अऱुचमयत् तलैवराय्
निऩ्ऱवरुक् कऩ्पराय्
मऱुचमयच् चाक्कियर्तम्
वटिविऩाल् वरुन्तॊण्टर्
उऱुतिवरच् चिवलिङ्कङ्
कण्टुवन्तु कल्लॆऱिन्तु
मऱुविल्चरण् पॆऱ्ऱतिऱम्
अऱिन्तपटि वऴुत्तुवाम्.
|
1
|
ताळाळर् तिरुच्चङ्क
मङ्कैयिऩिल् तकवुटैय
वेळाळर् कुलत्तुतित्तार्
मिक्कपॊरुळ् तॆरिन्तुणर्न्तु
केळाकिप् पल्लुयिर्क्कुम्
अरुळुटैय राय्क्कॆऴुमि
नीळातु पिऱन्तिऱक्कुम्
निलैऒऴिवेऩ् ऎऩनिऱ्पार्.
|
2
|
अन्नाळिल् ऎयिऱ्काञ्चि
अणिनकरम् चॆऩ्ऱटैन्तु
नल्ञाऩम् अटैवतऱ्कुप्
पलवऴियुम् नाटुवार्
मुऩ्ऩाकच् चाक्कियर्ताम्
मॊऴियऱत्तिऩ् वऴिच्चार्न्तु
मऩ्ऩात पिऱप्पऱुक्कुन्
तत्तुवत्तिऩ् वऴिउणर्वार्.
|
3
|
अन्निलैमैच् चाक्कियर्तम्
अरुङ्कलैनूल् ओतिअतु
तऩ्ऩिलैयुम् पुऱच्चमयच्
चार्वुकळुम् पॊरुळल्ल
ऎऩ्ऩुमतु तॆळिन्तीच
ररुळ्कूट ईऱिल्चिव
नऩ्ऩॆऱिये पॊरुळाव
तॆऩवुणर्वु नाट्टुवार्.
|
4
|
चॆय्विऩैयुञ् चॆय्वाऩुम्
अतऩ्पयऩुङ् कॊटुप्पाऩुम्
मॆय्वकैयाल् नाऩ्काकुम्
वितित्तपॊरु ळॆऩक्कॊण्टे
इव्वियल्पु चैवनॆऱि
अल्लवऱ्ऱुक् किल्लैयॆऩ
उय्वकैयाऱ् पॊरुळ्
चिवऩॆऩ्ऱरुळाले युणर्न्तऱिन्तार्.
|
5
|
Go to top |
ऎन्निलैयिल् निऩ्ऱालुम्
ऎक्कोलम् कॊण्टालुम्
मऩ्ऩियचीर्च् चङ्करऩ्ताळ्
मऱवामै पॊरुळॆऩ्ऱे
तुऩ्ऩियवे टन्तऩ्ऩैत्
तुऱवाते तूयचिवम्
तऩ्ऩैमिकुम् अऩ्पिऩाल्
मऱवामै तलैनिऱ्पार्.
|
6
|
काणात अरुविऩुक्कुम्
उरुविऩुक्कुङ् कारणमाय्
नीणाक मणिन्तार्क्कु
निकऴ्कुऱियाञ् चिवलिङ्कम्
नाणातु नेटियमाल्
नाऩ्मुकऩुङ् काणनटुच्
चेणारुन् तऴऱ्पिऴम्पाय्त्
तोऩ्ऱियतु तॆळिन्ताराय्.
|
7
|
नाटोऱुम् चिवलिङ्कङ्
कण्टुण्णु मतुनयन्तु
माटोर्वॆळ् ळिटैमऩ्ऩुम्
चिवलिङ्कङ् कण्टुमऩम्
नीटोटु कळियुवकै
निलैमैवरच् चॆयलऱियार्
पाटोर्कल् कण्टतऩैप्
पतैप्पोटुम् ऎटुत्तॆऱिन्तार्.
|
8
|
अकनिऱैन्त पेरुवकै
अटङ्कात आतरवाल्
मकवुमकिऴ्न् तुवप्पार्कळ्
वऩ्मैपुरि चॆयलिऩाल्
इकऴ्वऩवे चॆय्तालुम्
इळम्पुतल्वर्क् किऩ्पमे
निकऴुमतु पोलतऱ्कु
नीळ्चटैयार् ताम्मकिऴ्वार्.
