाळ् अऩ कण् मटवाळ् अवळ् वाटि वरुन्तामे,
कोळिलि ऎम्पॆरुमाऩ्! कुण्टैयूर्च् चिल नॆल्लुप् पॆऱ्‌ऱेऩ्;
आळ् इलै; ऎम्पॆरुमाऩ्, अवै अट्टित्तरप् पणिये! .

[1]
कॊल्लै वळम् पुऱविल्-तिरुक्कोळिलि मेयवऩै
नल्लवर् ताम् परवुम् तिरु नावल ऊरऩ् अवऩ्
नॆल् इट आट्कळ् वेण्टि(न्) निऩैन्तु एत्तिय पत्तुम् वल्लार्,
अल्लल् कळैन्तु उलकिऩ्(ऩ्), अण्टर् वाऩ् उलकु आळ्पवरे .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.021  
नொन्ता ऒण्चुटरे! नुऩैये निऩैन्तिरुन्तेऩ्;  
Tune - नट्टराकम्   (Location: तिरुक्कच्चिमेऱ्‌ऱळि (पिळ्ळैप्पाळैयम्) God: तिरुमेऱ्‌ऱळियीचुवरर् Goddess: कामाट्चियम्मै)

नொन्ता ऒण्चुटरे! नुऩैये निऩैन्तिरुन्तेऩ्;
वन्ताय्; पोय् अऱियाय्; मऩमे पुकुन्तु निऩ्ऱ
चिन्ताय्! ऎन्तैपिराऩ्! तिरु मेऱ्‌ऱळि उऱैयुम्
ऎन्ताय्! उऩ्ऩै अल्लाल् इऩि एत्त माट्टेऩे .

[1]
पार् ऊर् पल्लवऩ् ऊर् मतिल् काञ्चि मा नकर्वाय्च्
चीर् ऊरुम् पुऱविल्-तिरु मेऱ्‌ऱळिच् चिवऩै
आरूरऩ्(ऩ्) अटियाऩ्-अटित्तॊण्टऩ्, आरूरऩ्-चॊऩ्ऩ
चीर् ऊर् पाटल् वल्लार् चिवलोकम् चेर्वारे .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.022  
मुऩ्ऩवऩ्, ऎङ्कळ् पिराऩ्, मुतल्  
Tune - नट्टराकम्   (Location: तिरुप्पऴमण्णिप्पटिक्करै God: नीलकण्टेचुवरर् Goddess: वटिक्कण्णमुतकरनायकियम्मै)

मुऩ्ऩवऩ्, ऎङ्कळ् पिराऩ्, मुतल् काण्पु अरितु आय पिराऩ्,
चॆऩ्ऩियिल् ऎङ्कळ् पिराऩ्, तिरु नील मिटऱ्‌ऱु ऎम्पिराऩ्,
मऩ्ऩिय ऎङ्कळ् पिराऩ्, मऱै नाऩ्कुम् कल्लाल् निऴल् कीऴ्प्
पऩ्ऩिय ऎङ्कळ् पिराऩ्-पऴमण्णिप् पटिक् करैये .

[1]
पल् उयिर् वाऴुम् तॆण् नीर्प् पऴमण्णिप् पटिक् करैयै
अल्लि अम् तामरैत्तार् आरूरऩ् उरैत्त तमिऴ्
चॊल्लुतल् केट्टल् वल्लार् अवर्क्कुम्, तमर्क्कुम्, किळैक्कुम्,
ऎल्लियुम् नऩ्पकलुम्(म्) इटर् कूरुतल् इल्लै अऩ्ऱे! .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.023  
चॆटियेऩ् तीविऩैयिल्-तटुमाऱक् कण्टालुम्,  
Tune - नट्टराकम्   (Location: तिरुक्कऴिप्पालै God: पाल्वण्णनातर् Goddess: पॊऱ्‌पतवेतनायकियम्मै)

चॆटियेऩ् तीविऩैयिल्-तटुमाऱक् कण्टालुम्,
अटियाऩ्; आवा! ऎऩातु ऒऴितल् तकवु आमे?
मुटिमेल् मा मतियुम् अरवुम् उटऩ् तुयिलुम्
वटिवे ताम् उटैयार् मकिऴुम् कऴिप्पालै अते .

[1]
पऴि चेर् इल् पुकऴाऩ्, परमऩ्, परमेट्टि,
कऴि आर् चॆल्वम् मल्कुम् कऴिप्पालै मेयाऩै,
तॊऴुवाऩ् नावलर्कोऩ्-आरूरऩ्-उरैत्त तमिऴ्
वऴुवा मालै वल्लार् वाऩोर् उलकु आळ्पवरे .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.024  
पॊऩ् आर् मेऩियऩे! पुलित्तोलै  
Tune - नट्टराकम्   (Location: तिरुमऴपाटि God: वच्चिरत्तम्पनातर् Goddess: अऴकम्मै)

पॊऩ् आर् मेऩियऩे! पुलित्तोलै अरैक्कु अचैत्तु,
मिऩ् आर् चॆञ्चटै मेल् मिळिर् कॊऩ्ऱै अणिन्तवऩे!
मऩ्ऩे! मामणिये! मऴपाटियुळ् माणिक्कमे!
अऩ्ऩे! उऩ्ऩै अल्लाल् इऩि यारै निऩैक्केऩे?.

[1]
एर् आर् मुप्पुरमुम् ऎरियच् चिलै तॊट्टवऩै,
वार् आर् कॊङ्कै उटऩ् मऴपाटियुळ् मेयवऩै,
चीर् आर् नावलर् कोऩ्-आरूरऩ्-उरैत्त तमिऴ्
पारोर् एत्त वल्लार् परलोकत्तु इरुप्पारे .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.025  
पॊऩ् चॆय्त मेऩियिऩीर्; पुलित्तोलै  
Tune - नट्टराकम्   (Location: तिरुमुतुकुऩ्ऱम् (विरुत्ताचलम्) God: पऴमलैनातर् Goddess: पॆरियनायकियम्मै)

पॊऩ् चॆय्त मेऩियिऩीर्; पुलित्तोलै अरैक्कु अचैत्तीर्;
मुऩ् चॆय्त मू ऎयिलुम्(म्) ऎरित्तीर्; मुतुकुऩ्ऱु अमर्न्तीर्;
मिऩ् चॆय्त नुण् इटैयाळ् परवै इवळ् तऩ् मुकप्पे,
ऎऩ् चॆय्त आऱु, अटिकेळ्! अटियेऩ् इट्टळम् कॆटवे?.

[1]
पिऱै आरुम् चटै ऎम्पॆरुमाऩ्! अरुळाय् ऎऩ्ऱु,
मुऱैयाल् वन्तु अमरर् वणङ्कुम् मुतुकुऩ्ऱर् तम्मै
मऱैयार् तम् कुरिचिल् वयल् नावल् आरूरऩ्-चॊऩ्ऩ
इऱै आर् पाटल् वल्लार्क्कु ऎळितु आम्, चिवलोकम् अते .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.026  
चॆण्टु आटुम् विटैयाय्! चिवऩे!  
Tune - नट्टराकम्   (Location: तिरुक्काळत्ति God: काळत्तिनातर् Goddess: ञाऩप्पूङ्कोतैयम्मै)

चॆण्टु आटुम् विटैयाय्! चिवऩे! ऎऩ् चॆऴुञ्चुटरे!
वण्टु आरुम् कुऴलाळ् उमै पाकम् मकिऴ्न्तवऩे!
कण्टार् कातलिक्कुम् कणनातऩ्! ऎम् काळत्तियाय्!
अण्टा! उऩ्ऩै अल्लाल् अऱिन्तु एत्त माट्टेऩे .

[1]
कार् ऊरुम् पॊऴिल् चूऴ् कणनातऩ् ऎम् काळत्तियुळ्
आरा इऩ्ऩमुतै, अणि नावल् आरूरऩ् चॊऩ्ऩ
चीर् ऊर् चॆन्तमिऴ्कळ् चॆप्पुवार्, विऩै आयिऩ पोय्प्
पेरा विण्णुलकम् पॆऱुवार्; पिऴैप्पु ऒऩ्ऱु इलरे .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.027  
विटै आरुम् कॊटियाय्! वॆऱि  
Tune - नट्टराकम्   (Location: तिरुकऱ्‌कुटि (उय्यक्कॊण्टाऩ्मलै) God: उच्चिवरतनायकर् Goddess: अञ्चऩाट्चियम्मै)

विटै आरुम् कॊटियाय्! वॆऱि आर् मलर्क् कॊऩ्ऱैयिऩाय्!
पटै आर् वॆण्मऴुवा! परम् आय परम्परऩे!
कटि आर् पूम्पॊऴिल् चूऴ् तिरुक्कऱ्‌कुटि मऩ्ऩि निऩ्ऱ
अटिकेळ्! ऎम्पॆरुमाऩ्! अटियेऩैयुम्, अञ्चल्! ऎऩ्ऩे!.

[1]
अलै आर् तण् पुऩल् चूऴ्न्तु, अऴकु आकि, विऴवु अमरुम्
कलै आर् मा तवर् चेर् तिरुक्कऱ्‌कुटिक् कऱ्‌पकत्तैच्
चिलै आर् वाळ् नुतलाळ् नल्ल चिङ्कटि अप्पऩ् उरै
विलै आर् मालै वल्लार् वियल् मू उलकु आळ्पवरे .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.028  
पॊटि आर् मेऩियऩे! पुरि  
Tune - नट्टराकम्   (Location: तिरुक्कटवूर् वीरट्टम् God: अमिर्तकटेचुवरर् Goddess: अपिरामियम्मै)

पॊटि आर् मेऩियऩे! पुरि नूल् ऒरुपाल् पॊरुन्त,
वटि आर् मू इलै वेल्, वळर् कङ्कै इऩ् मङ्कैयॊटुम्,
कटि आर् कॊऩ्ऱैयऩे! कटवूर् तऩुळ् वीरट्टत्तु ऎम्
अटिकेळ्! ऎऩ् अमुते! ऎऩक्कु आर् तुणै, नी अलते? .

[1]
कार् आरुम् पॊऴिल् चूऴ् कटवूर्त् तिरु वीरट्टत्तुळ्
एर् आरुम्(म्) इऱैयैत् तुणैया ऎऴिल् नावलर्कोऩ्-
आरूरऩ्(ऩ्) अटियाऩ्, अटित्तॊण्टऩ्-उरैत्त तमिऴ्
पारोर् एत्त वल्लार् परलोकत्तु इरुप्पारे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.029  
इत्तऩै आम् आऱ्‌ऱै अऱिन्तिलेऩ्;  
Tune - नट्टराकम्   (Location: तिरुक्कुरुकावूर् वॆळ्ळटै God: वॆळ्ळिटैयप्पर् Goddess: कावियङ्कण्णियम्मै)

इत्तऩै आम् आऱ्‌ऱै अऱिन्तिलेऩ्; ऎम्पॆरुमाऩ्!
पित्तऩे ऎऩ्ऱु उऩ्ऩैप् पेचुवार्, पिऱर् ऎल्लाम्;
मुत्तिऩै, मणि तऩ्ऩै, माणिक्कम्, मुळैत्तु ऎऴुन्त
वित्तऩे! कुरुकावूर् वॆळ्ळटै नी अऩ्ऱे; .

[1]
वळम् कऩि पॊऴिल् मल्कु वयल् अणिन्तु अऴकु आय
विळङ्कु ऒळि कुरुकावूर् वॆळ्ळटै उऱैवाऩै,
इळङ् किळै आरूरऩ्-वऩप्पकै अवळ् अप्पऩ्-
उळम् कुळिर् तमिऴ् मालै पत्तर्कट्कु उरै आमे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.030  
चिम्मान्तु, चिम्पुळित्तु, चिन्तैयिऩिल् वैत्तु  
Tune - नट्टराकम्   (Location: करुप्पऱियलूर् (तलैञायिऱु) God: कुऱ्‌ऱम्पॊऱुत्तवीचुवरर् Goddess: कोल्वळैनायकियम्मै)

चिम्मान्तु, चिम्पुळित्तु, चिन्तैयिऩिल् वैत्तु उकन्तु तिऱम्पा वण्णम्
कैम्माविऩ् उरिवै पोर्त्तु उमै वॆरुवक् कण्टाऩै; करुप्पऱियलूर्,
कॊय्म् माविऩ् मलर्च् चोलैक् कुयिल् पाट मयिल् आटुम्, कॊकुटिक् कोयिल्
ऎम्माऩै; मऩत्तिऩाल् निऩैन्त पोतु अवर् नमक्कु इऩिय आऱे! .

[1]
पण् ताऴ् इऩ् इचै मुरलप् पल्-नाळुम् पावित्तुप् पाटि आटिक्
कण्टार् तम् कण् कुळिरुम् कळिक् कमुकम् पूञ्चोलैक् करुप्पऱियलूर्
कुण्टाटुम् चमणरुम् चाक्कियरुम् पुऱम् कूऱुम् कॊकुटिक् कोयिल्
ऎण् तोळ् ऎम्पॆरुमाऩै निऩैन्त पोतु अवर् नमक्कु इऩिय आऱे!.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.031  
मुन्तै ऊर् मुतुकुऩ्ऱम्, कुरङ्कणिल्  
Tune - कॊल्लि   (Location: तिरुविटैयाऱु God: Goddess: )

मुन्तै ऊर् मुतुकुऩ्ऱम्, कुरङ्कणिल् मुट्टम्,
चिन्तै ऊर् नऩ्ऱु चॆऩ्ऱु अटैवाऩ् तिरु आरूर्,
पन्तैयूर्, पऴैयाऱु, पऴऩम्, पैञ्ञीलि,
ऎन्तै ऊर् ऎय्तु अ(म्)माऩ् इटैयाऱु, इटै मरुते.

