पटिमिचै निकऴ्न्त तॊल्लैप्
पल्लवर् कुलत्तु वन्तार्
कटिमतिल् मूऩ्ऱुम् चॆऱ्ऱ
कङ्कैवार् चटैयार् चॆय्य
अटिमलर् अऩ्ऱि वेऱॊऩ्
ऱऱिविऩिल् कुऱिया नीर्मैक्
कॊटिनॆटुन् ताऩै मऩ्ऩर्
कोक्कऴऱ् चिङ्कर् ऎऩ्पार्.
|
1
|
काटवर् कुरिचि लाराम्
कऴऱ्पॆरुञ् चिङ्क ऩार्ताम्
आटक मेरु विल्लार्
अरुळिऩाल् अमरिल् चॆऩ्ऱु
कूटलर् मुऩैकळ् चाय
वटपुलङ् कवर्न्तु कॊण्टु
नाटऱ नॆऱियिल् वैक
नऩ्ऩॆऱि वळर्क्कुम् नाळिल्.
|
2
|
कुवलयत् तरऩार् मेवुम्
कोयिल्कळ् पलवुम् चॆऩ्ऱु
तवलरुम् अऩ्पिल् ताऴ्न्तु
तक्कमॆय्त् तॊण्टु चॆय्वार्
चिवपुरि ऎऩ्ऩ मऩ्ऩुम्
तॆऩ्तिरु वारुर् ऎय्तिप्
पवमऱुत् ताट्कॊळ् वार्तङ्
कोयिलुळ् पणियप् पुक्कार्.
|
3
|
अरचियल् आयत् तोटुम्
अङ्कणर् कोयि लुळ्ळाल्
मुरचुटैत् ताऩै मऩ्ऩर्
मुतल्वरै वणङ्कुम् पोतिल्
विरैचॆऱि मलर्मॆऩ् कून्तल्
उरिमैमॆल् लियलार् तम्मुळ्
उरैचिऱन् तुयर्न्त पट्टत्
तॊरुतऩित् तेवि मेवि.
|
4
|
कोयिलै वलङ्कॊण्टु अङ्कण्
कुलविय पॆरुमै यॆल्लाम्
चायल्मा मयिले पोल्वाळ्
तऩित्तऩि कण्टु वन्तु
तूयमॆऩ् पळ्ळित् तामम्
तॊटुक्कुमण् टपत्तिऩ् पाङ्कर्
मेयतोर् पुतुप्पू अङ्कु
विऴुन्ततॊऩ् ऱॆटुत्तु मोन्ताळ्.
|
5
|
Go to top |
पुतुमलर् मोन्त पोतिल्
चॆरुत्तुणैप् पुऩितत् तॊण्टर्
इतुमलर् तिरुमुऱ् ऱत्तुळ्
ऎटुत्तुमोन् तऩळाम् ऎऩ्ऱु
कतुमॆऩ ओटिच् चॆऩ्ऱु
करुविकैक् कॊण्टु पऱ्ऱि
मतुमलर्त् तिरुवॊप् पाळ्तऩ्
मूक्किऩैप् पिटित्तु वार्न्तार्.
|
6
|
वार्न्तिऴि कुरुति चोर
मलर्क्करुङ् कुऴलुम् चोरच्
चोर्न्तुवीऴ्न् तरऱ्ऱुन् तोकै
मयिलॆऩत् तुळङ्कि मण्णिल्
चेर्न्तयर्न् तुरिमैत् तेवि
पुलम्पिटच् चॆम्पॊऩ् पुऱ्ऱुळ्
आर्न्तपे रॊळियैक् कुम्पिट्टु
अरचरुम् अणैयवन्तार्.
|
7
|
वन्तणै वुऱ्ऱ मऩ्ऩर्
मलर्न्तकऱ् पकत्तिऩ् वाचप्
पैन्तळिर्प् पूङ्कॊम् पॊऩ्ऱु
पार्मिचै वीऴ्न्त तॆऩ्ऩ
नொन्तऴिन् तरऱ्ऱु वाळै
नोक्किइव् वण्टत् तुळ्ळोर्
इन्तवॆव् विऩैयञ् चाते
यार्चॆय्तार् ऎऩ्ऩुम् ऎल्लै.
|
8
|
अन्निलै यणैय वन्तु
चॆरुत्तुणै याराम् अऩ्पर्
मुऩ्ऩुऱु निलैमै यङ्कुप्
पुकुन्ततु मॊऴिन्त पोतु
मऩ्ऩरुम् अवरै नोक्कि
मऱ्ऱितऱ् कुऱ्ऱ तण्टम्
तऩ्ऩैअव् वटैवे यऩ्ऱो
तटिन्तिटत् तकुव तॆऩ्ऱु.
|
9
|
कट्टिय वुटैवाळ् तऩ्ऩै
उरुविअक् कमऴ्वा चप्पूत्
तॊट्टु मुऩ्ऩॆटुत्त कैयाम्
मुऱ्पटत् तुणिप्प तॆऩ्ऱु
पट्टमुम् अणिन्तु कातल्
पयिल्पॆरुन् तेवि याऩ
मट्टविऴ् कुऴलाळ् चॆङ्कै
वळैयॊटुन् तुणित्ता रऩ्ऱे.
|
10
|
Go to top |
ऒरुतऩित् तेवि चॆङ्कै
उटैवाळाल् तुणित्त पोतु
पॆरुकिय तॊण्टर् आर्प्पिऩ्
पिऱङ्कॊलि पुविमेऱ् पॊङ्क
इरुविचुम् पटैय ओङ्कुम्
इमैयवर् आर्प्पुम् विम्मि
मरुविय तॆय्व वाच
मलर्मऴै पॊऴिन्त तऩ्ऱे.
|
11
|
अरियअत् तिरुत्तॊण् टाऱ्ऱुम्
अरचऩार् अळविल् कालम्
मरुविय वुरिमै ताङ्कि
मालयऱ् करियार् मऩ्ऩुम्
तिरुवरुट् चिऱप्पि ऩाले
चॆय्यचे वटियि ऩीऴल्
पॆरुकिय वुरिमै याकुम्
पेररुळ् ऎय्ति ऩारे.
|
12
|
वैयकम् निकऴक् कातल्
मातेवि तऩतु चॆय्य
कैयिऩैत् तटिन्त चिङ्कर्
कऴलिणै तॊऴुतु पोऱ्ऱि
ऎय्तिय पॆरुमै अऩ्पर्
इटङ्कऴि यार्ऎऩ् ऱेत्तुम्
मॆय्यरु ळुटैय तॊण्टर्
चॆय्विऩै विळम्प लुऱ्ऱाम्.
|
13
|