|
9
|
अऩ्ऱुपोय्प् पिऱ्ऱैनाळ्
अन्नियतिक् कणैयुङ्काल्
कॊऩ्ऱैमुटि यार्मेऱ्ऱाङ्
कल्लॆऱिन्त कुऱिप्पतऩै
निऩ्ऱुणर्वा रॆऩक्कप्पो
तितुनिकऴ्न्त तवररुळे
ऎऩ्ऱतुवे तॊण्टाक
वॆऩ्ऱुमतु चॆयनिऩैन्तार्.
|
10
|
Go to top |
तॊटङ्कियना ळरुळियवत्
तॊऴिलॊऴिया वऴितॊटरुम्
कटऩ्पुरिवा रतुकण्टु
कल्लॆऱिवार् तुवराटैप्
पटम्पुऩैवे टन्तविरार्
पचुपतियार् तञ्चॆयले
अटङ्कवुमॆऩ् पतुतॆळिन्ता
रातलिऩाल् मातवर्ताम्.
|
11
|
इन्नियति परिवोटु
वऴुवाम लिवर्चॆय्य
मुऩ्ऩुतिरुत् तॊण्टाकि
मुटिन्तपटि ताऩ्मॊऴियिल्
तुऩ्ऩियमॆय् यऩ्पुटऩे
यॆऴुन्तविऩै तूयवर्क्कु
मऩ्ऩुमिकु पूचऩैयाम्
अऩ्पुनॆऱि वऴक्किऩाल्.
|
12
|
कल्लाले यॆऱिन्ततुवु
मऩ्पाऩ पटिकाणिल्
विल्वेटर् चॆरुप्पटियुम्
तिरुमुटियिऩ् मेविऱ्ऱाल्
नल्लार्मऱ् ऱवर्चॆय्कै
यऩ्पाले नयन्ततऩै
अल्ला तार् कल्लॆऩ्पा
ररऩार्क्कक़् तलरामाल्.
|
13
|
अङ्कॊरुनाळ् अरुळाले
अयर्न्तुण्णप् पुकुकिऩ्ऱार्
ऎङ्कळ्पिराऩ् ऱऩैयॆऱिया
तयर्त्तेऩ्या ऩॆऩवॆऴुन्तु
पॊङ्कियतोर् कातलुटऩ्
मिकविरैन्तु पुऱप्पट्टु
वॆङ्करियि ऩुरिपुऩैन्तार्
तिरुमुऩ्पु मेविऩार्.
|
14
|
कॊण्टतॊरु कल्लॆटुत्तुक्
कुऱिकूटुम् वकैयॆऱिय
उण्टिविऩै यॊऴित्तञ्चि
योटिवरुम् वेट्कैयॊटुम्
कण्टरुळुङ् कण्णुतलार्
करुणैपॊऴि तिरुनोक्काल्
तॊण्टरॆतिर् नॆटुविचुम्पिल्
तुणैवियॊटुन् तोऩ्ऱुवार्.
|
15
|
Go to top |
मऴविटैमे लॆऴुन्तरुळि
वन्ततॊरु चॆयलाले
कऴलटैन्त तिरुत्तॊण्टर्
कण्टुकरङ् कुवित्तिऱैञ्चि
विऴवरुणோक् कळित्तरुळि
मिक्कचिव लोकत्तिल्
पऴवटिमैप् पाङ्करुळिप्
परमरॆऴुन् तरुळिऩार्.
|
16
|
आतियार् तम्मै नाळुङ्
कल्लॆऱिन् तणुकप् पॆऱ्ऱ
कोतिल्चीर्त् तॊण्टर् कॊण्ट
कुऱिप्पिऩै यवर्क्कु नल्कुम्
चोतिया रऱित लऩ्ऱित्
तुणिवतॆऩ् अवर्ताळ् चूटित्
तीतिऩै नीक्क लुऱ्ऱेऩ्
चिऱप्पुलि यारैच् चॆप्पि.
|
17
|