[1]
ऊऱि वायिऩऩ्, नाटिय वऩ् तॊण्टऩ्-ऊरऩ्
तेऱुवार् चिन्तै तेऱुम् इटम् चॆङ्कण् वॆळ् एऱु
एऱुवार् ऎय्तु अ(म्)माऩ् इटैयाऱु, इटैमरुतैक्
कूऱुवार् विऩै ऎव्विट, मॆय् कुळिर्वारे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.032  
कटितु आय्क् कटल् काऱ्‌ऱु  
Tune - कॊल्लि   (Location: तिरुक्कोटिक्कुऴकर् God: अमुतकटनातर् Goddess: मैयार्तटङ्कणम्मै)

कटितु आय्क् कटल् काऱ्‌ऱु वन्तु ऎऱ्‌ऱ, करैमेल्
कुटि ताऩ् अयले इरुन्ताल् कुऱ्‌ऱम् आमो?
कॊटियेऩ् कण्कळ् कण्टऩ, कोटिक् कुऴकीर्!
अटिकेळ्! उमक्कु आर् तुणै आक इरुन्तीरे?

[1]
पार् ऊर् मलि चूऴ् मऱैक्काटु अतऩ् तॆऩ्पाल्
एर् आर् पॊऴिल् चूऴ्तरु कोटिक् कुऴकै
आरूरऩ् उरैत्तऩ पत्तु इवै वल्लार्
चीर् ऊर् चिवलोकत्तु इरुप्पवर् तामे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.033  
पाऱु ताङ्किय काटरो? पटुतलैयरो?  
Tune - कॊल्लि   (Location: तिरुवारूर् God: Goddess: )

पाऱु ताङ्किय काटरो? पटुतलैयरो? मलैप् पावै ओर्-
कूऱु ताङ्किय कुऴकरो? कुऴैक् कातरो? कुऱुङ् कोट्टु इळ
एऱु ताङ्किय कॊटियरो? चुटु पॊटियरो? इलङ्कुम् पिऱै
आऱु ताङ्किय चटैयरो? नमक्कु अटिकळ् आकिय अटिकळे.

[1]
पटि चॆय् नीर्मैयिऩ् पत्तर्काळ्! पणिन्तु एत्तिऩेऩ्; पणियीर्, अरुळ्!
वटिवु इलाऩ् तिरु नावलूराऩ्-वऩप्पकै अप्पऩ्, वऩ् तॊण्टऩ्,
चॆटियऩ् आकिलुम् तीयऩ् आकिलुम् तम्मैये मऩम् चिन्तिक्कुम्
अटियऩ्-ऊरऩै आळ्वरो? नमक्कु अटिकळ् आकिय अटिकळे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.034  
तम्मैये पुकऴ्न्तु इच्चै पेचिऩुम्  
Tune - कॊल्लि   (Location: तिरुप्पुकलूर् God: अक्किऩियीचुवरर् Goddess: करुन्तार्क्कुऴलियम्मै)

तम्मैये पुकऴ्न्तु इच्चै पेचिऩुम् चार्विऩुम् तॊण्टर् तरुकिलाप्
पॊय्म्मैयाळरैप् पाटाते, ऎन्तै पुकलूर् पाटुमिऩ्, पुलवीर्काळ्!
इम्मैये तरुम्, चोऱुम् कूऱैयुम्; एत्तल् आम्; इटर् कॆटलुम् आम्;
अम्मैये चिवलोकम् आळ्वतऱ्‌कु यातुम् ऐयुऱवु इल्लैये.

[1]
तैयलारुक्कु ऒर् कामऩे! ऎऩ्ऱुम्, चाल नल अऴकु उटै ऐयऩे!
कै उलाविय वेलऩे! ऎऩ्ऱु, कऴऱिऩुम् कॊटुप्पार् इलै;
पॊय्कै आवियिल् मेति पाय् पुकलूरैप् पाटुमिऩ्, पुलवीर्काळ्!
ऐयऩाय् अमरुलकम् आळ्वतऱ्‌कु यातुम् ऐयुऱवु इल्लैये.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.035  
अङ्कम् ओति ओर् आऱैमेऱ्‌ऱळि  
Tune - कॊल्लि   (Location: तिरुप्पुऱम्पयम् God: चाट्चिवरतेचुवरर् Goddess: करुम्पटुचॊल्लम्मै)

अङ्कम् ओति ओर् आऱैमेऱ्‌ऱळि निऩ्ऱुम् पोन्तु वन्तु इऩ्ऩम्पर्त्
तङ्किऩोमैयुम्, इऩ्ऩतु ऎऩ्ऱिलर्, ईचऩार्; ऎऴु, नॆञ्चमे!
कङ्कुल् एमङ्कळ् कॊण्टु तेवर्कळ् एत्ति, वाऩवर्ताम् तॊऴुम्
पॊङ्कु माल्विटै एऱि चॆल्वप् पुऱम्पयम् तॊऴप् पोतुमे.

[1]
तुञ्चियुम् पिऱन्तुम् चिऱन्तुम् तुयक्कु अऱात मयक्कु इवै
अञ्चि, ऊरऩ् तिरुप् पुऱम्पयत्तु अप्पऩैत् तमिऴ्च् चीरिऩाल्
नॆञ्चिऩाले, पुऱम्पयम् तॊऴुतु उय्तुम् ऎऩ्ऱु निऩैत्तऩ
वञ्चियातु उरैचॆय्य वल्लवर्, वल्लर्, वाऩ् उलकु आळवे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.036  
कार् उलाविय नञ्चै उण्टु  
Tune - कॊल्लि   (Location: तिरुप्पैञ्ञीलि God: मॆय्ञ्ञाऩ नीलकण्टेचुवरर् Goddess: विचालाट्चियम्मै)

कार् उलाविय नञ्चै उण्टु इरुळ् कण्ट! वॆण् तलै ओटु कॊण्टु,
ऊर् ऎलाम् तिरिन्तु, ऎऩ् चॆय्वीर्? पलि ओर् इटत्तिले कॊळ्ळुम्, नीर्!
पार् ऎलाम् पणिन्तु उम्मैये परविप् पणियुम् पैञ्ञीलियीर्!
आरम् आवतु नाकमो? चॊलुम्! आरणीय विटङ्करे!

[1]
कै ऒर् पाम्पु, अरै आर्त्त ऒर् पाम्पु, कऴुत्तु ऒर् पाम्पु, अवै पिऩ्पु ताऴ्
मॆय् ऎलाम् पॊटिक् कॊण्टु पूचुतिर्; वेतम् ओतुतिर्; कीतमुम्
पैयवे विटङ्कु आक निऩ्ऱु, पैञ्ञीलियेऩ् ऎऩ्ऱीर्, अटिकळ् नीर्;
ऐयम् एऱ्‌कुमितु ऎऩ् कॊलो? चॊलुम्! आरणीय विटङ्करे!

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.037  
कुरुकु पाय, कॊऴुङ् करुम्पुकळ्  
Tune - कॊल्लि   (Location: तिरुवारूर् God: वऩ्मीकनातर् Goddess: अल्लियङ्कोतैयम्मै)

कुरुकु पाय, कॊऴुङ् करुम्पुकळ् नॆरिन्त चाऱु
अरुकु पायुम् वयल् अम् तण् आरूररैप्
परुकुम् आऱुम्, पणिन्तु एत्तुम् आऱुम्, निऩैन्तु
उरुकुम् आऱुम्(म्), इवै उणर्त्त वल्लीर्कळे?.

[1]
कूटुम् अऩ्ऩप् पॆटैकाळ्! कुयिल्! वण्टुकाळ्!
आटुम् अम् पॊऩ्कऴल् अटिकळ् आरूररैप्
पाटुम् आऱुम्, पणिन्तु एत्तुम् आऱुम्, कूटि
ऊटुम् आऱुम्(म्), इवै उणर्त्त वल्लीर्कळे? .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.038  
तम्माऩै अऱियात चातियार् उळरे?  
Tune - कॊल्लिक्कौवाणम्   (Location: तिरुवतिकै वीरट्टाऩम् God: वीरट्टाऩेचुवरर् Goddess: तिरुवतिकैनायकि)

तम्माऩै अऱियात चातियार् उळरे? चटैमेल् कॊळ् पिऱैयाऩै, विटै मेऱ्‌कॊळ् विकिर्तऩ्,
कैम्माविऩ् उरियाऩै, करिकाट्टिल् आटल् उटैयाऩै, विटैयाऩै, कऱै  कॊण्ट कण्टत्तु
अम्माऩ् तऩ् अटिक् कॊण्टु ऎऩ् मुटिमेल् वैत्तिटुम् ऎऩ्ऩुम् आचैयाल्  वाऴ्किऩ्ऱ अऱिवु इला नायेऩ्-
ऎम्माऩै, ऎऱि कॆटिल वट वीरट्टाऩत्तु उऱैवाऩै, इऱै पोतुम् इकऴ्वऩ् पोल्  याऩे! .

[1]
ऎऩ्पिऩैये कलऩ् आक अणिन्ताऩै, ऎङ्कळ् ऎरुतु एऱुम् पॆरुमाऩै, इचै      ञाऩि चिऱुवऩ्-
वऩ् पऩैय वळर् पॊऴिल् चूऴ् वयल् नावलूर्क्कोऩ्, वऩ्तॊण्टऩ्, आरूरऩ्-   मतियातु चॊऩ्ऩ
अऩ्पऩै, यावर्क्कुम् अऱिवु अरिय अत्तर्-पॆरुमाऩै, अतिकै मा नकरुळ्    वाऴ्पवऩै,
ऎऩ् पॊऩ्ऩै, ऎऱि कॆटिल वट वीरट्टाऩत्तु उऱैवाऩै, इऱैपोतुम् इकऴ्वऩ्  पोल् याऩे! .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.039  
तिल्लै वाऴ् अन्तणर् तम्  
Tune - कॊल्लिक्कौवाणम्   (Location: तिरुवारूर् God: Goddess: )

तिल्लै वाऴ् अन्तणर् तम् अटियार्क्कुम् अटियेऩ्;
तिरु नील कण्टत्तुक् कुयवऩार्क्कु अटियेऩ्;
इल्लैये ऎऩ्ऩात इयऱ्‌पकैक्कुम् अटियेऩ्;
इळैयाऩ् तऩ् कुटिमाऱऩ्अटियार्क्कुम् अटियेऩ्;
वॆल्लुमा मिक वल्ल मॆय्प्पॊरुळुक्कु अटियेऩ्;
विरि पॊऴिल् चूऴ् कुऩ्ऱैयार् विऱल् मिण्टऱ्‌कु अटियेऩ्;
अल्लि मॆऩ् मुल्लै अन्तार् अमर् नीतिक्कु अटियेऩ्;
आरूरऩ् आरूरिल् अम्माऩुक्कु  आळे .

[1]
पत्तराय्प् पणिवार्कळ् ऎल्लार्क्कुम् अटियेऩ्;
परमऩैये पाटुवार् अटियार्क्कुम् अटियेऩ्;
चित्तत्तैच् चिवऩ् पाले वैत्तार्क्कुम् अटियेऩ्;
तिरु आरूर्प् पिऱन्तार्कळ्  ऎल्लार्क्कुम् अटियेऩ्;
मुप्पोतुम् तिरुमेऩि तीण्टुवार्क्कु अटियेऩ्;
मुऴुनीऱु पूचिय मुऩिवर्क्कुम् अटियेऩ्;
अप्पालुम् अटिच् चार्न्त अटियार्क्कुम् अटियेऩ्;
आरूरऩ् आरूरिल् अम्माऩुक्कु  आळे .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.040  
वळ् वाय मति मिळिरुम्  
Tune - कॊल्लिक्कौवाणम्   (Location: तिरुक्काऩाट्टुमुळ्ळूर् God: पतञ्चलियीचुवरर् Goddess: काऩार्कुऴलम्मै)

वळ् वाय मति मिळिरुम् वळर् चटैयिऩाऩै, मऱैयवऩै, वाय्मॊऴियै, वाऩवर् तम् कोऩै,
पुळ् वायैक् कीण्टु उलकम् विऴुङ्कि उमिऴ्न्ताऩै, पॊऩ्निऱत्तिऩ् मुप्पुरिनूल् नाऩ्  मुकत्तिऩाऩै,
मुळ् वाय मटल्-तऴुवि, मुटत्ताऴै ईऩ्ऱु मॊट्टु अलर्न्तु, विरै नाऱुम् मुरुकु विरि  पॊऴिल् चूऴ्,
कळ् वाय करुङ्कुवळै कण् वळरुम् कऴऩि काऩाट्टु मुळ्ळूरिल् कण्टु तॊऴुतेऩे .

[1]
तेवि, अम्पॊऩ्मलैक्कोमऩ् तऩ् पावै, आकत् तऩतु उरुवम् ओरुपाकम्    चेर्त्तुवित्त पॆरुमाऩ्;
मेविय वॆन् नरकत्तिल् अऴुन्तामै नमक्कु मॆय्न्नॆऱियैत् ताऩ् काट्टुम् वेत      मुतलाऩै;
तूवि वाय् नारैयॊटु कुरुकु पाय्न्तु आर्प्प, तुऱैक् कॆण्टै मिळिर्न्तु, कयल्      तुळ्ळि विळैयाट,
कावि वाय् वण्टु पल पण् चॆय्युम् कऴऩि काऩाट्टु मुळ्ळूरिल् कण्टु तॊऴुतेऩे .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.041  
मुतु वाय् ओरि कतऱ,  
Tune - कॊल्लिक्कौवाणम्   (Location: तिरुक्कच्चूर् आलक्कोयिल् God: तिऩम्विरुन्तिट्टनातर् Goddess: कऩ्ऩियुमैयम्मै)

मुतु वाय् ओरि कतऱ, मुतुकाट्टु ऎरि कॊण्टु आटल् मुयल्वाऩे!
मतु वार् कॊऩ्ऱैप् पुतुवी चूटुम् मलैयाऩ् मकळ् तऩ् मणवाळा!
कतुवाय्त् तलैयिल् पलि नी कॊळ्ळक् कण्टाल् अटियार् कवलारे?
अतुवे आम् आऱु इतुवो? कच्चूर् आलक्कोयिल् अम्माऩे!.

