चॆरुविलिपुत् तूर्मऩ्ऩुम्
चिवमऱैयोर् तिरुक्कुलत्तार्
अरुवरैविल् आळितऩक्कु
अकत्तटिमै याम्अतऩुक्कु
ऒरुवर्तमै निकरिल्लार्
उलकत्तुप् परन्तोङ्किप्
पॊरुवरिय पुकऴ्नीटु
पुकऴ्त्तुणैयार् ऎऩुम्पॆयरार्.
|
1
|
तङ्कोऩैत् तवत्ताले
तत्तुवत्तिऩ् वऴिपटुनाळ्
पॊङ्कोत ञालत्तु
वऱ्कटमाय्प् पचिपुरिन्तुम्
ऎङ्कोमाऩ् तऩैविटुवेऩ्
अल्लेऩ्ऎऩ् ऱुइराप्पकलुम्
कॊङ्कार्पऩ् मलर्कॊण्टु
कुळिर्पुऩल्कॊण्टु अरुच्चिप्पार्.
|
2
|
मालयऩुक् करियाऩै
मञ्चऩमाट् टुम्पॊऴुतु
चालवुऱु पचिप्पिणियाल्
वरुन्तिनिलै तळर्वॆय्तिक्
कोलनिऱै पुऩल्ताङ्कु
कुटन्ताङ्क माट्टामै
आलमणि कण्टत्तार्
मुटिमीतु वीऴ्त्तयर्वार्.
|
3
|
चङ्करऩ्ऱऩ् अरुळालोर्
तुयिल्वन्तु तमैयटैय
अङ्कणऩुङ् कऩविऩ्कण्
अरुळ्पुरिवाऩ् अरुन्तुणवु
मङ्कियनाट् कऴिवळवुम्
वैप्पतुनित् तमुम्मॊरुका
चिङ्कुऩक्कु नामॆऩ्ऩ
इटर्नीङ्कि यॆऴुन्तिरुन्तार्.
|
4
|
पॆऱ्ऱम् उकन्तु एऱुवार् पीटत्तिऩ्
कीऴ् ऒरु काचु
अऱ्ऱम् अटङ्किट अळिप्प अऩ्परुम्
मऱ्ऱु अतु कैक्कॊण्टु
उऱ्ऱ पॆरुम् पचि अतऩाल्
उणङ्कुम् उटम्पुटऩ् उवन्तु
मुऱ्ऱुणर्वु तलै निरम्प मुकम्
मलर्न्तु कळि कूर्न्तार्.
|
5
|
Go to top |
अन्नाळ्पोल् ऎन्नाळुम्
अळित्तका चतुकॊण्टे
इऩ्ऩात पचिप्पिणिवन्
तिऱुत्तनाळ् नीङ्कियपिऩ्
मिऩ्ऩार्चॆञ् चटैयार्क्कु
मॆय्यटिमैत् तॊऴिल्चॆय्तु
पॊऩ्ऩाट्टिल् अमरर्तॊऴप्
पुऩितर्अटि निऴऱ्चेर्न्तार्.
|
6
|
पन्तणैयुम् मॆल्विरलाळ्
पाकत्तर् तिरुप्पातम्
वन्तणैयुम् मऩत्तुणैयार्
पुकऴ्त्तुणैयार् कऴल्वाऴ्त्तिच्
चन्तणियुम् मणिप्पुयत्तुत्
तऩिवीर रान्तलैवर्
कॊन्तणैयुम् मलर्अलङ्कल्
कोट्पुलियार् चॆयल्उरैप्पाम्.
|
7
|