कोटात नॆऱिविळङ्कुम्
कुटिमरपिऩ् अरचळित्तु
माटाक मणिकण्टर्
तिरुनीऱे मऩङ्कॊळ्वार्
तेटात पॆरुवळत्तिल्
चिऱन्ततिरु मुऩैप्पाटि
नाटाळुम् कावलऩार्
नरचिङ्क मुऩैयरैयर्.
|
1
|
इम्मुऩैयर् पॆरुन्तकैयार्
इरुन्तरचु पुरन्तुपोय्त्
तॆम्मुऩैकळ् पलकटन्तु
तीङ्कुनॆऱिप् पाङ्ककल
मुम्मुऩैनीळ् इलैच्चूल
मुतऱ्पटैयार् तॊण्टुपुरि
अम्मुऩैवर् अटियटैवे
अरुम्पॆरुम्पेऱु ऎऩअटैवार्.
|
2
|
चिऩविटैयार् कोयिल्तॊऱुम्
तिरुच्चॆल्वम् पॆरुक्कुनॆऱि
अऩविटैयार् उयिर्तुऱक्क
वरुमॆऩिऩुम् अवैकात्तु
मऩविटैया मैत्तॊटैयल्
अणिमार्पर् वऴित्तॊण्टु
कऩविटैया किलुम्वऴुवाक्
कटऩाऱ्ऱिच् चॆल्किऩ्ऱार्.
|
3
|
आऱणिन्त चटैमुटियार्क्
कातिरैनाळ् तॊऱुम्ऎऩ्ऱुम्
वेऱुनिऱै वऴिपाटु
विळङ्कियपू चऩैमेवि
नीऱणियुम् तॊण्टर्अणैन्
तार्क्कॆल्लाम् निकऴ्पचुम्पॊऩ्
नूऱुकुऱै यामल्अळित्
तिऩ्ऩमुतुम् नुकर्विप्पार्.
|
4
|
आऩचॆयल् मुऱैपुरिवार्
ऒरुतिरुवा तिरैनाळिल्
मेऩ्मैनॆऱित् तॊण्टर्क्कु
विळङ्कियपॊऩ् ऩिटुम्पॊऴुतिल्
माऩनिलै यऴितऩ्मै
वरुङ्कामक् कुऱिमलर्न्त
ऊऩनिकऴ् मेऩियराय्
ऒरुवर्नी ऱणिन्तणैन्तार्.
|
5
|
Go to top |
मऱ्ऱवर्तम् वटिविरुन्त
पटिकण्टु मरुङ्कुळ्ळार्
उऱ्ऱकइऴ्च् चियराकि
ऒतुङ्कुवार् तमैक्कण्टु
कॊऱ्ऱवऩार् ऎतिर्चॆऩ्ऱु
कैकुवित्तुक् कॊटुपोन्तप्
पॆऱ्ऱियिऩार् तमैमिकवुङ्
कॊण्टाटिप् पेणुवार्.
|
6
|
चीलमिल रेयॆऩिऩुम्
तिरुनीऱु चेर्न्तारै
ञालम्इकऴ्न् तरुनरकम्
नण्णामल् ऎण्णुवार्
पालणैन्तार् तमक्कळित्त
पटियिरट्टिप् पॊऩ्कॊटुत्तु
मेलवरैत् तॊऴुतिऩिय
मॊऴिविळम्पि विटैकॊटुत्तार्.
|
7
|
इव्वकैये तिरुत्तॊण्टिऩ्
अरुमैनॆऱि ऎन्नाळुम्
चॆव्वियअऩ् पिऩल्आऱ्ऱित्
तिरुन्तियचिन् तैयराकिप्
पैवळर्वाळ् अरवणिन्तार्
पातमलर् निऴल्चेर्न्तु
मॆय्वकैय वऴियऩ्पिऩ्
मीळात निलैपॆऱ्ऱार्.
|
8
|
विटनाकम् अणिन्तपिराऩ्
मॆय्त्तॊण्टु विळैन्तनिलै
उटऩाकुम् नरचिङ्क
मुऩैयर्पिराऩ् कऴलेत्तित्
तटनाक मतञ्चॊरियत्
तऩञ्चॊरियुङ् कलञ्चेरुम्
कटल्नाकै अतिपत्तर्
कटल्नाकैक् कविऩुरैप्पाम्.
|
9
|