आल नीऴल् उकन्ततु इरुक्कैये; आऩ पाटल् उकन्ततु इरुक्कैये;
पालिऩ् नेर् मॊऴियाळ् ऒरुपङ्कऩे; पातम् ओतलर् चेर् पुर पङ्कऩे;
कोलम् नीऱु अणि मे तकु पूतऩे; कोतु इलार् मऩम् मेविय पूतऩे;
आल नञ्चु अमुतु उण्ट कळत्तऩे आलवाय् उऱै
अण्टर्कळ् अत्तऩे.
|
1
|
पाति आय् उटऩ् कॊण्टतु मालैये; पम्पु तार् मलर्क्
कॊऩ्ऱै नल्मालैये;
कोतु इल् नीऱु अतु पूचिटुम् आकऩे; कॊण्ट नऩ्
कैयिल् माऩ् इटम् आकऩे;
नातऩ् नाळ्तॊऱुम् आटुवतु आऩ् ऐये; नाटि अऩ्ऱु
उरिचॆय्ततुम् आऩैये;
वेत नूल् पयिल्किऩ्ऱतु वायिले; विकिर्तऩ् ऊर् तिरु आल नल्वायिले.
|
2
|
काटु नीटतु उऱप् पल कत्तऩे; कातलाल् निऩैवार्तम् अकत्तऩे;
पाटु पेयोटु पूतम् मचिक्कवे, पल्पिणत् तचै नाटि अचिक्कवे;
नीटुम् मानटम् आट विरुप्पऩे; निऩ् अटित् तॊऴ नाळुम् इरुप्पऩे;
आटल् नीळ्चटै मेविय अप्पऩे आलवायिऩिल् मेविय अप्पऩे.
|
3
|
पण्टु अयऩ्तलै ऒऩ्ऱुम् अऱुत्तिये; पातम् ओतिऩर्
पावम् मऱुत्तिये;
तुण्ट वॆण्पिऱै चॆऩ्ऩि इरुत्तिये; तूय वॆळ् ऎरुतु एऱि इरुत्तिये;
कण्टु कामऩै वेव विऴित्तिये; कातल् इल्लवर् तम्मै इऴित्तिये
अण्ट नायकऩे! मिकु कण्टऩे! आलवायिऩिल्
मेविय(अ) कण्टऩे!
|
4
|
चॆऩ्ऱु तातै उकुत्तऩऩ् पालैये चीऱि, अऩ्पु
चॆकुत्तऩऩ्पाल् ऐये
वॆऩ्ऱि चेर् मऴुक्कॊण्टु, मुऩ्कालैये, वीट वॆट्टिटक्
कण्टु, मुऩ् कालैये,
निऩ्ऱ माणियै, ओटिऩ कङ्कैयाल् निलव मल्कि उतित्तु, अऩकम् कैयाल्,
अऩ्ऱु, निऩ् उरु आकत् तटविये! आलवाय्, अरऩ्
नाकत्तु अटविये.
|
5
|
| Go to top |
नक्कम् एकुवर्, नाटुम् ओर् ऊरुमे; नातऩ् मेऩियिल्
माचुणम् ऊरुमे;
तक्क पू, मऩैच् चुऱ्ऱ, करुळॊटे, तारम्, उय्त्ततु,
पाणऱ्कु, अरुळॊटे;
मिक्क तॆऩ्ऩवऩ् तेविक्कु अणियैये मॆल्ल नल्किय
तॊण्टर्क्कु अणियैये;
अक्किऩार् अमुतु उण्कलऩ् ओटुमे; आलवाय्, अरऩार्
उमैयोटुमे.
|
6
|
वॆय्यवऩ् पल् उकुत्ततु कुट्टिये; वॆङ्कण् माचुणम्, कैयतु, कुट्टिये;
ऐयऩे! अऩल् आटिय मॆय्यऩे! अऩ्पिऩाल्
निऩैवार्क्कु अरुळ् मॆय्यऩे!
