तिङ्कट् कॊऴुन्तॊटु पॊङ्करवु तिळैक्कुङ् कङ्कैप् पेरियाऱ्ऱुक् कटुवरऱ् कलुऴियिऩ् इतऴियिऩ् मॆम्पॊ ऩिरुकरै चितऱिप् पुतलॆरुक्कु मलर्त्तुम् पुरिपुऩ् चटैयोऩ् तिरुवरुळ् पॆऱ्ऱ इरुपिऱप् पाळऩ्
मुत्ती वेळ्वु नाऩ्मऱै वळर ऐवेळ् वुयर्त्त अऱुतॊऴि लाळऩ् एऴिचै याऴै यॆण्टिचै यऱियत् तुण्टप् पटुत्त तण्टमिऴ् विरकऩ् काऴि नाटऩ् कवुणियर् तलैवऩ्
माऴै नोक्कि मलैमकळ् पुतल्वऩ् तिरुन्तिय पाटल् विरुम्पिऩर्क् कल्लतु कटुन्तुय रुट्पुकक् कैविळिक् कुम्इन् नॆटुम्पिऱ विक्कटल् नीन्तुव तरिते.
|
1
|
अरियोटु नाऩ्मुकत्तो ऩातिचुरर्क् कॆल्लान् तॆरियामैच् चॆन्तऴलाय् निऩ्ऱ वॊरुवऩ्चीर् तऩ्तलैयिऩ् मेल्तरित्त चम्पन्तऩ् ताळिणैकळ् ऎऩ्तलैयिऩ् मेलिरुक्क वॆऩ्ऱु.
|
2
|
ऎऩ्ऱु मटियव रुळ्ळत् तिरुप्पऩ विव्वुलकोर् नऩ्ऱु मलर्कॊटु तूवित् तुतिप्पऩ नल्लचङ्कत् तॊऩ्ऱुम् पुलवर्कळ् याप्पुक् कुरियऩ वॊण्कलियैप् पॊऩ्ऱुङ् कवुणियऩ् चैव चिकामणि पॊऩ्ऩटिये.
|
3
|
अटुचिऩक् कटकरि यातुपटि उरित्त पटर्चटैक् कटवुळ्तऩ् तिरुवरु ळातऩाल् पिऱन्ततु कऴुमलम् ऎऩ्ऩुम् कटिनक रतुवे वळर्न्ततु 5 तेङ्कमऴ् वाविच् चिलम्परै यऩ्पॆऱु पूङ्कुऴल् मातिटु पोऩकम् उण्टे पॆऱ्ऱतु कुऴकऩैप् पाटिक् कोलक्काप्पुक् कऴकुटैच् चॆम्पॊऩ् ताळम् अवैये 10 तीर्त्ततु तातमर् मरुकऱ् चटैयऩैप् पाटिप् पेतुऱु पॆण्णिऩ् कणवऩै विटमे अटैत्त तरचो टिचैया अणिमऱैक् काट्टुक् 15 कुरैचेर् कुटुमिक् कॊऴुमणिक् कतवे एऱिऱ् ऱत्तियुम् मावुम् तविर अरत्तुऱै मुत्तिऩ् चिविकै मुऩ्ऩाट् पॆऱ्ऱे पाटिऱ् 20 ऱरुमऱै ऒत्तूर् आण्पऩै यतऩैप् पॆरुनिऱम् ऎय्तुम् पॆण्पऩै यावे कॊण्टतु पूविटु मतुविल् पॊऱिवण् टुऴलुम् आवटु तुऱैयिऱ् पॊऩ्आ यिरमे 25 कण्टतु उऱियोटुपीलि यॊरुकैयिऱ् कॊळ्ळुम् पऱितलैच् चमणैप् पलकऴु मिचैये नीत्त तविऴ्च्चुवै येअऱिन् तरऩटि परवुम् 30 तमिऴ्च्चुवै यऱियात् तम्पङ् कळैये निऩैन्त तळ्ळऱ् पऴऩक् कॊळ्ळम् पूतूर् इक्करै ओटम् अक्करैच् चॆलवे मिक्कवर् 35 ऊऩचम् पन्तम् अऱुत्तुयक् कॊळवल ञाऩचम् पन्तऩिन् नाऩिलत् तिटैये. 37
|
4
|
निलत्तुक्कु मेलाऱु नीटुलकत् तुच्चित् तलत्तुक् मेलेता ऩॆऩ्पर् चॊलत्तक्क चुत्तर्कळ् चेर्काऴिच् चुरऩ्ञाऩ चम्पन्तऩ् पत्तर्कळ्पोय् वाऴुम् पति.
