சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference by clicking language links.
Search this site internally
Or with Google

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian   Hebrew   Korean  
Easy version Classic version

12.260   चेक्किऴार्   तिरुनिऩ्ऱ चरुक्कम्


+ Show Meaning   Add audio link Add Audio

पूत्त पङ्कयप् पॊकुट्टिऩ्मेऱ्‌
पॊरुकयल् उकळुम्
काय्त्त चॆन्नॆलिऩ् काटुचूऴ्
काविरि नाट्टुच्
चात्त मङ्कैऎऩ् ऱुलकॆलाम्
पुकऴ्वुऱुन् तकैत्ताल्
वाय्त्त मङ्कल मऱैयवर्
मुतऱ्‌पति वऩप्पु.
1

नऩ्मै चालुम्अप् पतियिटै
नऱुनुतल् मटवार्
मॆऩ्म लर्त्तटम् पटियमऱ्‌
ऱवरुटऩ् विरवि
अऩ्ऩम् मुऩ्तुऱै आटुव
पाटुव चामम्
पऩ्म ऱैक्किटै युटऩ्पयिऱ्‌
ऱुवपल पूवै.
2

आय्न्त मॆय्प्पॊरुळ् नीऱॆऩ
वळर्क्कुम्अक् काप्पिल्
एय्न्त मूऩ्ऱुती वळर्त्तुळार्
इरुपिऱप् पाळर्
नीन्तु नल्लऱम् नीर्मैयिऩ्
वळर्क्कुम्अत् तीयै
वाय्न्त कऱ्‌पुटऩ् नाऩ्कॆऩ
वळर्प्पर्कण् मटवार्.
3

चीलम् उय्त्तवत् तिरुमऱै
योर्चॆऴु मूतूर्
ञालम् मिक्कनाऩ् मऱैप्पॊरुळ्
विळक्किय नलत्तार्
आलम् वैत्तकण् टत्तवर्
तॊण्टराम् अऩ्पर्
नील नक्कऩार् ऎऩ्पवर्
निकऴ्न्तुळार् आऩार्.
4

वेत उळ्ळुऱै यावऩ
विरिपुऩल् वेणि
नातर् तम्मैयुम् अवरटि
यारैयुम् नयन्तु
पात अर्च्चऩै पुरिवतुम्
पणिवतुम् ऎऩ्ऱे
कात लाल्अवै इरण्टुमे
चॆय्करुत् तुटैयार्.
5
Go to top

मॆय्त्त आकम वितिवऴि
वेतका रणरै
नित्तल् पूचऩै पुरिन्तॆऴु
नियममुञ् चॆय्ते
अत्तर् अऩ्परुक् कमुतुचॆय्
विप्पतु मुतला
ऎत्ति ऱत्तऩ पणिकळुम्
एऱ्‌ऱॆतिर् चॆय्वार्.
6

आय चॆय्कैयिल् अमरुनाळ्
आतिरै नाळिल्
मेय पूचऩै नियतियै
वितियिऩाल् मुटित्तुत्
तूय तॊण्टऩार् तॊल्लैनी
टयवन्ति अमर्न्त
नाय ऩारैयुम् अरुच्चऩै
पुरिन्तिट नयन्तार्.
7

उऱैयु ळाकिय मऩैनिऩ्ऱुम्
ऒरुमैअऩ् पुऱ्‌ऱ
मुऱैमै याल्वरु पूचैक्कुम्
मुऱ्‌ऱवेण् टुवऩ
कुऱैव ऱक्कॊण्टु मऩैवियार्
तम्मॊटुङ् कूट
इऱैवर् कोयिल्वन् तॆय्तिऩर्
ऎल्लैयिल् तवत्तोर्.
8

अणैय वन्तुपुक् कयवन्ति
मेविय अमुतिऩ्
तुणैम लर्क्कऴल् तॊऴुतुपू
चऩैचॆयत् तॊटङ्कि
इणैय निऩ्ऱङ्कु वेण्टुव
मऩैवियार् एन्त
उणर्विऩ् मिक्कवर् उयर्न्तअर्च्
चऩैमुऱै उय्त्तार्.
9

नीटु पूचऩै निरम्पियुम्
अऩ्पिऩाल् निरम्पार्
माटु चूऴ्पुटै वलङ्कॊण्टु
वणङ्किमुऩ् वऴुत्तित्
तेटु मामऱैप् पॊरुळिऩैत्
तॆळिवुऱ नोक्कि
नाटुम् अञ्चॆऴुत् तुणर्वुऱ
इरुन्तुमुऩ् नविऩ्ऱार्.
10
Go to top