[1]
अऩ्ऩम् मऩ्ऩुम् वयल् चूऴ् कच्चूर् आलक्कोयिल् अम्माऩै
उऩ्ऩ मुऩ्ऩुम् मऩत्तु आरूरऩ्-आरूरऩ् पेर् मुटि वैत्त
मऩ्ऩु पुलवऩ्, वयल् नावलर् कोऩ्, चॆञ्चॊल् नावऩ्, वऩ्तॊण्टऩ्
पऩ्ऩु तमिऴ् नूल् मालै वल्लार् अवर् ऎऩ् तलैमेल् पयिल्वारे .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.042  
ऎऱिक्कुम् कतिर् वेय् उरि  
Tune - कॊल्लिक्कौवाणम्   (Location: तिरुवॆञ्चमाक्कूटल् God: विकिर्तेचुवरर् Goddess: विकिर्तेचुवरि)

ऎऱिक्कुम् कतिर् वेय् उरि मुत्त(म्)मॊटु, एलम्(म्), इलवङ्कम्, तक्कोलम्, इञ्चि,
चॆऱिक्कुम् पुऩलुळ् पॆय्तु कॊण्टु, मण्टि, तिळैत्तु, ऎऱ्‌ऱु चिऱ्‌ऱाऱु अतऩ् कीऴ्क्करै मेल्
मुऱिक्कुम् तऴै मा मुटप्पुऩ्ऩै, ञाऴल्, कुरुक्कत्तिकळ् मेल् कुयिल् कूवल् अऱा,
वॆऱिक्कुम् कलैमा वॆञ्चमाक्कूटल् विकिर्ता! अटियेऩैयुम् वेण्टुतिये .

[1]
वञ्चि नुण् इटैयार् मयिल् चायल् अऩ्ऩार्, वटिवेल् कण् नल्लार् पलर् वन्तु इऱैञ्चुम्
वॆञ्चमाक्कूटल् विकिर्ता! अटियेऩैयुम् वेण्टुतिये” ऎऩ्ऱु ताऩ् विरुम्पि,
वञ्चियातु अळिक्कुम् वयल् नावलर् कोऩ्-वऩप् पकै अप्पऩ्, वऩ् तॊण्टऩ्- चॊऩ्ऩ
चॆञ्चॊल्-तमिऴ् मालैकळ् पत्तुम् वल्लार् चिवलोकत्तु इरुप्पतु तिण्णम् अऩ्ऱे! .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.043  
नञ्चि, इटै इऩ्ऱु नाळै  
Tune - कॊल्लिक्कौवाणम्   (Location: तिरुमुतुकुऩ्ऱम् (विरुत्ताचलम्) God: पऴमलैनातर् Goddess: पॆरियनायकियम्मै)

नञ्चि, इटै इऩ्ऱु नाळै ऎऩ्ऱु उम्मै नच्चुवार्
तुञ्चियिट्टाल् पिऩ्ऩैच् चॆय्वतु ऎऩ्? अटिकेळ्, चॊलीर्!
पञ्चि इटप् पुट्टिल् कीऱुमो? पणियीर्, अरुळ्!
मुञ्चि इटैच् चङ्कम् आर्क्कुम् चीर् मुतुकुऩ्ऱरे!

[1]
ऎत्तिचैयुम् तिरिन्तु एऱ्‌ऱक्काल् पिऱर् ऎऩ् चॊलार्?
पत्तियिऩाल् इटुवार् इटैप् पलि कॊण्मिऩो!
ऎत्तिचैयुम् तिरै एऱ मोतिक् करैकळ् मेल्
मुत्ति मुत्ताऱु वलम् चॆयुम् मुतुकुऩ्ऱरे!

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.044  
मुटिप्पतु कङ्कैयुम्, तिङ्कळुम्; चॆऱ्‌ऱतु  
Tune - कॊल्लिक्कौवाणम्   (Location: तिरुअञ्चैक्कळम् God: Goddess: )

मुटिप्पतु कङ्कैयुम्, तिङ्कळुम्; चॆऱ्‌ऱतु मू ऎयिल्;
नொटिप्पतु मात्तिरै नीऱु ऎऴक् कणै नूऱिऩार्;
कटिप्पतुम् एऱुम् ऎऩ्ऱु अञ्चुवऩ्; तिरुक्कैकळाल्
पिटिप्पतु पाम्पु अऩ्ऱि इल्लैयो, ऎम्पिराऩुक्के?

[1]
काय्चिऩ माल्विटै माणिक्कत्तु, ऎम् कऱैक् कण्टत्तु,
ईचऩै ऊरऩ् ऎट्टोटु इरण्टु विरुम्पिय
आयिऩ चीर्प् पकै ञाऩि अप्पऩ्, अटित्तॊण्टऩ् ताऩ्,
एचिऩ पेचुमिऩ्, तॊण्टर् काळ्, ऎम्पिराऩैये!

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.045  
काण्टऩऩ् काण्टऩऩ्, कारिकैयाळ् तऩ्  
Tune - कॊल्लिक्कौवाणम्   (Location: तिरुआमात्तूर् God: अऴकियनातर् Goddess: अऴकियनायकियम्मै)

काण्टऩऩ् काण्टऩऩ्, कारिकैयाळ् तऩ् करुत्तऩाय्
आण्टऩऩ् आण्टऩऩ्; आमात्तूर् ऎम् अटिकट्कु आट्-
पूण्टऩऩ् पूण्टऩऩ्; पॊय् अऩ्ऱु; चॊल्लुवऩ्; केण्मिऩ्कळ्:
मीण्टऩऩ् मीण्टऩऩ्, वेतवित्तु अल्लातवर्कट्के.

[1]
उऱ्‌ऱऩऩ्, उऱ्‌ऱवर् तम्मै ऒऴिन्तु, उळ्ळत्तु उळ्पॊरुळ्
पऱ्‌ऱिऩऩ्, पऱ्‌ऱिऩऩ्, पङ्कयच् चेवटिक्के चॆल्ल;
अऱ्‌ऱऩऩ् अऱ्‌ऱऩऩ्; आमात्तूर् मेयाऩ् अटियार्कट्कु आट्-
पॆऱ्‌ऱऩऩ् पॆऱ्‌ऱऩऩ्, पॆयर्त्तुम् पॆयर्त्तुम् पिऱवामैक्के.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.046  
पत्तु ऊर् पुक्कु, इरन्तु,  
Tune - कॊल्लिक्कौवाणम्   (Location: तिरुनाकैक्कारोणम् (नाकप्पट्टिऩम्) God: कायारोकणेचुवरर् Goddess: नीलायताट्चियम्मै)

पत्तु ऊर् पुक्कु, इरन्तु, उण्टु, पलपतिकम् पाटि, | पावैयरैक् किऱि पेचिप् पटिऱु आटित् तिरिवीर्;
चॆत्तार् तम् ऎलुम्पु अणिन्तु चे एऱित् तिरिवीर्; | चॆल्वत्तै मऱैत्तु वैत्तीर्; ऎऩक्कु ऒरु नाळ् इरङ्कीर्;
मुत्तु आरम्, इलङ्कि-मिळिर् मणिवयिरक् कोवै-|अवै, पूणत् तन्तु अरुळि, मॆय्क्कु इऩिता नाऱुम्
कत्तूरि कमऴ् चान्तु पणित्तु अरुळ वेण्टुम् | कटल् नाकैक्कारोणम् मेवि इरुन्तीरे! .

[1]
मऱि एऱु करतलत्तीर्; मातिमैयेल् उटैयीर्;| मा नितियम् तरुवऩ् ऎऩ्ऱु वल्लीराय् आण्टीर्;
किऱि पेचि, कीऴ्वेळूर् पुक्कु, इरुन्तीर्; अटिकेळ्!| किऱि उम्माल् पटुवेऩो? तिरु आणै   उण्टेल्,
पॊऱि विरवु नल् पुकर् कॊळ् पॊऩ् चुरिकै मेल् ओर्| पॊऩ् पूवुम् पट्टिकैयुम् पुरिन्तु     अरुळ वेण्टुम्;
कऱि विरवु नॆय्चोऱु मुप्पोतुम् वेण्टुम्| कटल् नाकैक्कारोणम् मेवि इरुन्तीरे! .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.047  
काट्टूर्क् कटले! कटम्पूर् मलैये!  
Tune - पऴम्पञ्चुरम्   (Location: तिरुवारूर् God: Goddess: )

काट्टूर्क् कटले! कटम्पूर् मलैये! काऩप्पेरूराय्!
कोट्टूर्क् कॊऴुन्ते! अऴुन्तूर् अरचे! कॊऴु नल् कॊल् एऱे!
पाट्टु ऊर् पलरुम् परवप्पटुवाय्! पऩङ्काट्टूराऩे!
माट्(ट्)टु ऊर् अऱवा! मऱवातु उऩ्ऩैप् पाटप् पणियाये!

[1]
कैम्मा उरिवै अम्माऩ् काक्कुम् पल ऊर् करुत्तु उऩ्ऩि,
मैम् मान् तटङ्कण् मतुरम् अऩ्ऩ मॊऴियाळ् मटच् चिङ्कटि-
तम्माऩ्-ऊरऩ्, चटैयऩ् चिऱुवऩ्, अटियऩ्-तमिऴ् मालै
चॆम्मान्तु इरुन्तु तिरुवाय् तिऱप्पार् चिवलोकत्तारे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.048  
मऱ्‌ऱुप् पऱ्‌ऱु ऎऩक्कु इऩ्ऱि,  
Tune - पऴम्पञ्चुरम्   (Location: तिरुप्पाण्टिक्कॊटुमुटि नमचिवायत् तिरुप्पतिकम् God: कॊटुमुटिनातर् Goddess: पण्मॊऴियाळम्मै)

मऱ्‌ऱुप् पऱ्‌ऱु ऎऩक्कु इऩ्ऱि, निऩ् तिरुप्पातमे मऩम् पावित्तेऩ्;
पॆऱ्‌(ऱ्‌)ऱलुम् पिऱन्तेऩ्; इऩिप् पिऱवात तऩ्मै वन्तु ऎय्तिऩेऩ्;
कऱ्‌ऱवर् तॊऴुतु एत्तुम् चीर्क् कऱैयूरिल् पाण्टिक् कॊटुमुटि
नल्-तवा! उऩै नाऩ् मऱक्किऩुम् चॊल्लुम्, ना नमच्चिवायवे.

[1]
कोणिय पिऱै चूटियै, कऱैयूरिल् पाण्टिक् कॊटुमुटि
पेणिय पॆरुमाऩै, पिञ्ञकप्पित्तऩै, पिऱप्पु इ (ल्)लियै,
पाण् उला वरिवण्टु अऱै कॊऩ्ऱैत् तारऩै, पटप्पाम्पु अरै-
नाणऩै, तॊण्टऩ् ऊरऩ् चॊल् इवै चॊल्लुवार्क्कु इल्लै, तुऩ्पमे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.049  
कॊटुकु वॆञ्चिलै वटुक वेटुवर्,  
Tune - पऴम्पञ्चुरम्   (Location: तिरुमुरुकऩ्पूण्टि God: आवुटैनायकर् Goddess: आवुटैनायकियम्मै)

कॊटुकु वॆञ्चिलै वटुक वेटुवर्, विरवलामै चॊल्लि,
तिटुकु मॊट्टु ऎऩक् कुत्ति, कूऱै कॊण्टु, आऱु अलैक्कुम् इटम्
मुटुकु नाऱिय वटुकर् वाऴ् मुरुकऩ् पूण्टि मा नकर्वाय्,
इटुकु नुण् इटै मङ्कै तऩ्ऩॊटुम् ऎत्तुक्कु इङ्कु इरुन्तीर्? ऎम्पिराऩीरे!

[1]
मुन्ति वाऩवर् ताम् तॊऴुम् मुरुकऩ् पूण्टि मा नकर्वाय्प्
पन्तु अणै विरल् पावै तऩ्ऩै ओर् पाकम् वैत्तवऩैच्
चिन्तैयिल् चिव तॊण्टऩ् ऊरऩ् उरैत्तऩ पत्तुम् कॊण्टु
ऎन्तम् अटिकळै एत्तुवार् इटर् ऒऩ्ऱुम् ताम् इलरे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.050  
चित्तम्! नी निऩै! ऎऩ्ऩॊटु  
Tune - पऴम्पञ्चुरम्   (Location: तिरुप्पुऩवायिल् God: पऴम्पतिनायकर् Goddess: परङ्करुणैनायकियम्मै)

चित्तम्! नी निऩै! ऎऩ्ऩॊटु चूळ् अऱु, वैकलुम्!
मत्तयाऩैयिऩ् ईर् उरि पोर्त्त मणाळऩ् ऊर्
पत्तर् ताम् पलर् पाटि निऩ्ऱु आटुम् पऴम् पति,
पॊत्तिल् आन्तैकळ् पाट्टु अऱा पुऩवायिले.

[1]
पॊटि आटु मेऩियऩ् पॊऩ् पुऩम् चूऴ् पुऩवायिलै
अटियार् अटियऩ्-नावल् ऊरऩ्-उरैत्तऩ
मटियातु कऱ्‌ऱु इवै एत्त वल्लार्, विऩै माय्न्तु पोय्क्
कुटि आक, पाटि निऩ्ऱु आट वल्लार्क्कु इल्लै, कुऱ्‌ऱमे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.051  
पत्तिमैयुम् अटिमैयैयुम् कैविटुवाऩ्, पावियेऩ्  
Tune - पऴम्पञ्चुरम्   (Location: तिरुवारूर् God: वऩ्मीकनातर् Goddess: अल्लियङ्कोतैयम्मै)

पत्तिमैयुम् अटिमैयैयुम् कैविटुवाऩ्, पावियेऩ्
पॊत्तिऩ नोय् अतु इतऩैप् पॊरुळ् अऱिन्तेऩ्; पोय्त् तॊऴुवेऩ्;
मुत्तऩै, मामणि तऩ्ऩै, वयिरत्तै, मूर्क्कऩेऩ्
ऎत्तऩै नाळ् पिरिन्तिरुक्केऩ्, ऎऩ् आरूर् इऱैवऩैये?