|
5
|
Go to top |
पतिकम् पलपाटि नीटिय पिळ्ळै परचुतरऱ्कु अतिक मणुक्क ऩमणर्क्कुक् कालऩ् अवतरित्त मतियन् तवऴ्माट माळिकैक् काऴियॆऩ् ऱाल्वणङ्कार् ऒतियम् पणैपोल् विऴुवरन् तोचिल वूमर्कळे.
|
6
|
तवळ माळिकैत् तिवळुम् याऩैयिऩ् कवुळ्तलैक् कुम्पत् तुम्पर् पतणत् तम्पुतन् तिळैक्कुम् पॆरुवळम् तऴीइत् तिरुवळर् पुकलि विळङ्कप् पिऱन्त वळङ्कॊळ् चम्पन्तऩ् करुतियञ् चॆव्विच् चुरुतियञ् चिलम्पिल् तेमरु तिऩैवळर् कामरु पुऩत्तु मुम्मतञ् चॊरियुम् वॆम्मुकक् कैम्मा मूरि मरुप्पिऩ् चीरिय मुत्तुक् कॊटुञ्चिलै वळैत्ते कॊटुञ्चरन् तुरन्तु
मुऱ्पट वन्तु मुयऩ्ऱङ् कुतविचॆय् वॆऱ्पऩुक् कल्लतु चुणङ्कणि मॆऩ्मुलैच् चुरिकुऴल् मातिऩै मणञ्चॆय मतिप्पतु नमक्कुवऩ् पऴिये.
|
7
|
पऴियॊऩ्ऱुम् ओराते पायिटुक्कि वाळा कऴियुञ् चमण्कैयर् तम्मै यऴियत् तुरन्तरङ्कच् चॆऱ्ऱाऩ् चुरुम्परऱ्ऱुम् पातम् निरतन्तरम्पोय् नॆञ्चे निऩै.
|
8
|
निऩैया तरवॆय्ति मेकलै नॆक्कु वळैचरिवाळ् तऩैयाव वॆऩ्ऱिऩ् ऱरुळुति येतटञ् चालिवयल् कऩैया वरुमेति कऩ्ऱुक् किरङ्कित्तऩ् काऴ्वऴिपाल् नऩैया वरुङ्काऴि मेविय चीर्ञाऩ चम्पन्तऩे.
|
9
|
तऩमलि कमलत् तिरुवॆऩुञ् चॆल्वि विरुप्पॊटु तिळैक्कुम् वीया विऩ्पत् ताटक माटम् नीटुतॆऩ् पुकलिक् कामरु कविऩार् कवुणियर् तलैव पॊऱ्पमर् तोळ नऱ्ऱमिऴ् विरक
मलैमकळ् पुतल्व कलैपयिल् नावनिऩातु पॊङ्कॊळि मार्पिल् तङ्किय तिरुनी ऱातरित् तिऱैञ्चिय पेतैयर् कैयिल् वॆळ्वळै वाङ्किच् चॆम्पॊऩ् कॊटुत्तलिऩ् पिळ्ळै यावतु तॆरिन्ततु पिऱर्क्के.
|
10
|
Go to top |
पिऱवियॆऩुम् पॊल्लाप् पॆरुङ्कटलै नीन्तत् तुऱवियॆऩुन् तॊक़्ऱोणि कण्टीर् निऱैयुलकिल् पॊऩ्मालै मार्पऩ् पुऩऱ्काऴिच् चम्पन्तऩ् तऩ्मालै ञाऩत् तमिऴ्.
|
11
|
ञाऩन् तिरळैयि लेयुण् टऩैयॆऩ्ऱु नाटऱियच् चोऩन् तरुकुऴ लार्चॊल् लिटामुऩ् चुरुम्पुकट्कुप् पाऩन् तरुपङ्क यत्तार् कॊटुपटैच् चाल्वऴिये कूऩन् तुरुळ्वयल् चूऴ्काऴि मेविय कॊऱ्ऱवऩे.