वैयम् उय्य अऩ्ऱु उण्टतु काळमे; वळ्ळल् कैयतु
मेवु कङ्काळमे;
ऐयम् एऱ्पतु उरैप्पतु वीण्, ऐये! आलवाय् अरऩ्
कैयतु वीणैये.
|
7
|
तोळ्कळ् पत्तॊटु पत्तुम् अयक्किये, तॊक्क तेवर्
चॆरुक्कै मयक्किये,
वाळ् अरक्कऩ् निलत्तुक् कळित्तुमे, वन्तु अ(म्)माल्वरै कण्टु उकळित्तुमे,
नीळ्पॊरुप्पै ऎटुत्त उऩ्मत्तऩे, निऩ् विरल्-तलैयाल् मतम् मत्तऩे!
आळुम् आति मुऱित्ततु मॆय्कॊलो? आलवाय् अरऩ्
उय्त्ततुम् मॆय्कॊलो?
|
8
|
पङ्कयत्तु उळ नाऩ्मुकऩ्, मालॊटे, पातम् नीळ् मुटि
नेटिट, मालॊटे,
तुङ्क नल्-तऴलिऩ् उरुआयुमे; तूय पाटल् पयिऩ्ऱतु, वायुमे;
चॆङ्कयल् कणिऩार् इटु पिच्चैये चॆऩ्ऱु कॊण्टु,
उरैचॆय्वतु पिच्चु ऐये!
अङ्कियैत् तिकऴ्विप्पतु इटक्कैये; आलवाय्, अरऩारतु
इटक् कैये.
|
9
|
तेररोटु अमणर्क्कु नल्काऩैये; तेवर् नाळ्तॊऱुम्
चेर्वतु काऩैये;
कोरम् अट्टतु पुण्टरिकत्तैये; कॊण्ट, नीळ् कऴल् पुण्टरिकत्तैये;
नेर् इल् ऊर्कळ् अऴित्ततु नाकमे; नीळ्चटैत्
तिकऴ्किऩ्ऱतु नाकमे;
आरम् आक उकन्ततुम् ऎऩ्पु अते; आलवाय्, अरऩार्
इटम् ऎऩ्पते.
|
10
|
| Go to top |
ईऩ ञाऩिकळ् तम्मॊटु विरकऩे! एऱु पल्पॊरुळ्
मुत्तमिऴ् विरकऩे,
आऩ काऴियुळ् ञाऩचम्पन्तऩे आलवायिऩिल् मेय चम्पन्तऩे!
आऩ वाऩवर् वायिऩ् उळत्तऩे! अऩ्पर् आऩवर्
वायिऩुळ् अत्तऩे!
नाऩ् उरैत्तऩ चॆन्तमिऴ् पत्तुमे वल्लवर्क्कु, इवै
नऱ्ऱु अमिऴ् पत्तुमे.
|
11
|
Other song(s) from this location: तिरुआलवाय् (मतुरै)
1.094
तिरुञाऩचम्पन्त चुवामिकळ्
तिरुक्कटैक्काप्पु
नीलमामिटऱ्ऱु आलवायिलाऩ् पाल् अतु आयिऩार्
Tune - कुऱिञ्चि
(तिरुआलवाय् (मतुरै) चॊक्कनातचुवामि मीऩाट्चियम्मै)
|
2.066
तिरुञाऩचम्पन्त चुवामिकळ्
तिरुक्कटैक्काप्पु
तिरुनीऱ्ऱु पतिकम्, मन्तिरम् आवतु नीऱु; वाऩवर्
Tune - कान्तारम्
(तिरुआलवाय् (मतुरै) चॊक्कनातचुवामि मीऩाट्चियम्मै)
|
2.070
तिरुञाऩचम्पन्त चुवामिकळ्
तिरुक्कटैक्काप्पु
पिरमऩ् ऊर्, वेणुपुरम्, पुकलि,
Tune - कान्तारम्
(तिरुआलवाय् (मतुरै) पिरमपुरीचर् तिरुनिलैनायकि)
|
3.032
तिरुञाऩचम्पन्त चुवामिकळ्
तिरुक्कटैक्काप्पु
वऩ्ऩियुम् मत्तमुम् मति पॊति
Tune - कॊल्लि
(तिरुआलवाय् (मतुरै) )
|
3.039
तिरुञाऩचम्पन्त चुवामिकळ्
तिरुक्कटैक्काप्पु
माऩिऩ् नेर् विऴि मातराय्!