[1]
एऴ् इचै आय्, इचैप् पयऩ् आय्, इऩ् अमुतु आय्, ऎऩ्ऩुटैय
तोऴऩुम् आय्, याऩ् चॆय्युम् तुरिचुकळुक्कु उटऩ् आकि,
माऴै ऒण् कण् परवैयैत् तन्तु आण्टाऩै, मति इल्ला
एऴैयेऩ् पिरिन्तिरुक्केऩ्, ऎऩ् आरूर् इऱैवऩैये?

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.052  
मुत्ता! मुत्ति तर वल्ल  
Tune - पऴम्पञ्चुरम्   (Location: तिरुवालङ्काटु (पऴैयऩूर्) God: ऊर्त्तुवताण्टवेचुवरर् Goddess: वण्टार्कुऴलियम्मै)

मुत्ता! मुत्ति तर वल्ल मुकिऴ् मॆऩ् मुलैयाळ् उमै पङ्का!
चित्ता! चित्तित् तिऱम् काट्टुम् चिवऩे! तेवर् चिङ्कमे!
पत्ता! पत्तर् पलर् पोऱ्‌ऱुम् परमा! पऴैयऩूर् मेय
अत्ता! आलङ्काटा! उऩ् अटियार्क्कु अटियेऩ् आवेऩे.

[1]
पत्तर् चित्तर् पलर् एत्तुम् परमऩ्, पऴैयऩूर् मेय
अत्तऩ्, आलङ्काटऩ् तऩ् अटिमैत् तिऱमे अऩ्पु आकिच्
चित्तर् चित्तम् वैत्त पुकऴ्च् चिऱुवऩ् ऊरऩ् ऒण् तमिऴ्कळ्-
पत्तुम् पाटि आटुवार् परमऩ् अटिये पणिवारे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.053  
मरु आर् कॊऩ्ऱै मति  
Tune - पऴम्पञ्चुरम्   (Location: तिरुक्कटवूर् मयाऩम् God: पिरमपुरीचुवरर् Goddess: मलर्क्कुऴल्मिऩ्ऩम्मै)

मरु आर् कॊऩ्ऱै मति चूटि, माणिक्कत्तिऩ् मलै पोल
वरुवार्, विटै मेल् मातोटु मकिऴ्न्तु पूतप्पटै चूऴ;
तिरुमाल्, पिरमऩ्, इन्तिरऱ्‌कुम्, तेवर्, नाकर्, ताऩवर्क्कुम्,
पॆरुमाऩ्-कटवूर् मयाऩत्तुप् पॆरिय पॆरुमाऩ् अटिकळे.

[1]
माटम् मल्कु कटवूरिल् मऱैयोर् एत्तुम् मयाऩत्तु,
पीटै तीर अटियारुक्कु अरुळुम् पॆरुमाऩ् अटिकळ् चीर्
नाटि, नावल् आरूरऩ् नम्पि चॊऩ्ऩ नल्-तमिऴ्कळ्
पाटुम् अटियार्, केट्पार् मेल्, पावम् आऩ पऱैयुमे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.054  
अऴुक्कु मॆय् कॊटु उऩ्  
Tune - तक्केचि   (Location: तिरुवॊऱ्‌ऱियूर् God: पटम्पक्कनातर् - माणिक्कत्तियाकर् Goddess: वटिवुटैयम्मै)

अऴुक्कु मॆय् कॊटु उऩ् तिरुवटि अटैन्तेऩ्; अतुवुम् नाऩ् पटप् पालतु ऒऩ्ऱु   आऩाल्,
पिऴुक्कै वारियुम् पाल् कॊळ्वर्; अटिकेळ्! पिऴैप्पऩ् आकिलुम् तिरुवटिप् पिऴैयेऩ्!
वऴुक्कि वीऴिऩुम् तिरुप् पॆयर् अल्लाल्, मऱ्‌ऱु नाऩ् अऱियेऩ्, मऱु माऱ्‌ऱम्;
ऒऴुक्क ऎऩ् कणुक्कु ऒरु मरुन्तु उरैयाय् ऒऱ्‌ऱियूर् ऎऩुम् ऊर् उऱैवाऩे! .  

[1]
ओतम् वन्तु उलवुम् करै तऩ् मेल् ऒऱ्‌ऱियूर् उऱै चॆल्वऩै, नाळुम्
ञालम् ताऩ् परवप्पटुकिऩ्ऱ नाल् मऱै अङ्कम् ओतिय नावऩ्-
चीलम् ताऩ् पॆरितुम् मिक वल्ल चिऱुवऩ्, वऩ् तॊण्टऩ्, ऊरऩ्-उरैत्त
पाटल् पत्तु इवै वल्लवर् ताम् पोय्प् परकति तिण्णम् नण्णुवर् तामे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.055  
अन्तणाळऩ् उऩ् अटैक्कलम् पुकुत,  
Tune - तक्केचि   (Location: तिरुप्पुऩ्कूर् God: चिवलोकनातर् Goddess: चॊक्कनायकियम्मै)

अन्तणाळऩ् उऩ् अटैक्कलम् पुकुत, अवऩैक् काप्पतु कारणम् आक,
वन्त कालऩ् तऩ् आर् उयिर् अतऩै वव्विऩाय्क्कु, उऩ् तऩ् वऩ्मै कण्टु    अटियेऩ्,
ऎन्तै! नी ऎऩै नमऩ् तमर् नलियिऩ्, इवऩ् मऱ्‌ऱु ऎऩ् अटियाऩ् ऎऩ विलक्कुम्
चिन्तैयाल् वन्तु, उऩ् तिरुवटि अटैन्तेऩ्-चॆऴुम् पॊऴिल्-तिरुप् पुऩ्कूर् उळाऩे! .

[1]
कम्पम् माल् कळिऱ्‌ऱिऩ्(ऩ्) उरियाऩै, कामऱ्‌ काय्न्ततु ओर् कण् उटैयाऩै,
चॆम्पॊऩे ऒक्कुम् तिरु उरुवाऩै, चॆऴुम् पॊऴिल्-तिरुप् पुऩ्कूर् उळाऩै,
उम्पर् आळियै, उमैयवळ् कोऩै, ऊरऩ्-वऩ्तॊण्टऩ्-उळ्ळत्ताल् उकन्तु
अऩ्पिऩाल् चॊऩ्ऩ अरुन्तमिऴ् ऐन्तोटु-ऐन्तुम् वल्लवर् अरुविऩै इलरे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.056  
ऊर्वतु ओर् विटै ऒऩ्ऱु  
Tune - तक्केचि   (Location: तिरुनीटूर् God: चोमनातेचुवरर् Goddess: वेयुऱुतोळियम्मै)

ऊर्वतु ओर् विटै ऒऩ्ऱु उटैयाऩै, ऒण्नुतल्-तऩिक् कण् नुतलाऩै,
कार् अतु आर् कऱै मामिटऱ्‌ऱाऩै, करुतलार् पुरम् मूऩ्ऱु ऎरित्ताऩै,
नीरिल् वाळै, वराल्, कुति कॊळ्ळुम् निऱै पुऩल् कऴऩिच् चॆल्वम् नीटूर्प्
पार् उळार् परवित् तॊऴ निऩ्ऱ परमऩै, पणिया विटल् आमे?

[1]
अल्लल् उळ्ळऩ तीर्त्तिटुवाऩै, अटैन्तवर्क्कु अमुतु आयिटुवाऩै,
कॊल्लै वल् अरवम्(म्) अचैत्ताऩै, कोलम् आर् करियिऩ्(ऩ्) उरियाऩै,
नल्लवर्क्कु अणि आऩवऩ् तऩ्ऩै, नाऩुम् कातल् चॆय्किऩ्ऱ पिराऩै,
ऎल्लि मल्लिकैये कमऴ् नीटूर् एत्ति नाम् पणिया विटल् आमे?

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.057  
तलैक्कलऩ् तलै मेल्-तरित्ताऩै, तऩ्ऩै  
Tune - तक्केचि   (Location: तिरुवाऴ्कॊळिपुत्तूर् God: माणिक्कवण्णर् Goddess: वण्टमर्पूङ्कुऴलम्मै)

तलैक्कलऩ् तलै मेल्-तरित्ताऩै, तऩ्ऩै ऎऩ्ऩै निऩैक्कत् तरुवाऩै,
कॊलैक् कै याऩै उरि पोर्त्तु उकन्ताऩै, कूऱ्‌ऱु उतैत्त(क्) कुरै चेर् कऴलाऩै,
अलैत्त चॆङ्कण् विटै एऱ वल्लाऩै, आणैयाल् अटियेऩ् अटिनायेऩ्-
मलैत्त चॆन्नॆल् वयल् वाऴ्कॊळि पुत्तूर् माणिक्कत्तै, मऱन्तु ऎऩ् निऩैक्केऩे? .

[1]
तिरुन्त नाल्मऱै पाट वल्लाऩै, तेवर्क्कुम् तॆरितऱ्‌कु अरियाऩै,
पॊरुन्त माल्विटै एऱ वल्लाऩै, पूतिप्पै पुलित्तोल् उटैयाऩै,
इरुन्तु उणुम् तेररुम् निऩ्ऱु उणुम् चमणुम् एच निऩ्ऱवऩ्, आर् उयिर्क्कु ऎल्लाम्
मरुन्तु अऩाऩ् तऩै, वाऴ्कॊळि पुत्तूर् माणिक्कत्तै, मऱन्तु ऎऩ् निऩैक्केऩे? .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.058  
चातलुम् पिऱत्तलुम् तविर्त्तु, ऎऩै  
Tune - तक्केचि   (Location: चीर्काऴि God: पिरमपुरियीचुवरर् Goddess: तिरुनिलैनायकियम्मै)

चातलुम् पिऱत्तलुम् तविर्त्तु, ऎऩै वकुत्तु, तऩ् अरुळ् तन्त ऎम् तलैवऩै; मलैयिऩ्
मातिऩै मतित्तु, अङ्कु ऒर् पाल् कॊण्ट मणियै; वरुपुऩल् चटै इटै वैत्त ऎम्माऩै;
एतिलॆऩ् मऩत्तुक्कु ऒर् इरुम्पु उण्ट नीरै; ऎण् वकै ऒरुवऩै; ऎङ्कळ् पिराऩै;
कातिल् वॆण्कुऴैयऩै; कटल् कॊळ मितन्त कऴुमल वळ नकर्क् कण्टु कॊण्टेऩे .

[1]
चॆऴु मलर्क् कॊऩ्ऱैयुम् कूविळ मलरुम् विरविय चटै मुटि अटिकळै निऩैन्तिट्टु
अऴुम् मलर्क् कण् इणै अटियवर्क्कु अल्लाल्, अऱिवु अरितु, अवऩ् तिरुवटियिणै इरण्टुम्;
कऴुमल वळ नकर्क् कण्टुकॊण्टु, ऊरऩ्-चटैयऩ् तऩ् कातलऩ्-पाटिय पत्तुम्
तॊऴु मलर् ऎटुत्त कै अटियवर् तम्मैत् तुऩ्पमुम् इटुम्पैयुम् चूऴकिलावे .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.059  
पॊऩ्ऩुम् मॆय्प्पॊरुळुम् तरुवाऩै, पोकमुम्  
Tune - तक्केचि   (Location: तिरुवारूर् God: वऩ्मीकनातर् Goddess: अल्लियङ्कोतैयम्मै)

पॊऩ्ऩुम् मॆय्प्पॊरुळुम् तरुवाऩै, पोकमुम् तिरुवुम् पुणर्प्पाऩै,
पिऩ्ऩै ऎऩ् पिऴैयैप् पॊऱुप्पाऩै, पिऴै ऎलाम् तविरप् पणिप्पाऩै,
इऩ्ऩ तऩ्मैयऩ् ऎऩ्ऱु अऱिवु ऒण्णा ऎम्माऩै, ऎळि वन्त पिराऩै,
अऩ्ऩम् वैकुम् वयल्-पऴऩत्तु अणि आरूराऩै, मऱक्कलुम् आमे? .

[1]
ऒट्टि आट्कॊण्टु पोय् ऒळित्तिट्ट उच्चिप्पोतऩै, नच्चु अरवु आर्त्त
पट्टियै, पकलै, इरुळ् तऩ्ऩै, पाविप्पार् मऩत्तु ऊऱुम् अत् तेऩै,
कट्टियै, करुम्पिऩ् तॆळि तऩ्ऩै, कातलाल् कटल् चूर् तटिन्तिट्ट
चॆट्टि अप्पऩै, पट्टऩै, चॆल्व आरूराऩै, मऱक्कलुम् आमे?.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.060  
कऴुतै कुङ्कुमम् ताऩ् चुमन्तु  
Tune - तक्केचि   (Location: तिरुविटैमरुतूर् God: मरुतीचुवरर् Goddess: नलमुलैनायकियम्मै)

कऴुतै कुङ्कुमम् ताऩ् चुमन्तु ऎय्त्ताल्, कैप्पर्, पाऴ् पुक; मऱ्‌ऱु अतु पोलप्
पऴुतु नाऩ् उऴऩ्ऱु उळ्-तटुमाऱिप् पटु चुऴित्तलैप् पट्टऩऩ्; ऎन्ताय्!
अऴुतु नी इरुन्तु ऎऩ् चॆय्ति? मऩऩे! अङ्कणा! अरऩे! ऎऩमाट्टा
इऴुतैयेऩुक्कु ओर् उय्वकै अरुळाय् इटै मरुतु(व्) उऱै ऎन्तै पिराऩे! .