|
12
|
अवऩितलम् नॆरिय वॆतिरॆतिर् मलैइच् चॊरिमतक् कऱिऱ्ऱु मत्तकम् पोऴ्न्तु चॆञ्चे ऱाटिच् चॆल्वऩ अरिये ऎञ्चाप् पटवर वुच्चिप् परुमणि पितुङ्कप् पिटरिटैप् पाय्वऩ पेऴ्वाय्प् पुलिये इटैयिटैच् चॆऱियिरु ळुरुवच् चेण्विचुम् पतऩिल् पॊऱियॆऩ विऴुवऩ पॊङ्कॊळि मिऩ्ऩे उऱुचिऩ वरैया लुन्तिय कलुऴिक् करैया ऱुऴल्वऩ करटियिऩ् कणऩे निरैयार् पॊरुकट लुतैन्त चुरिमुकच् चङ्कु
चॆङ्कयल् किऴित्त पङ्कय मलरिऩ् चॆम्मटल् निऱैय वॆण्मुत् तुतिर्क्कुम् पऴऩक् कऴऩिक् कऴुमल नाटऩ् वैकैयि लमणरै वातुचॆय् तऱुत्त चैव चिकामणि चम्पन्तऩ् वॆऱ्पिऱ्
चिऱुकिटै यवळ्तऩ् पॆरुमुलै पुणर्वाऩ् नॆऱियिऩिल् वरलॊऴि नीमलै योऩे.
|
13
|
मलैत्तलङ्कळ् मीतेऱि मातवङ्कळ् चॆय्तुम् मुलैत्तटङ्कळ् नीत्तालुम् मूप्पर् कलैत्तलैवऩ् चम्पन्तऱ् काळाय्त् तटङ्काऴि कैकूप्पित् तम्पन्तन् तीरातार् ताम्.
|
14
|
तामरै मातवि चेऱिय नाऩ्मुकऩ् तऩ्पतिपोल् कामरु चीर्वळर् काऴिनऩ् ऩाटऩ् कवित्तिऱत्तु नामरु वातवर् पोल्अऴ कीन्तुनल् विल्लिपिऩ्ऩे नीर्मरु वात चुरत् तॆङ्ङ ऩेकुमॆऩ् नेरिऴैये.
|
15
|
Go to top |
इऴैकॆऴु मॆऩ्मुलै यितऴिमॆऩ् मलर्कॊयत् तऴैवर वॊचित्त तटम्पॊऴि लितुवे कामर् कऩैकुटैन् तेऱित् तुकिलतु पुऩैयनिऩ् ऱॆऩैयुङ् कण्टु वॆळ्किट मितुवे तिऩैतॊऱुम् पाय्किळि यिरियप् पैयवन् तेऱि
आयवॆऩ् ऱिरुक्कुम् अणिप्परण् इतुवे ईते इऩ्पुऱु चिऱुचॊ लवैपल वियऱ्ऱि अऩ्पु चॆय् तॆऩ्ऩै याट्कॊळु मिटमे पॊऩ्पुरै तटमलर्क् कमलक् कुटुमियि लिरुन्तु नऱ्ऱॊऴिल् पुरियुम् नाऩ्मुकऩ् नाट्टैप्
पुऱ्कटै कऴीइप् पॊङ्कु चरावत्तु नॆय्त्तुटुप् पॆटुत्त मूत्तीप् पुकैयाल् नाळ्तॊऱुम् मऱैक्कुञ् चेटुऱु काऴि ऎण्टिचै निऱैन्त तण्टमिऴ् विरकऩ् नलङ्कलन् तोङ्कुम् विलङ्कलिऩ् माट्टुप्
पूम्पुऩ मतऩिऱ् काम्पऩ तोळि पञ्चिल् तिरुन्तटि नोवप् पोय्ऎऩै वञ्चित् तिरुन्त मणियऱै यितुवे.
|
16
|
वेऴङ्क ळॆय्पवर्क्कु विल्लाव तिक्कालम् आऴङ् कटल्मुत्तम् वन्तलैक्कुम् नीळ्वयल्चूऴ् वायन्ततिवण् माट मतिऱ्काऴिक् कोऩ्चिलम्पिऱ् चाय्न्ततु वण्तऴैयो ताऩ्.
|
17
|
तऴैक्किऩ्ऱ चीर्मिकु ञाऩचम् पन्तऩ् तटमलैवाय् अऴैक्किऩ्ऱ मञ्चैक् कलर्न्तऩ कोटलम् पॆय्तिटुवाऩ् इऴैक्किऩ्ऱ तन्तरत् तिन्तिर चापम्निऩ् ऩॆण्णमॊऩ्ऱुम् पिऴैक्किऩ्ऱ तिल्लैनऱ् ऱेर्वन्तु तोऩ्ऱिऱ्ऱुप् पॆय्वळैये.
