उळ्ळुम् पुऱम्पुम् कुलमरपिऩ्
ऒऴुक्कम् वऴुवा ऒरुमैनॆऱि
कॊळ्ळुम् इयल्पिऱ् कुटिमुतलोर्
मलिन्त चॆल्वक् कुलप्पतियाम्
तॆळ्ळुन् तिरैकळ् मतकुतॊऱुम्
चेलुम् कयलुम् चॆऴुमणियुम्
तळ्ळुम् पॊऩ्ऩि नीर्नाट्टु
मरुकल् नाट्टुत् तञ्चावूर्.
|
1
|
चीरिऩ् विळङ्कुम् अप्पतियिल्
तिरुन्तु वेळाण् कुटिमुतल्वर्
नीरिऩ् मलिन्त चॆय्यचटै
नीऱ्ऱर् कूऱ्ऱिऩ् नॆञ्चिटित्त
वेरि मलर्न्त पूङ्कऴल्चूऴ्
मॆय्यऩ् पुटैय चैवरॆऩप्
पारिल् निकऴ्न्त चॆरुत्तुणैयार्
परवुन् तॊण्टिऩ् नॆऱिनिऩ्ऱार्.
|
2
|
आऩ अऩ्पर् तिरुवारूर्
आऴित् तेर्वित् तकर्कोयिल्
ञाऩ मुऩिवर् इमैयवर्कळ्
नॆरुङ्कु नलञ्चेर् मुऩ्ऱिलिऩुळ्
माऩ निलवु तिरुप्पणिकळ्
चॆय्तु कालङ् कळिऩ्वणङ्किक्
कूऩल् इळवॆण् पिऱैमुटियार्
तॊण्टु पॊलियक् कुलवुनाळ्.
|
3
|
उलकु निकऴ्न्त पल्लवर्कोच्
चिङ्कर् उरिमैप् पॆरुन्तेवि
निलवु तिरुप्पू मण्टपत्तु
मरुङ्कु नीङ्किक् किटन्ततॊरु
मलरै यॆटुत्तु मोन्ततऱ्कु
वन्तु पॊऱामै वऴित्तॊण्टर्
इलकु चुटर्वाय्क् करुवियॆटुत्
तॆऴुन्त वेकत् तालॆय्ति.
|
4
|
कटितु मुट्टि मऱ्ऱवळ्तऩ्
करुमॆऩ् कून्तल् पिटित्तीर्त्तुप्
पटियिल् वीऴ्त्ति मणिमूक्कैप्
पऱ्ऱिप् परमर् चॆय्यचटै
मुटियिल् एऱुन् तिरुप्पूमण्
टपत्तु मलर्मोन् तिटुम्मूक्कैत्
तटिव ऩॆऩ्ऱु करुवियिऩाल्
अरिन्तार् तलैमैत् तऩित्तॊण्टर्.
|
5
|
Go to top |
अटुत्त तिरुत्तॊण् टुलकऱियच्
चॆय्त अटले ऱऩैयवर्ताम्
तॊटुत्त ताम मलरितऴि
मुटियार् अटिमैत् तॊण्टुकटल्
उटुत्त उलकिऩ् निकऴच्चॆय्
तुय्यच् चॆय्य पॊऩ्मऩ्ऱुळ्
ऎटुत्त पात निऴलटैन्ते
इऱवा विऩ्पम् ऎय्तिऩार्.
|
6
|
चॆङ्कण् विटैयार् तिरुमुऩ्ऱिल्
विऴुन्त तिरुप्पळ् ळित्तामम्
अङ्कण् ऎटुत्तु मोन्ततऱ्कु
अरचऩ् उरिमैप् पॆरुन्तेवि
तुङ्क मणिमूक् करिन्तचॆरुत्
तुणैयार् तूय कऴल्इऱैञ्चि
ऎङ्कुम् निकऴ्न्त पुकऴ्त्तुणैयार्
उरिमै अटिमै यॆटुत्तुरैप्पाम्.
|
7
|