[1]
अरैक्कुम् चन्तऩत्तोटु अकिल् उन्ति ऐवऩम् चुमन्तु आर्त्तु इरुपालुम्
इरैक्कुम् काविरित् तॆऩ्करै तऩ्मेल् इटैमरुतु(व्) उऱै ऎन्तैपिराऩै,
उरैक्कुम् ऊरऩ् ऒळि तिकऴ् मालै, उळ्ळत्ताल् उकन्तु एत्त वल्लार्कळ्,
नरैप्पु मूप्पॊटु नटलैयुम् इऩ्ऱि, नातऩ् चेवटि नण्णुवर् तामे. .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.061  
आलम् ताऩ् उकन्तु अमुतु  
Tune - तक्केचि   (Location: कच्चि एकम्पम् (काञ्चिपुरम्) God: एकाम्परनातर् Goddess: कामाट्चियम्मै)

आलम् ताऩ् उकन्तु अमुतु चॆय्ताऩै, आतियै, अमरर् तॊऴुतु एत्तुम्
चीलम् ताऩ् पॆरितुम्(म्) उटैयाऩै, चिन्तिप्पार् अवर् चिन्तै उळाऩै,
एल वार् कुऴलाळ् उमै नङ्कै ऎऩ्ऱुम् एत्ति वऴिपटप् पॆऱ्‌ऱ
काल कालऩै, कम्पऩ् ऎम्माऩै, काणक् कण् अटियेऩ् पॆऱ्‌ऱ आऱे! .

[1]
ऎळ्कल् इऩ्ऱि इमैयवर् कोऩै, ईचऩै, वऴिपाटु चॆय्वाळ् पोल्
उळ्ळत्तु उळ्कि, उकन्तु, उमै नङ्कै वऴिपटच् चॆऩ्ऱु निऩ्ऱवा कण्टु,
वॆळ्ळम् काट्टि वॆरुट्टिट, अञ्चि वॆरुवि ओटित् तऴुव वॆळिप्पट्ट
कळ्ळक् कम्पऩै, ऎङ्कळ् पिराऩै, काणक् कण् अटियेऩ् पॆऱ्‌ऱ आऱे! .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.062  
पुऱ्‌ऱिल् वाळ् अरवु आर्त्त  
Tune - तक्केचि   (Location: तिरुक्कोलक्का God: चत्तपुरीचुवरर् Goddess: ओचैकॊटुत्तनायकियम्मै)

पुऱ्‌ऱिल् वाळ् अरवु आर्त्त पिराऩै; पूतनातऩै; पातमे तॊऴुवार्
पऱ्‌ऱु वाऩ्तुणै; ऎऩक्कु ऎळि वन्त पावनाचऩै; मेव(अ)रियाऩै;
मुऱ्‌ऱलार् तिरि पुरम् ऒरु मूऩ्ऱुम् पॊऩ्ऱ, वॆऩ्ऱि माल्वरै अरि अम्पा,
कॊऱ्‌ऱ विल् अम् कै एन्तिय कोऩै; कोलक् काविऩिल् कण्टु कॊण्टेऩे .

[1]
कोटरम् पयिल् चटै उटैक् करुम्पै, कोलक् कावुळ् ऎम्माऩै, मॆय्म् माऩप्
पाटर् अम् कुटि अटियवर् विरुम्पप् पयिलुम् नावल् आरूरऩ्-वऩ्तॊण्टऩ्-
नाटु इरङ्कि मुऩ् अऱियुम् अन् नॆऱियाल् नविऩ्ऱ पत्तु इवै विळम्पिय मान्तर्
काटु अरङ्कु ऎऩ नटम् नविऩ्ऱाऩ् पाल् कतियुम् ऎय्तुवर्; पति अवर्क्कु अतुवे .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.063  
मॆय्यै मुऱ्‌ऱप् पॊटिप् पूचि  
Tune - तक्केचि   (Location: पॊतु -तिरुमुतुकुऩ्ऱम् God: Goddess: )

मॆय्यै मुऱ्‌ऱप् पॊटिप् पूचि ऒर् नम्पि, वेतम् नाऩ्कुम् विरित्तु ओति ऒर् नम्पि,
कैयिल् ऒर् वॆण् मऴु एन्ति ऒर् नम्पि, कण्णुम् मूऩ्ऱुम् उटैयाय् ऒरु नम्पि,
चॆय्य नम्पि, चिऱु चॆञ्चटै नम्पि, तिरिपुरम् ती ऎऴच् चॆऱ्‌ऱतु ओर् विल्लाल्
ऎय्त नम्पि, ऎऩ्ऩै आळ् उटै नम्पि ऎऴु पिऱप्पुम् ऎङ्कळ् नम्पि कण्टाये .

[1]
करक्कुम् नम्पि, कचियातवर् तम्मै; कचिन्तवर्क्कु इम्मैयॊटु अम्मैयिल् इऩ्पम्
पॆरुक्कुम् नम्पि; पॆरुकक् करुत्ता...

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.064  
नीऱु ताङ्किय तिरु नुतलाऩै,  
Tune - तक्केचि   (Location: तिरुत्तिऩैनकर् (तीर्त्तऩकिरि) God: तिरुनन्तीचुवरर् Goddess: इळङ्कॊम्पम्मै)

नीऱु ताङ्किय तिरु नुतलाऩै, नॆऱ्‌ऱिक् कण्णऩै, निरै वळै मटन्तै
कूऱु ताङ्किय कॊळ्कैयिऩाऩै, कुऱ्‌ऱम् इ(ल्)लियै, कऱ्‌ऱै अम् चटै मेल्
आऱु ताङ्किय अऴकऩै, अमरर्क्कु अरिय चोतियै, वरिवराल् उकळुम्
चेऱु ताङ्किय तिरुत् तिऩै नकरुळ् चिवक्कॊऴुन्तिऩै, चॆऩ्ऱु अटै, मऩऩे!.

[1]
नीटु पॊक्कैयिऩ् पिऱवियैप् पऴित्तु, नीङ्कल् आम् ऎऩ्ऱु मऩत्तिऩैत् तॆरुट्टि,
चेटु उलाम् पॊऴिल्-तिरुत् तिऩै नकरुळ् चिवक्कॊऴुन्तिऩ तिरुवटि इणै ताऩ्
नाटु ऎलाम् पुकऴ् नावलूर् आळि नम्पि, वऩ् तॊण्टऩ्, ऊरऩ्-उरैत्त
पाटल् आम् तमिऴ् पत्तु इवै वल्लार् मुत्ति आवतु परकतिप् पयऩे .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.065  
तिरुवुम्, वण्मैयुम्, तिण् तिऱल्  
Tune - तक्केचि   (Location: तिरुनिऩ्ऱियूर् God: इलट्चुमिवरतर् Goddess: उलकनायकियम्मै)

तिरुवुम्, वण्मैयुम्, तिण् तिऱल् अरचुम्, चिलन्तियार् चॆय्त चॆय् पणिकण्टु-
मरुवु कोच्चॆङ्कणाऩ् तऩक्कु अळित्त वार्त्तै केट्टु नुऩ् मलर् अटि अटैन्तेऩ्-
पॆरुकु पॊऩ्ऩि वन्तु उन्तु पल् मणियैप् पिळ्ळैप् पल्कणम् पण्णैयुळ् नण्णि,
तॆरुवुम् तॆऱ्‌ऱियुम् मुऱ्‌ऱमुम् पऱ्‌ऱि, तिरट्टुम् तॆऩ् तिरु निऩ्ऱियूराऩे! .

[1]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.066  
मऱैयवऩ्(ऩ्) ऒरु माणि वन्तु  
Tune - तक्केचि   (Location: तिरुवावटुतुऱै God: माचिलामणियीचुवरर् Goddess: ऒप्पिलामुलैयम्मै)

मऱैयवऩ्(ऩ्) ऒरु माणि वन्तु अटैय, वारम् आय्, अवऩ् आर् उयिर् निऱुत्तक्
कऱै कॊळ् वेल् उटैक् कालऩैक् कालाल् कटन्त कारणम् कण्टु कण्टु, अटियेऩ्,
इऱैवऩ्, ऎम्पॆरुमाऩ् ऎऩ्ऱु ऎप्पोतुम् एत्ति एत्ति निऩ्ऱु अञ्चलि चॆय्तु, उऩ्
अऱै कॊळ् चेवटिक्कु अऩ्पॊटुम् अटैन्तेऩ्-आवटुतुऱै आति ऎम्माऩे! .

[1]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.067  
ऊऩ् अङ्कत्तु उयिर्प्पु आय्,  
Tune - तक्केचि   (Location: तिरुवलिवलम् God: मऩत्तुणैनातर् Goddess: माऴैयङ्कण्णियम्मै)

ऊऩ् अङ्कत्तु उयिर्प्पु आय्, उलकु ऎल्लाम् ओङ्कारत्तु उरु आकि निऩ्ऱाऩै;
वाऩम् कैत्तवर्क्कुम्(म्) अळप्प(अ)रिय वळ्ळलै; अटियार्कळ् तम् उळ्ळत्
तेऩ्, अङ्कत्तु अमुतु, आकि, उळ् ऊऱुम् तेचऩै; निऩैत्तऱ्‌कु इऩियाऩै;
माऩ् अम् कैत्तलत्तु एन्त वल्लाऩै; वलि वलम् तऩिल् वन्तु कण्टेऩे.

[1]
एऩ्ऱ अन्तणऩ् तलैयिऩै अऱुत्तु, निऱैक्क माल् उतिरत्तिऩै एऱ्‌ऱु,
तोऩ्ऱु तोळ्मिचैक् कळेपरम् तऩ्ऩैच् चुमन्त मा विरतत्त कङ्काळऩ्;
चाऩ्ऱु काट्टुतऱ्‌कु अरियवऩ्; ऎळियवऩ्तऩ्ऩै; तऩ् निलाम् मऩत्तार्क्कु
माऩ्ऱु चॆऩ्ऱु अणैयातवऩ् तऩ्ऩै; वलि वलम् तऩिल् वन्तु कण्टेऩे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.068  
चॆम्पॊऩ् मेऩि वॆण् नीऱु  
Tune - तक्केचि   (Location: तिरुनळ्ळाऱु God: तॆर्प्पारणिययीचुवरर् Goddess: पोकमार्त्तपूण्मुलैयम्मै)

चॆम्पॊऩ् मेऩि वॆण् नीऱु अणिवाऩै, करिय कण्टऩै, माल् अयऩ् काणाच्
चम्पुवै, तऴल् अङ्कैयिऩाऩै, चामवेतऩै, तऩ् ऒप्पु इलाऩै,
कुम्प माकरियिऩ्(न्) उरियाऩै, कोविऩ् मेल् वरुम् कोविऩै, ऎङ्कळ्
नम्पऩै, नळ्ळाऱऩै, अमुतै, नायिऩेऩ् मऱन्तु ऎऩ् निऩैक्केऩे? .

[1]
चॆऱिन्त चोलैकळ् चूऴ्न्त नळ्ळाऱ्‌ऱु ऎम् चिवऩै, नावलूर्च् चिङ्कटि तन्तै,
मऱन्तुम् नाऩ् मऱ्‌ऱुम् निऩैप्पतु एतु? ऎऩ्ऱु वऩप् पकै अप्पऩ्, ऊरऩ्, वऩ्तॊण्टऩ्-
चिऱन्त मालैकळ् अञ्चिऩोटु अञ्चुम् चिन्तैयुळ् उरुकिच् चॆप्प वल्लार्क्कु
इऱन्तु पोक्कु इल्लै, वरवु इल्लै आकि इऩ्प वॆळ्ळत्तुळ् इरुप्पर्कळ्, इऩिते .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.069  
तिरुवुम् मॆय्प् पॊरुळुम् चॆल्वमुम्,  
Tune - तक्केचि   (Location: वटतिरुमुल्लैवायिल् God: माचिलामणियीचुवरर् Goddess: कॊटियिटैनायकियम्मै)

तिरुवुम् मॆय्प् पॊरुळुम् चॆल्वमुम्, ऎऩक्कु उऩ् चीर् उटैक् कऴल्कळ् ऎऩ्ऱु ऎण्णि,
ऒरुवरै मतियातु उऱामैकळ् चॆय्तुम्, ऊटियुम्, उऱैप्पऩाय्त् तिरिवेऩ्;
मुरुकु अमर् चोलै चूऴ् तिरु मुल्लै-वायिलाय्! वायिऩाल् उऩ्ऩैप्
परविटुम् अटियेऩ् पटु तुयर् कळैयाय्, पाचुपता! परञ्चुटरे! .

[1]
चॊल्ल(अ)रुम् पुकऴाऩ् तॊण्टैमाऩ् कळिऱ्‌ऱै चूऴ् कॊटि मुल्लैयाल् कट्टिट्टु,
ऎल्लै इल् इऩ्पम् अवऩ् पॆऱ वॆळिप्पट्टु, अरुळिय इऱैवऩे! ऎऩ्ऱुम्
नल्लवर् परवुम् तिरु मुल्लै वायिल् नातऩे! नरै विटै एऱी!
पल् कलैप् पॊरुळे! पटु तुयर् कळैयाय्, पाचुपता! परञ्चुटरे! .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.070  
कङ्कै वार्चटैयाय्! कणनाता! कालकालऩे!  
Tune - तक्केचि   (Location: तिरुवावटुतुऱै God: माचिलामणियीचुवरर् Goddess: ऒप्पिलामुलैयम्मै)

कङ्कै वार्चटैयाय्! कणनाता! कालकालऩे! कामऩुक्कु अऩले!
पॊङ्कु माकटल् विटम् मिटऱ्‌ऱाऩे! पूतनातऩे! पुण्णिया! पुऩिता!
चॆङ्कण् माल्विटैयाय्! तॆळि तेऩे! तीर्त्तऩे! तिरु आवटुतुऱैयुळ्
अङ्कणा! ऎऩै, अञ्चल्! ऎऩ्ऱु अरुळाय्! आर् ऎऩक्कु उऱवु? अमरर्कळ् एऱे!