|
18
|
वळैकाल् मन्ति मामरप् पॊन्तिल् विळैते ऩुण्टु वेणुविऩ् तुणियाल् पाऱै यिल्तुयिल् पऩैक्कै वेऴत्तै उन्ति यॆऴुप्पु मन्तण् चिलम्प अक़्तिङ्कु ऎऩ्ऩैय रिङ्कु वरुवर् पलरे अऩ्ऩै काणि ललर्तूऱ् ऱुम्मे पॊऩ्ऩार् चिऱुपरऱ् करन्त विळिकुरऱ् किङ्किणि चेवटि पुल्लिच् चिल्कुर लियऱ्ऱि अमुतुण् चॆव्वा यरुवि तूङ्कत् ताळम् पिरियात् तटक्कै यचैत्तुच् चिऱुकूत् तियऱ्ऱिच् चिवऩरुळ् पॆऱ्ऱ नऱ्ऱमिऴ् विरकऩ् पऱ्ऱलर् पोल इटुङ्किय मऩत्तॊटु मॊटुङ्किय चॆऩ्ऱु परुतियुङ् कुटकटल् पाय्न्तऩऩ् करुतिनिऱ् पतुपिऴै कङ्कुलिप् पुऩत्ते.
|
19
|
तेम्पुऩमे युऩ्ऩैत् तिरिन्तु तॊऴुकिऩ्ऱेऩ् वाम्पुकऴ्चेर् चम्पन्तऩ् माऱ्ऱलर्पोल् तेम्पि अऴुतकऩ्ऱा ळॆऩ्ऩा तणिमलैयर् वन्ताल् तॊऴुतकऩ्ऱा ळॆऩ्ऱुनी चॊल्.
|
20
|
Go to top |
चॊऱ्चॆऱि नीळ्कवि चॆय्तऩ्ऱु वैकैयिल् तॊल्लमणर् पऱ्चॆऱि यावण्णङ् कात्तचम् पन्तऩ् पयिल्चिलम्पिल् कऱ्चॆऱि वार्चुऩै नीर्कुटैन् ताटुङ् कऩङ्कुऴैयै इऱ्चॆऱि यावण्णम् कात्तिलै वाऴि यिरुम्पुऩमे.
|
21
|
पुऩलऱ वऱन्त पुऩ्मुळि चुरत्तुच् चिऩमलि वेटर् चॆञ्चर मुरीइप् पटुकलैक् कुळम्पिऩ् मुटुकु नाऱ्ऱत् ताटु मरवि ऩकटु तीयप् पाटु तकैयिऩ् पञ्चुरङ् केट्टुक्
कळ्ळियङ् कवट्टिटैप् पळ्ळि कॊळ्ळुम् पॊऱिवरिप् पुऱवे युऱवलै काण्नी नऱैकमऴ् तेम्पुऩल् वावित् तिरुक्कऴु मलत्तुप् पैयर वचैत्ततॆय्व नायकऩ् तऩ्ऩरुळ् पॆऱ्ऱ पॊऩ्ऩणिक् कुऩ्ऱम्
माऩचम् पन्तम् मण्मिचैत् तुऱन्त ञाऩचम् पन्तऩै नयवार् किळैपोल् विऩैये ऩिरुक्कुम् मऩैपिरि यात वञ्चि मरुङ्कु लञ्चॊऱ् किळ्ळै एतिलऩ् पिऩ्चॆल विलक्का तॊऴिन्तऩै
आतलिऩ् पुऱवे युऱवऱलै नीये
|
22
|
अलैकटलिऩ् मीतोटि यन्नुळैयर् वीचुम् वलैकटलिल् वन्तेऱु चङ्कम् अलर्कटलै वॆण्मुत् तविऴ्वयल्चूऴ् वीङ्कुपुऩऱ् काऴिये ऒण्मुत् तमिऴ्पयन्ता ऩूर्.
|
23
|
ऊरुम् पचुम्पुर वित्ते रॊळित्त तॊळिविचुम्पिल् कूरु मिरुळॊटु कोऴिकण् तूञ्चा कॊटुविऩैयेऱ् कारु मुणर्न्तिलर् ञाऩचम् पन्तऩन् तामरैयिऩ् तारुन् तरुकिल ऩॆङ्ङऩम् याऩ्चङ्कु ताङ्कुवते.
