पॊऩ्ऩिनीर् नाट्टिऩ् नीटुम्
पॊऱ्पति पुवऩत् तुळ्ळोर्
इऩ्मैयाल् इरन्तु चॆऩ्ऱार्क्
किल्लैयॆऩ् ऩाते ईयुम्
तऩ्मैयार् ऎऩ्ऱु नऩ्मै
चार्न्तवे तियरैच् चण्पै
मऩ्ऩऩार् अरुळिच् चॆय्त
मऱैत्तिरु वाक्कूर् आक्कूर्.
|
1
|
तूमलर्च् चोलै तोऱुम्
चुटर्नॆटु माटन् तोऱुम्
मामऴै मुऴक्कन् ताऴ
मऱैयॊलि मुऴक्कम् ओङ्कुम्
पूमलि मऱुकिल् इट्ट
पुकैयकिल् तूपन् ताऴ
ओमनल् वेळ्विच् चालै
आकुतित् तूप मोङ्कुम्.
|
2
|
आलै चूऴ् पूकवेलि
अत्तिरु वाक्कूर् तऩ्ऩिल्
ञालमार् पुकऴिऩ् मिक्कार्
नाऩ्मऱैक् कुलत्ति ऩुळ्ळार्
नीलमार् कण्टत् तॆण्टोळ्
निरुत्तर्तन् तिरुत्तॊण्टु एऱ्ऱ
चीलराय्च् चालुम् ईकैत्
तिऱत्तिऩिऱ् चिऱन्त नीरार्.
|
3
|
आळुम्अङ् कणरुक् कऩ्पर्
अणैन्तपो तटियिल् ताऴ्न्तु
मूळुमा तरवु पॊङ्क
मुऩ्पुनिऩ् ऱिऩिय कूऱि
नाळुम्नल् लमुतम् ऊट्टि
नयन्तऩ वॆल्लाम् नल्कि
नीळुम्इऩ् पत्तुळ् तङ्कि
नितिमऴै मारि पोऩ्ऱार्.
|
4
|
अञ्चॆऴुत् तोति अङ्कि
वेट्टुनल् वेळ्वियॆल्लाम्
नञ्चणि कण्टर् पातम्
नण्णिटच् चॆय्तु ञालत्
तॆञ्चलिल् अटियार्क् कॆऩ्ऱुम्
इटैयऱा अऩ्पाल् वळ्ळल्
तञ्चॆयल् वाय्प्प ईचर्
ताळ्निऴल् तङ्कि ऩारे.
|
5
|
Go to top |
अऱत्तिऩिऩ् मिक्क मेऩ्मै
अन्तणर् आक्कूर् तऩ्ऩिल्
मऱैप्पॆरु वळ्ळ लार्वण्
चिऱप्पुलि यार्ताळ् वाऴ्त्तिच्
चिऱप्पुटैत् तिरुच्चॆङ् काट्टङ्
कुटियिऩिऱ् चॆम्मै वाय्त्त
विऱऱ्चिऱुत् तॊण्टर् चॆय्त
तिरुत्तॊऴिल् विळम्पल् उऱ्ऱेऩ्.
|
6
|