[1]
वॆण्तलै, पिऱै, कॊऩ्ऱैयुम्, अरवुम्, वेरि मत्तमुम्, विरवि मुऩ् मुटित्त
इण्टै मा मलर्च् चॆञ्चटैयाऩै; ईचऩै; तिरु आवटुतुऱैयुळ्
अण्टवाणऩै; चिङ्कटि अप्पऩ्-अणुक्क वऩ् तॊण्टऩ्-आर्वत्ताल् उरैत्त
तण् तमिऴ् मलर् पत्तुम् वल्लार्कळ् चातलुम् पिऱप्पुम्(म्) अऱुप्पारे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.071  
याऴैप् पऴित् तऩ्ऩ मॊऴि  
Tune - कान्तारम्   (Location: तिरुमऱैक्काटु (वेतारण्यम्) God: मऱैक्काट्टीचुवरर् Goddess: याऴैप्पऴित्तनायकि)

याऴैप् पऴित् तऩ्ऩ मॊऴि मङ्कै ऒरुपङ्कऩ्,
पेऴैच् चटै मुटि मेल् पिऱै वैत्ताऩ्, इटम् पेणिल्
ताऴैप् पॊऴिल् ऊटे चॆऩ्ऱु पूऴैत्तलै नुऴैन्तु
वाऴैक्कऩि कूऴैक्कुरङ्कु उण्णुम् मऱैक्काटे.

[1]
पार् ऊर् पल पुटै चूऴ् वळवयल् नावलर् वेन्तऩ्
वार् ऊर् वऩ मुलैयाळ् उमै पङ्कऩ् मऱैक्काट्टै
आरूरऩ तमिऴ्मालैकळ् पाटुम्(म्) अटित्तॊण्टर्
नीर् ऊर् तरु निलऩोटु उयर् पुकऴ् आकुवर्, तामे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.072  
ऎऩक्कु इऩित् तिऩैत्तऩैप् पुकल्  
Tune - कान्तारम्   (Location: तिरुवलम्पुरम् God: वलम्पुरनातर् Goddess: वटुवकिर्क्कण्णम्मै)

ऎऩक्कु इऩित् तिऩैत्तऩैप् पुकल् इटम् अऱिन्तेऩ्;
पऩैक् कऩि पऴम् पटुम् परवैयिऩ् करै मेल्
ऎऩक्कु इऩियवऩ्, तमर्क्कु इऩियवऩ्, ऎऴुमैयुम्
मऩक्कु इऩियवऩ् तऩतु इटम् वलम्पुरमे.

[1]
कुण्टिकैप् पटप्पिऩिल् विटक्किऩै ऒऴित्तवर्
कण्टवर्, कण्टु अटि वीऴ्न्तवर्, कऩै कऴल्
तण्टु उटैत् तण्टितऩ् इऩम् उटै अर उटऩ्
ऎण् तिचैक्कु ऒरु चुटर् इटम् वलम्पुरमे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.073  
करैयुम्, कटलुम्, मलैयुम्, कालैयुम्,  
Tune - कान्तारम्   (Location: तिरुवारूर् God: वऩ्मीकनातर् Goddess: अल्लियङ्कोतैयम्मै)

करैयुम्, कटलुम्, मलैयुम्, कालैयुम्, मालैयुम्, ऎल्लाम्
उरैयिल् विरवि वरुवाऩ्; ऒरुवऩ्; उरुत्तिरलोकऩ्;
वरैयिऩ् मटमकळ् केळ्वऩ्; वाऩवर् ताऩवर्क्कु ऎल्लाम्
अरैयऩ्; इरुप्पतुम् आरूर्; अवर् ऎम्मैयुम् आळ्वरो? केळीर्!

[1]
आचै पल अऱुक्किल्लेऩ्; आरैयुम् अऩ्ऱि उरैप्पेऩ्;
पेचिल् चऴक्कु अलाल् पेचेऩ्; पिऴैप्पु उटैयेऩ्, मऩम् तऩ्ऩाल्;
ओचै पॆरितुम् उकप्पेऩ्; ऒलि कटल् नञ्चु अमुतु उण्ट
ईचऩ् इरुप्पतुम् आरूर्; अवर् ऎम्मैयुम् आळ्वरो? केळीर्!

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.074  
मिऩ्ऩुम् मा मेकङ्कळ् पॊऴिन्तु  
Tune - कान्तारम्   (Location: तिरुत्तुरुत्तियुम् - तिरुवेळ्विक्कुटियुम् God: Goddess: )

मिऩ्ऩुम् मा मेकङ्कळ् पॊऴिन्तु इऴिन्त(अ)रुवि वॆटिपटक् करैयॊटुम् तिरै कॊणर्न्तु ऎऱ्‌ऱुम्
अऩ्ऩम् आम् काविरि अकऩ् करै उऱैवार्; अटि इणै तॊऴुतु ऎऴुम् अऩ्पर् आम्  अटियार्
चॊऩ्ऩ आऱु अऱिवार्; तुरुत्तियार्; वेळ्विक्-कुटि उळार्; अटिकळै, चॆटियऩेऩ्  नायेऩ्
ऎऩ्ऩै, नाऩ् मऱक्कुम् आऱु? ऎम् पॆरुमाऩै, ऎऩ् उटम्पु अटुम् पिणि इटर् कॆटुत्ताऩै .

[1]
मङ्कै ओर्कूऱु उकन्तु, एऱु उकन्तु एऱि, माऱलार् तिरिपुरम् नीऱु ऎऴच् चॆऱ्‌ऱ
अम् कैयाऩ् कऴल् अटि अऩ्ऱि, मऱ्‌ऱु अऱियाऩ्-अटियवर्क्कु अटियवऩ्, तॊऴुवऩ्,   आरूरऩ्-
कङ्कै आर् काविरित् तुरुत्तियार् वेळ्विक्-कुटि उळार्, अटिकळैच् चेर्त्तिय पाटल्
तम् कैयाल्-तॊऴुतु, तम् नाविऩ् मलर् कॊळ्वार् तवनॆऱि चॆऩ्ऱु अमरुलकम्   आळ्पवरे .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.075  
मऱैकळ् आयिऩ नाऩ्कुम्, मऱ्‌ऱु  
Tune - कान्तारम्   (Location: तिरुवाऩैक्का God: चम्पुकेचुवरर् Goddess: अकिलाण्टनायकियम्मै)

मऱैकळ् आयिऩ नाऩ्कुम्, मऱ्‌ऱु उळ पॊरुळ्कळुम्, ऎल्लात्-
तुऱैयुम्, तोत्तिरत्तु इऱैयुम्, तॊऩ्मैयुम्, नऩ्मैयुम्, आय
अऱैयुम् पूम्पुऩल् आऩैक्का उटै आतियै, नाळुम्,
इऱैवऩ् ऎऩ्ऱु अटि चेर्वार् ऎम्मैयुम् आळ् उटैयारे.

[1]
आऴियाऱ्‌कु अरुळ् आऩैक्का उटै आति पॊऩ् अटियिऩ्
नीऴले चरण् आक निऩ्ऱु अरुळ् कूर निऩैन्तु
वाऴ वल्ल वऩ् तॊण्टऩ् वण् तमिऴ् मालै वल्लार्, पोय्,
एऴुमा पिऱप्पु अऱ्‌ऱु(व्) ऎम्मैयुम् आळ् उटैयारे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.076  
पॊरुवऩार्; पुरिनूलर्; पुणर् मुलै  
Tune - पियन्तैक्कान्तारम्   (Location: तिरुवाञ्चियम् God: चुकवाञ्चिनातर् Goddess: वाऴवन्तनायकि)

पॊरुवऩार्; पुरिनूलर्; पुणर् मुलै उमैयवळोटु
मरुवऩार्; मरुवार् पाल् वरुवतुम् इल्लै, नम् अटिकळ्;
तिरुवऩार् पणिन्तु एत्तुम् तिकऴ् तिरु वाञ्चियत्तु उऱैयुम्
ऒरुवऩार्; अटियारै ऊऴ्विऩै नलिय ऒट्टारे.

[1]
चॆन्नॆल् अङ्कु अलङ्(कु) कऴऩित् तिकऴ् तिरु वाञ्चियत्तु उऱैयुम्
इऩ् अलङ्कल् अम् चटै ऎम् इऱैवऩतु अऱैकऴल् परवुम्
पॊऩ् अलङ्कल् नल् माटप् पॊऴिल् अणि नावल् आरूरऩ्
पऩ् अलङ्कल् नल् मालै पाटुमिऩ्, पत्तर् उळीरे!

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.077  
परवुम् परिचु ऒऩ्ऱु अऱियेऩ्  
Tune - कान्तारपञ्चमम्   (Location: तिरुवैयाऱु God: चॆम्पॊऱ्‌चोतियीचुवरर् Goddess: अऱम् वळर्त्त नायकियम्मै)

परवुम् परिचु ऒऩ्ऱु अऱियेऩ् नाऩ् पण्टे उम्मैप् पयिलातेऩ्;
इरवुम् पकलुम् निऩैन्तालुम् ऎय्त निऩैयमाट्टेऩ्, नाऩ्-
करवु इल् अरुवि कमुकु उण्ण, तॆङ्कु अम् कुलैक्कीऴ्क् करुप्पालै
अरवम् तिरैक् काविरिक् कोट्टत्तु ऐयाऱु उटैय अटिकळो!

[1]
कूचि अटियार् इरुन्तालुम् कुणम् ऒऩ्ऱु इल्लीर्; कुऱिप्पु इल्लीर्;
तेच वेन्तऩ् तिरुमालुम्, मलर् मेल् अयऩुम्, काण्किलार्
तेचम् ऎङ्कुम् तॆळित्तु आटत् तॆण्नीर् अरुवि कॊणर्न्तु ऎङ्कुम्
वाचम् तिरैक् काविरिक् कोट्टत्तु ऐयाऱु उटैय अटिकळो!

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.078  
वाऴ्वु आवतु मायम्(म्); इतु  
Tune - नट्टपाटै   (Location: तिरुक्केतारम् God: केतारेचुवरर् Goddess: केतारेचुवरियम्मै)

वाऴ्वु आवतु मायम्(म्); इतु मण् आवतु तिण्णम्;
पाऴ् पोवतु पिऱविक् कटल्; पचि, नोय्, चॆय्त पऱि ताऩ्;
ताऴातु अऱम् चॆय्म्मिऩ्! तटङ्कण्णाऩ् मलरोऩुम्
कीऴ् मेल् उऱ निऩ्ऱाऩ् तिरुक्केतारम् ऎऩीरे!

[1]
नाविऩ् मिचै अरैय(ऩ्)ऩॊटु, तमिऴ् ञाऩचम्पन्तऩ्,
यावर् चिवऩ् अटियार्कळुक्कु, अटियाऩ् अटित्तॊण्टऩ्,
तेवऩ् तिरुक्केतारत्तै ऊरऩ्(ऩ्) उरै चॆय्त
पाविऩ् तमिऴ् वल्लार्, परलोकत्तु इरुप्पारे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.079  
माऩुम्, मरै इऩमुम्, मयिल्  
Tune - नट्टपाटै   (Location: तिरुप्परुप्पतम् (श्रीचैलम्) God: परुवतनातर् Goddess: परुवतनायकियम्मै)

माऩुम्, मरै इऩमुम्, मयिल् इऩमुम्, कलन्तु ऎङ्कुम्
तामे मिक मेय्न्तु(त्) तटञ् चुऩै नीर्कळैप् परुकि,
पू मा मरम् उरिञ्चि, पॊऴिल् ऊटे चॆऩ्ऱु, पुक्कु,
तेमाम् पॊऴिल् नीऴल्-तुयिल् ची पर्प्पत मलैये.

[1]
नल्लार् अवर् पलर् वाऴ्तरु वयल् नावल ऊरऩ्
चॆल्लल्(ल्) उऱ अरिय चिवऩ् ची पर्प्पत मलैयै
अल्लल् अवै तीरच् चॊऩ तमिऴ् मालैकळ् वल्लार्
ऒल्लैच् चॆल, उयर् वाऩकम् आण्टु अङ्कु इरुप्पारे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.080  
नत्तार् पुटै ञाऩऩ्; पचु  
Tune - नट्टपाटै   (Location: तिरुक्केतीच्चरम् God: केतीचुवरर् Goddess: कौरियम्मै)

नत्तार् पुटै ञाऩऩ्; पचु एऱिन्(ऩ्); नऩै कवुळ् वाय्प्
मत्तम् मत याऩै उरि पोर्त्त मऴुवाळऩ्;
पत्तु आकिय तॊण्टर् तॊऴु, पालावियिऩ् करैमेल्,
चॆत्तार् ऎलुम्पु अणिवाऩ्-तिरुक्केतीच्चुरत्ताऩे.

[1]
कऱै आर् कटल् चूऴ्न्त कऴि मातोट्ट नऩ् नकरुळ्
चिऱै आर् पॊऴिल् वण्टु याऴ् चॆयुम् केतीच्चुरत्ताऩै
मऱै आर् पुकऴ् ऊरऩ्(न्)-अटित् तॊण्टऩ्(न्)-उरै चॆय्त
कुऱैयात् तमिऴ्पत्तुम् चॊलक् कूटा, कॊटुविऩैये.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.081  
कॊऩ्ऱु चॆय्त कॊटुमैयाल् पल,  
Tune - नट्टपाटै   (Location: तिरुक्कऴुक्कुऩ्ऱम् God: वेतकिरियीचुवरर् Goddess: पॆण्णिऩल्लाळम्मै)

कॊऩ्ऱु चॆय्त कॊटुमैयाल् पल, चॊल्लवे
निऩ्ऱ पावविऩैकळ् ताम्, पल, नीङ्कवे
चॆऩ्ऱु चॆऩ्ऱु तॊऴुमिऩ् तेवर्पिराऩ् इटम्-
कऩ्ऱिऩोटु पिटि चूऴ् तण् कऴुक्कुऩ्ऱमे!

[1]
पल् इल् वॆळ्ळैत् तलैयऩ् ताऩ् पयिलुम्(म्) इटम्,
कल्लिल् वॆळ्ळै अरुवित् तण् कऴक्कुऩ्ऱिऩै,
मल्लिऩ् मल्कु तिरळ्तोळ् ऊर वऩप्पिऩाल्
चॊल्लल् चॊल्लित् तॊऴुवारैत् तॊऴुमिऩ्कळे!