तॊलैविल् चॆय्तवत् तॊण्टऩार्
चुरुतिये मुतलाङ्
कलैयिऩ् उण्मैयाम् ऎऴुत्तञ्चुङ्
कणिक्किऩ्ऱ कालै
निलैयिऩ् निऩ्ऱुमुऩ् वऴुविट
नीण्टपॊऩ् मेरुच्
चिलैयि ऩार्तिरु मेऩिमेल्
विऴुन्ततोर् चिलम्पि.
11

विऴुन्त पोतिल्अङ् कयल्निऩ्ऱ
मऩैवियार् विरैवुऱ्‌
ऱॆऴुन्त अच्चमो टिळङ्कुऴ
वियिल्विऴुञ् चिलम्पि
ऒऴिन्तु नीङ्किट ऊतिमुऩ्
तुमिप्पवर् पोलप्
पॊऴिन्त अऩ्पिऩाल् ऊतिमेल्
तुमिन्तऩर् पोक.
12

पतैत्त चॆय्कैयाल् मऩैवियार्
मुऱ्‌चॆयप् पन्तञ्
चितैक्कु मातवत् तिरुमऱै
यवर्कण्टु तङ्कण्
पुतैत्तु मऱ्‌ऱितु चॆय्ततॆऩ्
पॊऱियिलाय् ऎऩ्ऩच्
चुतैच्चि लम्पिमेल् विऴऊतित्
तुमिन्तऩऩ् ऎऩ्ऱार्.
13

मऩैवि यार्चॆय्त अऩ्पिऩै
मऩत्तिऩिल् कॊळ्ळार्
पुऩैयुम् नूल्मणि मार्पर्तम्
पूचऩैत् तिऱत्तिल्
इऩैय चॆय्कैइङ् कनुचित
माम्ऎऩ ऎण्णुम्
निऩैवि ऩाल्अवर् तम्मैविट्
टकऩ्ऱिट नीप्पार्.
14

मिऩ्नॆ टुञ्चटै विमलर्मेल्
विऴुन्तनूऱ्‌ चिलम्पि
तऩ्ऩै वेऱॊरु परिचिऩाल्
तविर्प्पतु तविर
मुऩ्अ णैन्तुवन् तूतिवाय्
नीर्प्पट मुयऩ्ऱाय्
उऩ्ऩै याऩ्इऩित् तुऱन्तऩऩ्
ईङ्कॆऩ उरैत्तार्.
15
Go to top

मऱ्‌ऱ वेलैयिऱ्‌ कतिरवऩ्
मलैमिचै मऱैन्ताऩ्
उऱ्‌ऱ एवलिऩ् मऩैवियार्
ऒरुवऴि नीङ्क
मुऱ्‌ऱ वेण्टुव पऴुतुतीर्
पूचऩै मुटित्तुक्
कऱ्‌ऱै वेणियार् तॊण्टरुङ्
कटिमऩै पुकुन्तार्.
16

अञ्चुम् उळ्ळमो टवर्मरुङ्
कणैवुऱ माट्टार्
नञ्चम् उण्टवर् कोयिलिल्
नङ्कैयार् इरुन्तार्
चॆञ्चॊल् नाऩ्मऱैत् तिरुनील
नक्कर्ताम् इरवु
पञ्चिऩ् मॆल्लणैप् पळ्ळियिऱ्‌
पळ्ळिकॊळ् किऩ्ऱार्.
17

पळ्ळि कॊळ्पॊऴु तयवन्तिप्
परमर्ताङ् कऩविल्
वॆळ्ळ नीर्च्चटैयोटुतम्
मेऩियैक् काट्टि
उळ्ळम् वैत्तॆमै ऊतिमुऩ्
तुमिन्तपाल् ऒऴियक्
कॊळ्ळुम् इप्पुऱञ् चिलम्पियिऩ्
कॊप्पुळ्ऎऩ् ऱरुळ.
18

कण्ट अप्पॆरुङ् कऩविऩै
नऩवॆऩक् करुतिक्
कॊण्ट अच्चमो टञ्चलि
कुवित्तुटऩ् विऴित्तुत्
तॊण्ट ऩार्तॊऴु ताटिऩार्
पाटिऩार् तुतित्तार्
अण्टर् नायकर् करुणैयैप्
पोऱ्‌ऱिनिऩ् ऱऴुतार्.
19

