तन्तैपि राऩ्वॆकुण् टाऩ्तक्कऩ् वेळ्वियै वॆन्तऴल् ऊटे पुऱप्पट विण्णवर् मुन्तिय पूचै मुटियार् मुऱैकॆट्टुच् चिन्तिऩर् अण्णल् चिऩञ्चॆय्त पोते.
|
1
|
चन्ति चॆयक्कण् टॆऴुकिऩ् ऱरिताऩुम् ऎन्तै यिवऩल्लम् यामे उलकिऩिऱ् पन्तञ्चॆय् पातत्तु वीऴ्न्तु तवञ्चॆय्य अन्तमि लाऩुम् अरुळ्पुरिन् ताऩे.
|
2
|
अप्परि चेअय ऩार्पति वेळ्वियुळ् अप्परि चेअङ्कि अतिचय माकिलुम् अप्परि चेअतु नीर्मैयै युळ्कलन् तप्परि चेचिवऩ् आलिक्किऩ् ऱाऩे.
|
3
|
अप्परि चेअयऩ् माल्मुतल् तेवर्कळ् अप्परि चेयव राकिय कारणम् अप्परि चङ्कि युळनाळुम् उळ्ळिट् टप्परि चाकि अलर्न्तिरुन् ताऩे.
|
4
|
अलर्न्तिरुन् ताऩॆऩ् ऱमरर् तुतिप्पक् कुलन्तरुङ् कीऴङ्कि कोळुऱ नोक्किच् चिवन्त परमितु चॆऩ्ऱु कतुव उवन्त पॆरुवऴि योटिवन् ताऩे.
|
5
|
Go to top |
अरिपिर मऩ्तक्कऩ् अऱ्क ऩुटऩे वरुमति वालैयुम् वऩ्ऩिनल् इन्तिरऩ् चिरम्मुकम् नाचि चिऱन्तकै तोळ्ताम् अरऩरुळ् इऩ्ऱि अऴिन्तनल् लोरे.
|
6
|
चॆविमन् तिरञ्चॊल्लुञ् चॆय्तवत् तेवर् अविमन् तिरत्तिऩ् अटुक्कळै कोलिच् चविमन् तिरञ्चॆय्तु तामुऱ नोक्कुङ् कुविमन् तिरङ्कॊल् कॊटियतु वामे.
|
7
|
नल्लार् नवकण्टम् ऒऩ्पतुम् इऩ्पुऱप् पल्लार् अमरर् परिन्तरुळ् चॆय्कॆऩ विल्लार् वरैयै विळङ्कॆरि कोत्तऩऩ् पॊल्ला अचुरर्कळ् पॊऩ्ऱुम् पटिक्के.
|
8
|
नॆळिन्तार् कलङ्किऩुम् नीकलङ् काते अळिन्ताङ् कटैवतॆम् आतिप् पिराऩै विळिन्ता ऩतुतक्कऩ् वेळ्वियै वीयच् चुळिन्ताङ् करुळ्चॆय्त तूय्मॊऴि याळे. 5,
|
9
|