|
24
|
तेमलि कमलप् पूमलि पटप्पैत् तलैमुक टेऱि यिळवॆयिऱ् कायुम् कवटिच् चिऱुकाऱ् कर्क्ट कत्तैच् चुवटिच् चियङ्कुम् चूल्नरि मुतुकैत् तुऩ्ऩि यॆऴुन्तु चॆन्नॆल् मोतुङ्
काऴि नाट्टुक् कवुणियर् कुलत्तै वाऴत् तोऩ्ऱिय वण्टमिऴ् विरकऩ् तॆण्टिरैक् कटल्वाय्क् काण्तकु चॆव्विक् कळिऱुक ळुकुत्त मुट्टैमुऩ् कवरुम् पॆट्टैयङ् कुरुके
वाटै यटिप्प वैकऱैप् पोतिल् तऩिनी पोन्तु पऩिनीर् ऒऴुकक् कूचिक् कुळिर्न्तु पेचा तिरुन्तु मेऩि वॆळुत्त कारण मुरैयाय् इङ्कुत् तणन्तॆय्ति नुमरुम्
इऩ्ऩम्वन् तिलरो चॊल्लिळङ् कुरुके.
|
25
|
Go to top |
कुरुकुम् पणिलमुङ् कूऩ्नन्तुञ् चेलुम् पॆरुकुम् वयऱ्काऴिप् पिळ्ळै यरुकन्तर् मुऩ्कलङ्क नट्ट मुटैकॆऴुमुमाल् इऩ्ऩम् पुऩ्कलङ्कळ् वैकैप् पुऩल्.
|
26
|
पुऩमा मयिल् चायल् कण्टुमुऩ् पोका किळिपिरिया इऩमाऩ् विऴियॊक्कुम् मॆऩ्ऱुविट् टेका विरुनिलत्तुक् कऩमा मतिऱ्काऴि ञाऩचम् पन्तऩ् कटल्मलैवाय्त् तिऩैमा तिवळ्काक्क वॆङ्के विळैयुञ् चॆऴुङ्कतिरे.
|
27
|
कतिर्मति नुऴैयुम् पटर्चटै मकुटत् तॊरुत्तियैक् करन्त विरुत्तऩैप् पाटि मुत्तिऩ् चिविकै मुऩ्ऩाट् पॆऱ्ऱ अत्तऩ् काऴि नाट्टुऱै यणङ्को मॊय्त्तॆऴु तामरै यल्लित् तविचिटै वळर्न्त कामरु चॆल्वक् कऩङ्कुऴै यवळो मीमरुत् तरुवळर् विचुम्पिल् तवनॆऱि कलक्कुम् उरुवळर् कॊङ्कै युरुप्पचि ताऩो वारुणक् कॊम्पो मतऩऩ् कॊटियो आरणि यत्तु ळरुन्तॆय्व मतुवो
वण्टमर् कुऴलुम् कॆण्टैयङ् कण्णुम् वञ्चि मरुङ्कुङ् किञ्चुक वायुम् एन्तिळ मुलैयुङ् कान्तळङ् कैयुम् ऒवियर् तङ्क लॊण्मति काट्टुम् वट्टिकैप् पलकै वाऩ्तुकि लिकैयाल्
इयक्कुतऱ् करियतोर् उरुवुकण् टॆऩ्ऩै मयक्कवन् तुतित्ततोर् वटिवितु ताऩे.
|
28
|
वटिक्कण्णि याळैयिव् वाऩ्चुरत्ति ऩूटे कटिक्कण्णि याऩोटुम् कण्टोम् वटिक्कण्णि माम्पॊऴिल्चेर् वैकै यमण्मलैन्ताऩ् वण्काऴिप् पूम्पॊऴिले चेर्न्तिरुप्पार् पुक्कु .
|
29
|
कुरुन्तुम् तरळमुम् पोल्वण्ण वॆण्णकैक् कॊय्मलराळ् पॊरुन्तुम् तिरळ्पुयत् तण्णल्चम् पन्तऩ्पॊऱ् ऱामरैक्का वरुन्तुम् तिरळ्कॊङ्कै मङ्कैयै वाट्टिऩै वाऩकत्ते तिरुन्तुन् तिरळ्मुकिल् मुन्तिवन् तेऱुतिङ् कट्कॊऴुन्ते.
|
30
|
Go to top |