पोतु पोयिरुळ् पुलर्न्तिटक्
कोयिलुळ् पुकुन्ते
आति नायकर् अयवन्ति
अमर्न्तअङ् कणर्तम्
पात मूलङ्कळ् पणिन्तुवीऴ्न्
तॆऴुन्तुमुऩ् परवि
मात रारैयुङ् कॊण्टुतम्
मऩैयिल्मीण् टणैन्तार्.
20
Go to top

पिऩ्पु मुऩ्ऩैयिऱ्‌ पॆरुकिय
मकिऴ्च्चिवन् तॆय्त
इऩ्पु ऱुन्तिऱत् तॆल्लैयिल्
पूचऩै इयऱ्‌ऱि
अऩ्पु मेम्पटुम् अटियवर्
मिकअणै वार्क्कु
मुऩ्पु पोलवर् वेण्टुव
विरुप्पुटऩ् मुटिप्पार्.
21

अऩ्ऩ तऩ्मैयिल् अमर्न्तिऩि
तॊऴुकुम्अन् नाळिल्
मऩ्ऩु पून्तराय् वरुमऱैप्
पिळ्ळैयार् पॆरुमै
पऩ्ऩि वैयकम् पोऱ्‌ऱिट
मऱ्‌ऱवर् पातम्
चॆऩ्ऩि वैत्तुटऩ् चेर्वुऱुम्
विरुप्पिऩिऱ्‌ चिऱन्तार्.
22

पण्पु मेम्पटु निलैमैयार्
पयिलुम्अप् परुवम्
मण्पॆ रुन्तवप् पयऩ्पॆऱ
मरुवुनऱ्‌ पतिकळ्
विण्पि ऱङ्कुनीर् वेणियार्
तमैत्तॊऴ अणैवार्
चण्पै मऩ्ऩरुञ् चात्तमङ्
कैयिल्वन्तु चार्न्तार्.
23

नीटु चीर्त्तिरु नीलकण्
टप्पॆरुम् पाणर्
तोटु लाङ्कुऴल् विऱलियार्
उटऩ्वरत् तॊण्टर्
कूटुम् अप्पॆरुङ् कुऴात्तॊटुम्
पुकलियर् पॆरुमाऩ्
माटु वन्तमै केट्टुळम्
मकिऴ्नील नक्कर्.
24

केट्ट अप्पॊऴु तेपॆरु
मकिऴ्च्चियिऱ्‌ किळर्न्तु
तोट्ट लङ्कलुङ् कॊटिकळुम्
पुऩैन्तुतो रणङ्कळ्
नाट्टि नीळ्नटैक् कावण
मिट्टुनऱ्‌ चुऱ्‌ऱत्
तीट्ट मुङ्कॊटु तामुमुऩ्
पॆतिर्कॊळ ऎऴुन्तार्.
25
Go to top

चॆऩ्ऱु पिळ्ळैयार् ऎऴुन्तरु
ळुन्तिरुक् कूट्टम्
ऒऩ्ऱि अङ्कॆतिर् कॊण्टुतङ्
कळिप्पिऩाल् ऒरुवा
ऱऩ्ऱि आटियुम् पाटियुम्
तॊऴुतॆऴुन् तणैवार्
पॊऩ्ऱ यङ्कुनीळ् मऩैयिटै
युटऩ्कॊटु पुकुन्तार्.
26

पिळ्ळै यारॆऴुन् तरुळिय
पॆरुमैक्कुत् तक्क
वॆळ्ळ माकिय अटियवर्
कूट्टमुम् विरुम्प
उळ्ळम् आतर वोङ्किट
ओङ्कुचीर्क् काऴि
वळ्ळ लारैत्तम् मऩैयिटै
अमुतुचॆय् वित्तार्.
27

अमुतु चॆय्तपिऩ् पकलवऩ्
मेल्कटल् अणैयक्
कुमुत वावियिऱ्‌ कुळिर्मतिक्
कतिरणै पोतिल्
इमय मङ्कैतऩ् तिरुमुलै
अमुतुण्टार् इरवुम्
तमतु चीर्मऩैत् तङ्किट
वेण्टुव चमैत्तार्.
28

चील मॆय्त्तिरुत् तॊण्टरो
टमुतुचॆय् तरुळि
ञालम् उय्न्तिट नायकि
युटऩ्नम्पर् नण्णुम्
कालम् मुऱ्‌पॆऱ अऴुतवर्
अऴैत्तिटक् कटितु
नील नक्कऩार् वन्तटि
पणिन्तुमुऩ् निऩ्ऱार्.
29