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.082  
ऊऩ् आय्, उयिर् पुकल्  
Tune - नट्टपाटै   (Location: तिरुच्चुऴियल् (तिरुच्चुऴि) God: इणैत्तिरुमेऩिनातर् Goddess: तुणैमालैनायकियम्मै)

ऊऩ् आय्, उयिर् पुकल् आय्, अकलिटम् आय्, मुकिल् पॊऴियुम्
वाऩ् आय्, अतऩ् मति आय्, विति वरुवाऩ् इटम्-पॊऴिलिऩ्
तेऩ् आतरित्तु इचै वण्टु इऩम् मिऴऱ्‌ऱुम्-तिरुच् चुऴियल्,
नाऩावितम् निऩैवार्तमै नलियार्, नमऩ्तमरे.

[1]
नीर् ऊर् तरु निमलऩ्, तिरुमलैयार्क्कु अयल् अरुके
तेर् ऊर् तरुम् अरक्कऩ् चिरम् नॆरित्ताऩ्, तिरुच् चुऴियल्
पेर् ऊर् ऎऩ उऱैवाऩ्, अटिप्पॆयर् नावलर्कोमाऩ्
आरूरऩ-तमिऴ्मालैपत्तु अऱिवार् तुयर् इलरे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.083  
अन्तियुम् नण्पकलुम् अञ्चुपतम् चॊल्लि,  
Tune - पुऱनीर्मै   (Location: तिरुवारूर् God: वऩ्मीकनातर् Goddess: अल्लियङ्कोतैयम्मै)

अन्तियुम् नण्पकलुम् अञ्चुपतम् चॊल्लि,
मुन्ति ऎऴुम् पऴैय वल्विऩै मूटा मुऩ्,
चिन्तै परामरिया तॆऩ्तिरु आरूर् पुक्कु,
ऎन्तै पिराऩारै ऎऩ्ऱुकॊल् ऎय्तुवते?

[1]
मिऩ् नॆटुञ्चॆञ्चटैयऩ् मेविय आरूरै
नऩ्नॆटुङ् कातऩ्मैयाल् नावलर्कोऩ् ऊरऩ्
पल्-नॆटुञ् चॊल्मलर्कॊण्टु इट्टऩ पत्तुम् वल्लार्
पॊऩ् उटै विण्णुलकम् नण्णुवर्; पुण्णियरे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.084  
तॊण्टर् अटित्तॊऴलुम्, चोति इळम्पिऱैयुम्,  
Tune - पुऱनीर्मै   (Location: तिरुक्काऩप्पेर् (तिरुक्काळैयार्कोयिल्) God: काळैनातेचुवरर् Goddess: पॊऱ्‌कॊटियम्मै)

तॊण्टर् अटित्तॊऴलुम्, चोति इळम्पिऱैयुम्, चूतु अऩ मॆऩ्मुलैयाळ् पाकमुम्,   आकि वरुम्
पुण्टरिकप् परिचु आम् मेऩियुम्; वाऩवर्कळ् पूचल् इटक् कटल् नञ्चु उण्ट करुत्तु   अमरुम्,
कॊण्टल् ऎऩत् तिकऴुम्, कण्टमुम्; ऎण्तोळुम्; कोल नऱुञ्चटैमेल् वण्णमुम्;   कण्कुळिरक्
कण्टु, तॊऴप्पॆऱुवतु ऎऩ्ऱुकॊलो, अटियेऩ्?-कार् वयल् चूऴ् काऩप्पेर् उऱै काळैयैये .

[1]
कऩ्ऩलै, इऩ्ऩमुतै, कार् वयल् चूऴ् काऩप् पेर् उऱै काळैयै, ऒण् चीर् उऱै तण् तमिऴाल्
उऩ्ऩि मऩत्तु अयरा, उळ् उरुकि, परवुम् ऒण् पॊऴिल् नावलर्कोऩ् आकिय आरूरऩ्,
पऩ्ऩुम् इचैक्किळवि पत्तु इवै पाट वल्लार्, पत्तर् कुणत्तिऩराय्, ऎत्तिचैयुम्   पुकऴ,
मऩ्ऩि इरुप्पवर्कळ्, वाऩिऩ्; इऴिन्तिटिऩुम्, मण्टल नायकराय् वाऴ्वतु निच्चयमे! .

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.085  
वटिवु उटै मऴु एन्ति,  
Tune - पुऱनीर्मै   (Location: तिरुक्कूटलैयाऱ्‌ऱूर् God: नॆऱिकाट्टुनायकर् Goddess: पुरिकुऴलाळम्मै)

वटिवु उटै मऴु एन्ति, मतकरि उरि पोर्त्तु,
पॊटि अणि तिरुमेऩिप् पुरिकुऴल् उमैयोटुम्,
कॊटि अणि नॆटुमाटक् कूटलैयाऱ्‌ऱूरिल्
अटिकळ् इव् वऴि पोन्त अतिचयम् अऱियेऩे!

[1]
कूटलैयाऱ्‌ऱूरिल् कॊटि इटैयवळोटुम्
आटल् उकन्ताऩै, अतिचयम् इतु ऎऩ्ऱु
नाटिय इऩ्तमिऴाल् नावल ऊरऩ् चॊल्
पाटल्कळ् पत्तुम् वल्लार् तम् विऩै पऱ्‌ऱु अऱुमे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.086  
विटैयिऩ् मेल् वरुवाऩै; वेतत्तिऩ्  
Tune - चीकामरम्   (Location: तिरुवऩ्पार्त्ताऩ्पऩङ्काट्टूर् (तिरुप्पऩङ्काट्टूर्) God: पऩङ्काट्टीचुवरर् Goddess: अमिर्तवल्लियम्मै)

विटैयिऩ् मेल् वरुवाऩै; वेतत्तिऩ् पॊरुळाऩै;
अटैयिल् अऩ्पु उटैयाऩै; यावर्क्कुम् अऱिय ऒण्णा,
मटैयिल् वाळैकळ् पायुम् वऩ् पार्त्ताऩ् पऩङ्काट्टूर्,
चटैयिल् कङ्कै तरित्ताऩै; चारातार् चार्पु ऎऩ्ऩे!

[1]
पार् ऊरुम् पऩङ्काट्टूर्प् पवळत्तिऩ् पटियाऩै,
चीर् ऊरुम् तिरु आरूर्च् चिवऩ् पेर् चॆऩ्ऩियिल् वैत्त
आरूरऩ् अटित्तॊण्टऩ् अटियऩ् चॊल्, अटि नाय् चॊल्,
ऊर् ऊरऩ् उरै चॆय्वार्, उयर्वाऩत्तु उयर्वारे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.087  
माट माळिकै कोपुरत्तॊटु मण्टपम्  
Tune - चीकामरम्   (Location: तिरुप्पऩैयूर् God: चवुन्तरेचर् Goddess: पॆरियनायकियम्मै)

माट माळिकै कोपुरत्तॊटु मण्टपम् वळरुम् वळर् पॊऴिल्
पाटल् वण्टु अऱैयुम् पऴऩत् तिरुप् पऩैयूर्,
तोटु पॆय्तु, ऒरु कातिऩिल् कुऴै तूङ्क, तॊण्टर्कळ् तुळ्ळिप् पाट, निऩ्ऱु
आटुम् आऱु वल्लार् अवरे अऴकियरे.

[1]
वञ्चि नुण् इटै मङ्कै पङ्किऩर्-मा तवर् वळरुम्, वळर् पॊऴिल्,
पञ्चिऩ् मॆल् अटियार् पयिलुम्-तिरुप् पऩैयूर्,
वञ्चियुम् वळर् नावलूरऩ्वऩप्पकै अवळ् अप्पऩ्, वऩ्तॊण्टऩ्
चॆञ्चॊल् केट्टु उकप्पार् अवरे अऴकियरे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.088  
नम्पिऩार्क्कु अरुळ् चॆय्युम् अन्तणर्  
Tune - चीकामरम्   (Location: तिरुवीऴिमिऴलै God: वीऴियऴकर् Goddess: चुन्तरकुचाम्पिकैयम्मै)

नम्पिऩार्क्कु अरुळ् चॆय्युम् अन्तणर् नाल्मऱैक्कु इटम् आय वेळ्वियुळ्
चॆम्पॊऩ् एर् मटवार् अणि पॆऱ्‌ऱ तिरु मिऴलै,
उम्परार् तॊऴुतु एत्त मा मलैयाळॊटुम्(म्) उटऩे उऱैवु इटम्
अम् पॊऩ् वीऴि कॊण्टीर्!-अटियेऱ्‌कुम् अरुळुतिरे!

[1]
वेत वेतियर्, वेट नीतियर् ओतुवार्, विरि नीर् मिऴलैयुळ्
आति वीऴि कॊण्टीर्; अटियेऱ्‌कुम् अरुळुक! ऎऩ्ऱु
नातकीतम् वण्टु ओतु वार् पॊऴिल् नावलूरऩ् वऩ्तॊण्टऩ्नल्-तमिऴ्
पातम् ओत वल्लार् परऩोटु कूटुवरे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.089  
पिऴै उळऩ पॊऱुत्तिटुवर् ऎऩ्ऱु  
Tune - चीकामरम्   (Location: तिरुवॆण्पाक्कम् (पूण्टि) God: वॆण्पाक्कत्तीचुवरर् Goddess: कऩिवाय्मॊऴियम्मै)

पिऴै उळऩ पॊऱुत्तिटुवर् ऎऩ्ऱु अटियेऩ् पिऴैत्तक्काल्
पऴि अतऩैप् पाराते, पटलम् ऎऩ् कण् मऱैप्पित्ताय्;
कुऴै विरवु वटि काता! कोयिल् उळाये! ऎऩ्ऩ,
उऴै उटैयाऩ् उळ् इरुन्तु, उळोम्; पोकीर्! ऎऩ्ऱाऩे!

[1]
माऩ् तिकऴुम् चङ्किलियैत् तन्तु, वरु पयऩ्कळ् ऎल्लाम्
तोऩ्ऱ अरुळ् चॆय्तु अळित्ताय् ऎऩ्ऱु उरैक्क, उलकम् ऎलाम्
ईऩ्ऱवऩे! वॆण्कोयिल् इङ्कु इरुन्तायो? ऎऩ्ऩ,
ऊऩ्ऱुवतु ओर् कोल् अरुळि, उळोम्; पोकीर्! ऎऩ्ऱाऩे!

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.090  
मटित्तु आटुम् अटिमैक्कण् अऩ्ऱिये,  
Tune - कुऱिञ्चि   (Location: कोयिल् (चितम्परम्) God: तिरुमूलत्ताऩनायकर् (ऎ) चपानातर् Goddess: चिवकामियम्मै)

मटित्तु आटुम् अटिमैक्कण् अऩ्ऱिये, मऩऩे! नी वाऴुम् नाळुम्
तटुत्तु आट्टि, तरुमऩार् तमर् चॆक्किल् इटुम्पोतु तटुत्तु आट्कॊळ्वाऩ्;
कटुत्तु आटु करतलत्तिल् तमरुकमुम्, ऎरि अकलुम्; करिय पाम्पुम्
पिटित्तु आटि; पुलियूर्च् चिऱ्‌ऱम्पलत्तु ऎम्पॆरुमाऩैप् पॆऱ्‌ऱाम् अऩ्ऱे!

[1]
पार् ऊरुम् अरवु अल्कुल् उमै नङ्कै अवळ् पङ्कऩ्; पैङ्कण् एऱ्‌ऱऩ्;
ऊर् ऊरऩ्; तरुमऩार् तमर् चॆक्किल् इटुम्पोतु, तटुत्तु आट्कॊळ्वाऩ्;
आरूरऩ् तम्पिराऩ्; आरूरऩ्; मी कॊङ्किल् अणि काञ्चिवा अय्प्
पेरूरर् पॆरुमाऩैप् पुलियूर्च् चिऱ्‌ऱम्पलत्ते पॆऱ्‌ऱाम् अऩ्ऱे!

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.091  
पाट्टुम् पाटिप् परवित् तिरिवार्  
Tune - कुऱिञ्चि   (Location: तिरुवॊऱ्‌ऱियूर् God: पटम्पक्कनातर् - माणिक्कत्तियाकर् Goddess: वटिवुटैयम्मै)

पाट्टुम् पाटिप् परवित् तिरिवार्
ईट्टुम् विऩैकळ् तीर्प्पार् कोयिल्-
काट्टुम् कलमुम् तिमिलुम् करैक्के
ओट्टुम् तिरैवाय् ऒऱ्‌ऱियूरे.

[1]
ऒऱ्‌ऱि ऊरुम् अरवुम् पिऱैयुम्
पऱ्‌ऱि ऊरुम् पवळच् चटैयाऩ्
ऒऱ्‌ऱियूर् मेल् ऊरऩ् उरैत्त
कऱ्‌ऱुप् पाट, कऴियुम्, विऩैये.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.092  
ऎऱ्‌ऱाल् मऱक्केऩ्, ऎऴुमैक्कुम् ऎम्पॆरुमाऩैये?  
Tune - कुऱिञ्चि   (Location: तिरुप्पुक्कॊळियूर् (अविनाचि) God: अविनाचियप्पर् Goddess: पॆरुङ्करुणैनायकि)

ऎऱ्‌ऱाल् मऱक्केऩ्, ऎऴुमैक्कुम् ऎम्पॆरुमाऩैये?
उऱ्‌ऱाय् ऎऩ्ऱु उऩ्ऩैये उळ्कुकिऩ्ऱेऩ्, उणर्न्तु उळ्ळत्ताल्;
पुऱ्‌ऱु आटु अरवा! पुक्कॊळियूर् अविनाचिये
पऱ्‌ऱु आक वाऴ्वेऩ्; पचुपतिये! परमेट्टिये!