Tune - कॊल्लि
(तिरुआलवाय् (मतुरै) चॊक्कनातचुवामि मीऩाट्चियम्मै)
|
3.047
तिरुञाऩचम्पन्त चुवामिकळ्
तिरुक्कटैक्काप्पु
काट्टु मा अतु उरित्तु,
Tune - कौचिकम्
(तिरुआलवाय् (मतुरै) चॊक्कनातचुवामि मीऩाट्चियम्मै)
|
3.051
तिरुञाऩचम्पन्त चुवामिकळ्
तिरुक्कटैक्काप्पु
चॆय्यऩे! तिरु आलवाय् मेविय ऐयऩे!
Tune - कौचिकम्
(तिरुआलवाय् (मतुरै) चॊक्कनातचुवामि मीऩाट्चियम्मै)
|
3.052
तिरुञाऩचम्पन्त चुवामिकळ्
तिरुक्कटैक्काप्पु
वीटु अलाल् अवाय् इलाअय्,
Tune - कौचिकम्
(तिरुआलवाय् (मतुरै) चॊक्कनातचुवामि मीऩाट्चियम्मै)
|
3.054
तिरुञाऩचम्पन्त चुवामिकळ्
तिरुक्कटैक्काप्पु
वाऴ्क अन्तणर्, वाऩवर्, आऩ्
Tune - कौचिकम्
(तिरुआलवाय् (मतुरै) )
|
3.087
तिरुञाऩचम्पन्त चुवामिकळ्
तिरुक्कटैक्काप्पु
तळिर् इळ वळर् ऒळि
Tune - चातारि
(तिरुआलवाय् (मतुरै) तॆर्प्पारणियर् पोकमार्त्तपूण्मुलैयम्मै)
|
3.108
तिरुञाऩचम्पन्त चुवामिकळ्
तिरुक्कटैक्काप्पु
वेत वेळ्वियै निन्तऩै चॆय्तु
Tune - पऴम्पञ्चुरम्
(तिरुआलवाय् (मतुरै) चॊक्कनातचुवामि मीऩाट्चियम्मै)
|
3.115
तिरुञाऩचम्पन्त चुवामिकळ्
तिरुक्कटैक्काप्पु
तिरु इयमकम् पतिकम्, आल नीऴल् उकन्ततु इरुक्कैये;
Tune - पऴम्पञ्चुरम्
(तिरुआलवाय् (मतुरै) चॊक्कनातचुवामि मीऩाट्चियम्मै)
|
3.120
तिरुञाऩचम्पन्त चुवामिकळ्
तिरुक्कटैक्काप्पु
मङ्कैयर्क्कु अरचि वळवर्कोऩ् पावै,
Tune - पुऱनीर्मै
(तिरुआलवाय् (मतुरै) चॊक्कनातचुवामि मीऩाट्चियम्मै)
|
4.062
तिरुनावुक्करचर्
तेवारम्
वेतिया! वेतकीता! विण्णवर् अण्णा!
Tune - कॊल्लि
(तिरुआलवाय् (मतुरै) चॊक्कनातचुवामि मीऩाट्चियम्मै)
|
6.019
तिरुनावुक्करचर्
तेवारम्
मुळैत्ताऩै, ऎल्लार्क्कुम् मुऩ्ऩे तोऩ्ऱि;
Tune - तिरुत्ताण्टकम्
(तिरुआलवाय् (मतुरै) चॊक्कनातचुवामि मीऩाट्चियम्मै)
|