निऩ्ऱ अऩ्परै नीलकण्
टयाऴ्प् पाणर्क्
किऩ्ऱु तङ्कओर् इटङ्कॊटुत्
तरुळुवीर् ऎऩ्ऩ
नऩ्ऱुम् इऩ्पुऱ्‌ऱु नटुमऩै
वेतियिऩ् पाङ्कर्च्
चॆऩ्ऱु मऱ्‌ऱवर्क् किटङ्कॊटुत्
तऩर्तिरु मऱैयोर्.
30
Go to top

आङ्कु वेतियिल् अऱातचॆन्
तीवलञ् चुऴिवुऱ्‌
ऱोङ्कि मुऩ्ऩैयिल् ऒरुपटित्
तऩ्ऱिये ऒळिरत्
ताङ्कु नूलवर् मकिऴ्वुऱच्
चकोटयाऴ्त् तलैवर्
पाङ्कु पाणिया रुटऩ्अरु
ळाऱ्‌पळ्ळि कॊण्टार्.
31

कङ्कु लिऱ्‌पळ्ळि कॊण्टपिऩ्
कवुणियर् तलैवर्
अङ्कु निऩ्ऱॆऴुन् तरुळुवार्
अयवन्ति अमर्न्त
तिङ्कळ् चूटियै नीलनक्
करैच्चिऱप् पित्ते
पॊङ्कु चॆन्तमिऴ्त् तिरुप्पति
कत्तॊटै पुऩैन्तार्.
32

पतिक नाण्मलर् कॊण्टुतम्
पिराऩ्कऴल् परवि
अतिक नण्पिऩै नीलनक्
करुक्कळित् तरुळि
ऎतिर्तॊ ऴुम्पति कळिल्ऎऴुन्
तरुळिऩार् ऎऩ्ऱुम्
पुतिय चॆन्तमिऴ्प् पऴमऱै
मॊऴिन्तपू चुरऩार्.
33

पिळ्ळै यार्ऎऴुन् तरुळअत्
तॊण्टर्ताम् पिऩ्पु
तळ्ळुम् अऩ्पुटऩ् केण्मैयुम्
तविर्प्पिल ऎऩिऩुम्
वळ्ळ लार्तिरु वरुळिऩै
वलियमाट् टामै
उळ्ळम् अङ्कुटऩ् पोक्किमीण्
टॊरुवकै इरुन्तार्.
34

मेवु नाळिल्अव् वेतियर्
मुऩ्पुपोल् विरुम्पुन्
ताविल् पूचऩै मुतऱ्‌चॆय्कै
तलैत्तलै चिऱप्पच्
चेविऩ् मेलवर् मैन्तरान्
तिरुमऱैच् चिऱुवर्
पूव टित्तलम् पॊरुन्तिय
उणर्वॊटुम् पयिऩ्ऱार्.
35
Go to top

चण्पै याळियार् तामॆऴुन्
तरुळुम्ऎप् पतियुम्
नण्पु मेम्पट नाळिटैच्
चॆलविट्टु नण्णि
वण्पॆ रुम्पुक ऴवरुटऩ्
पयिऩ्ऱुवन् तुऱैन्तार्
तिण्पॆ रुन्तॊण्ट राकिय
तिरुनील नक्कर्.
36

पॆरुकु कातलिल् पिऩ्नॆटु
नाळ्मुऱै पिऱङ्क
वरुपॆ रुन्तव मऱैयवर्
वाऴिची काऴि
ऒरुवर् तन्तिरुक् कल्लिया
णत्तिऩिल् उटऩे
तिरुम णत्तिऱञ् चेवित्तु
नम्पर्ताळ् चेर्न्तार्.
37

तरुतॊ ऴिल्तिरु मऱैयवर्
चात्तमङ् कैयिऩिल्
वरुमु तऱ्‌पॆरुन् तिरुनील
नक्कर्ताळ् वणङ्कि
इरुपि ऱप्पुटै अन्तणर्
एऱुयर्त् तवर्पाल्
ऒरुमै उय्त्तुणर् नमिनन्ति
यार्तॊऴिल् उरैप्पाम्.
38

Thevaaram Link  - Shaivam Link
Other song(s) from this location:
     
send corrections and suggestions to admin-at-sivaya.org

This page was last modified on Tue, 30 Dec 2025 15:21:40 +0000