[1]
नीर् एऱ एऱुम् निमिर् पुऩ्चटै निऩ्मल मूर्त्तियै-
पोर् एऱु अतु एऱियै, पुक्कॊळियूर् अविनाचियै,
कार् एऱु कण्टऩै,-तॊण्टऩ् आरूरऩ् करुतिय
चीर् एऱु पाटल्कळ् चॆप्प वल्लार्क्कु इल्लै, तुऩ्पमे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.093  
नीरुम् मलरुम् निलवुम् चटैमेल्  
Tune - कुऱिञ्चि   (Location: तिरुनऱैयूर्च्चित्तीच्चुरम् (तिरुनऱैयूर्) God: चௌन्तरेचर् Goddess: तिरिपुरचुन्तरियम्मै)

नीरुम् मलरुम् निलवुम् चटैमेल्
ऊरुम् अरवम् उटैयाऩ् इटम् आम्-
वारुम् अरुवि मणि, पॊऩ्, कॊऴित्तुच्
चेरुम्-नऱैयूर्च् चित्तीच्चुरमे.

[1]
कुऱियिल् वऴुवाक् कॊटुङ्कूऱ्‌ऱु उतैत्त
ऎऱियुम् मऴुवाळ् पटैयाऩ् इटम् आम्-
नॆऱियिल् वऴुवा नियमत्तवर्कळ्
चॆऱियुम्-नऱैयूर्च् चित्तीच्चुरमे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.094  
अऴल् नीर् ऒऴुकियऩैय चटैयुम्,  
Tune - कौचिकम्   (Location: तिरुच्चोऱ्‌ऱुत्तुऱै God: तॊलैयाच्चॆल्वर् Goddess: ऒप्पिलाम्पिकै)

अऴल् नीर् ऒऴुकियऩैय चटैयुम्,
उऴै ईर् उरियुम्, उटैयाऩ् इटम् आम्-
कऴै नीर् मुत्तुम् ककैक्कुवैयुम्
चुऴल् नीर्प् पॊऩ्ऩि-चोऱ्‌ऱुत्तुऱैये.

[1]
चुऱ्‌ऱु आर् तरु नीर्च् चोऱ्‌ऱुत्तुऱैयुळ्
मुऱ्‌ऱा मति चेर् मुतल्वऩ् पातत्तु
अऱ्‌ऱार् अटियार् अटि नाय् ऊरऩ्
चॊल्-ताऩ् इवै कऱ्‌ऱार् तुऩ्पु इलरे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.095  
मीळा अटिमै उमक्के आळ्  
Tune - चॆन्तुरुत्ति   (Location: तिरुवारूर् God: वऩ्मीकनातर् Goddess: अल्लियङ्कोतैयम्मै)

मीळा अटिमै उमक्के आळ् आय्, पिऱरै वेण्टाते,
मूळात् तीप् पोल् उळ्ळे कऩऩ्ऱु, मुकत्ताल् मिक वाटि,
आळ् आय् इरुक्कुम् अटियार् तङ्कळ् अल्लल् चॊऩ्ऩक्काल्
वाळा(आ)ङ्कु इरुप्पीर्; तिरु आरूरीर्! वाऴ्न्तुपोतीरे!

[1]
चॆरुन्ति चॆम्पॊऩ्मलरुम् चोलै इतुवो, तिरु आरूर्?
पॊरुन्तित् तिरु मूलट्टाऩ(म्)मे इटमाक् कॊण्टीरे;
इरुन्तुम्, निऩ्ऱुम्, किटन्तुम्, उम्मै इकऴातु एत्तुवोम्;
वरुन्ति वन्तुम्, उमक्कु ऒऩ्ऱु उरैत्ताल्, वाऴ्न्तुपोतीरे!

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.096  
तू वाया! तॊण्टु चॆय्वार्  
Tune - पञ्चमम्   (Location: तिरुवारूर्प्परवैयुण्मण्टळि God: वऩ्मीकनातर् Goddess: अल्लियङ्कोतैयम्मै)

तू वाया! तॊण्टु चॆय्वार् पटु तुक्कङ्कळ्
कावाया? कण्टु कॊण्टार् ऐवर् काक्किलुम्,
ना वायाल् उऩ्ऩैये नल्लऩ चॊल्लुवेऱ्‌कु
आवा! ऎऩ् परवैयुळ् मण्टळि अम्माऩे!

[1]
करन्तैयुम्, वऩ्ऩियुम्, मत्तमुम्, कूविळम्,
परन्त चीर्प् परवैयुळ् मण्टळि अम्माऩै
निरम्पिय ऊरऩ् उरैत्तऩ पत्तु इवै
विरुम्पुवार् मेलैयार् मेलैयार् मेलारे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.097  
आतियऩ्; आतिरैयऩ्(ऩ्) अयऩ् माल्  
Tune - पञ्चमम्   (Location: तिरुनऩिप्पळ्ळि God: नऱ्‌ऱुणैयप्पर् Goddess: पर्वतराचपुत्तिरि)

आतियऩ्; आतिरैयऩ्(ऩ्) अयऩ् माल् अऱितऱ्‌कु अरिय
चोतियऩ्; चॊल्पॊरुळ् आय्; चुरुङ्का मऱै नाऩ्किऩैयुम्
ओतियऩ्; उमपर्तम् कोऩ्; उलकत्तिऩुळ् ऎव् उयिर्क्कुम्
नातियऩ्; नम्पॆरुमाऩ्; नण्णुम् ऊर्-नऩिपळ्ळि अते.

[1]
कालमुम् नाऴिकैयुम् नऩिपळ्ळि मऩत्तिऩ् उळ्कि,
कोलम् अतु आयवऩैक् कुळिर् नावल ऊरऩ् चॊऩ्ऩ
मालै मतित्तु उरैप्पार्, मण् मऱन्तु वाऩोर् उलकिल्
चाल नल् इऩ्पम् ऎय्ति, तवलोकत्तु इरुप्पवरे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.098  
तण् इयल् वॆम्मैयिऩाऩ्; तलैयिल्  
Tune - पञ्चमम्   (Location: तिरुनऩ्ऩिलत्तुप्पॆरुङ्कोयिल् God: Goddess: )

तण् इयल् वॆम्मैयिऩाऩ्; तलैयिल् कटैतोऱुम् पलि,
पण् इयल् मॆऩ्मॊऴियार्, इटक् कॊण्टु उऴल् पण्टरङ्कऩ्
पुण्णिय नाल्मऱैयोर् मुऱैयाल् अटि पोऱ्‌ऱु इचैप्प
नण्णिय-नऩ्ऩिलत्तुप् पॆरुङ्कोयिल् नयन्तवऩे.

[1]
करुवरै पोल् अरक्कऩ् कयिलै(म्) मलैक्कीऴ्क् कतऱ,
ऒरुविरलाल् अटर्त्तु, इऩ् अरुळ् चॆय्त उमापतिताऩ्
तिरै पॊरु पॊऩ्ऩि नऩ्नीर्त् तुऱैवऩ्, तिकऴ् चॆम्पियर्कोऩ्,
नरपति,-नऩ्ऩिलत्तुप् पॆरुङ्कोयिल् नयन्तवऩे.

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.099  
पिऱै अणि वाळ् नुतलाळ्  
Tune - पञ्चमम्   (Location: तिरुनाकेच्चरम् God: चॆण्पकारणियेचुवरर् Goddess: कुऩ्ऱमुलैयम्मै)

पिऱै अणि वाळ् नुतलाळ् उमैयाळ् अवळ् पेऴ् कणिक्क
निऱै अणि नॆञ्चु अऩुङ्क(न्), नीलमाल्विटम् उण्टतु ऎऩ्ऩे?
कुऱै अणि कुल्लै, मुल्लै, अळैन्तु(क्), कुळिर् मातवि मेल्
चिऱै अणि वण्टुकळ् चेर्-तिरु नाकेच्चुरत्तु अरऩे!

[1]
कुण्टरै, कूऱै इऩ्ऱित् तिरियुम् चमण्चाक्कियप्पेय्-
मिण्टरै, कण्ट तऩ्मै विरवु आकियतु ऎऩ्ऩैकॊलो?
तॊण्टु इरैत्तु(व्), वणङ्कि, तॊऴिल् पूण्टु, अटियार् परवुम्
तॆण्तिरैत् तण्वयल् चूऴ् तिरु नाकेच्चुरत्तु अरऩे!

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.100  
ताऩ् ऎऩै मुऩ् पटैत्ताऩ्;  
Tune - पञ्चमम्   (Location: तिरुक्कयिलायम् God: Goddess: )

ताऩ् ऎऩै मुऩ् पटैत्ताऩ्; अतु अऱिन्तु तऩ् पॊऩ् अटिक्के
नाऩ् ऎऩ पाटल्? अन्तो! नायिऩेऩैप् पॊरुट्पटुत्तु,
वाऩ् ऎऩै वन्तु ऎतिर्कॊळ्ळ, मत्तयाऩै अरुळ्पुरिन्तु(व्)
ऊऩ् उयिर् वेऱु चॆय्ताऩ्-नொटित्ताऩ्मलै उत्तमऩे.


[1]
ऊऴितॊऱु ऊऴि मुऱ्‌ऱुम्(म्) उयर् पॊऩ् नொटित्ताऩ्मलैयै,
चूऴ् इचै इऩ् करुम्पिऩ् चुवै नावल ऊरऩ् चॊऩ्ऩ,
एऴ् इचै इऩ् तमिऴाल् इचैन्तु एत्तिय पत्तिऩैयुम्,
आऴि-कटल्(ल्) अरैया! अञ्चैयप्पर्क्कु अऱिविप्पते!

[10]

Back to Top
चुन्तरमूर्त्ति चुवामिकळ्   तिरुप्पाट्टु  
7 - Thirumurai   Pathigam 7.101  
पॊऩ् आम् इतऴि विरै  
Tune -   (Location: तिरुनाकैक्कारोणम् (नाकप्पट्टिऩम्) God: Goddess: )

पॊऩ् आम् इतऴि विरै मत्तम् पॊङ्कु कङ्कै पुरिचटैमेल्
मुऩ्ऩा अरवम् मतियमुम् चॆऩ्ऩि वैत्तल् मूर्क्कु अऩ्ऱे!-
तुऩ्ऩा मयूरम् चोलैतॊऱुम् आट, तूरत् तुणैवण्टु
तॆऩ्ऩा ऎऩ्ऩुम् तॆऩ्नाकैत् तिरुक्कारोणत्तु इरुप्पीरे!

[1]
मऱै अऩ्ऱु आलिऩ् कीऴ् नाल्वर्क्कु अळित्तीर्; कळित्तार् मतिल् मूऩ्ऱुम्
इऱैयिल् ऎरित्तीर्; एऴ् उलकुम् उटैयार् इरन्तु ऊण् इऩितेताऩ्?-
तिऱै कॊण्टु अमरर् चिऱन्तु इऱैञ्चित् तिरुक्कोपुरत्तु नॆरुक्क, मलर्च्
चिऱैवण्टु अऱैयुम् तॆऩ्नाकैत् तिरुक्कारोणत्तु इरुप्पीरे!

[10]

Back to Top
   
7 - Thirumurai   Pathigam 7.102  
 
Tune -   (Location: God: Goddess: )

विटैत्तवर् पुरङ्कळ् मूऩ्ऱुम् विरिचिलै कुऩिय वाङ्किप्
पटैत्तॊऴिल् पुरिन्तु निऩ्ऱ परमऩे! परम योकि!
कटैत्तलैप् पुकुन्तु निऩ्ऱोम्; कलिमऱैक् काटु(ट्) अमर्न्तीर्!
अटैत्तिटुम्, कतवु तऩ्ऩै अप्पटित् ताळि ऩाले!

[1]
मण् तलत्तु(तु) अमणर् पॊय्युम्, तेरर्कळ् पॊऴियुम्, माऱक्
कण्टऩै; अटिकळ्! ऎऩ्ऱुम् कलिमऱैक् काटु(टु) अमर्न्ताय्!
तण्टियैत् ताऩा वैत्ताऩ् ऎऩ्ऩुम् अत् तऩ्मै याले
ऎण्तिचैक्कु(कु) अऱिय वैत्ताय्, इक्कतवु(वु) अटैप्पित्तु(तु) अऩ्ऱे!

[10]

Back to Top
   
7 - Thirumurai   Pathigam 7.103  
 
Tune -   (Location: God: Goddess: )

अम्माऩे! आऩन्त वॆळ्ळ मूर्त्ति! अरुमऱैयुळ् अरुमऱैयिऩ् पॊरुळे! वाऩोर्
तम्माल् ऒऩ्ऱु(ऱु) अऱिवु(वु) अरिय चिवऩुम्, मालुम्, चतुमुकऩुम्, उटऩ् आक विळङ्कुम् चोति!
इम्मायप् पिऱप्पु(पु) आकि, उलकुम् ताऩाय्, इरवु(वु) आकिप् पकल् आकिक् कलन्तु निऩ्ऱ
अम्माऩे! अम्परम् मीतु(तु) ऎऴुन्तु तोऩ्ऱुम् आतित्ता! अटियेऩ् ऎऩ् इटर्तीर्प् पाये.

[1]
ऒट्टु(टु) इयल् आर् ऒरुवटिवे उरैक्क ऎऩ्ऱाल् ऒळि उटैय तिरु उरुवम् पॆरिय चोति!
कुट्टम्, उटल् कॊऴुनोय्कळ्, वात, पित्तम्, कॊटिय कयम्,-पावत्तर् कूटक् कट्टि
इट्टम् उळ विळैयाट्टुम् कोलम् काट्टि-इटर् इऩ्ऱि, विटक्कटलिल् अटक्कै आक्कि,
अट्टकुणम् आय्, आट्ट मूर्त्ति आऩाय्! आतित्ता! अटियेऩ् ऎऩ् इटर्तीर्प् पाये .

[10]

This page was last modified on Thu, 09 May 2024 05:33:06 +0000
          send corrections and suggestions to admin-at-sivaya.org

thirumurai number