करुत्तुऱै अन्तकऩ् ऱऩ्पोल् अचुरऩ् वरत्तिऩ् उलकत् तुयिर्कळै ऎल्लाम् वरुत्तञ्चॆय् ताऩॆऩ्ऱु वाऩवर् वेण्टक् कुरुत्तुयर् चूलङ्कैक् कॊण्टुकॊऩ् ऱाऩे.
|
1
|
कॊलैयिऱ् पिऴैत्त पिरचा पतियैत् तलैयैत् तटिन्तिट्टुत् ताऩ्अङ्कि यिट्टु निलैयुल कुक्किवऩ् वेण्टुमॆऩ् ऱॆण्णित् तलैयै यरिन्तिट्टुच् चन्तिचॆय् ताऩे.
|
2
|
ऎङ्कुम् परन्तुम् इरुनिलन् ताङ्कियुम् तङ्कुम् पटित्तवऩ् ताळुणर् तेवर्कळ् पॊङ्कुम् चिऩत्तुळ् अयऩ्तलै मुऩ्ऩऱ अङ्कच् चुतऩै उतिरङ्कॊण् टाऩे.
|
3
|
ऎङ्कुम् कलन्तुम्ऎऩ् उळ्ळत् तॆऴुकिऩ्ऱ अङ्क मुतल्वऩ् अरुमऱै योतिपाऱ् पॊङ्कुञ् चलन्तरऩ् पोर्चॆय्य नीर्मैयिऩ् अङ्कु विरऱ्कुऱित् ताऴिचॆय् ताऩे.
|
4
|
अप्पणि चॆञ्चटै आति पुरातऩऩ् मुप्पुरञ् चॆऱ्ऱऩऩ् ऎऩ्पर्कळ् मूटर्कळ् मुप्पुर मावतु मुम्मल कारियम् अप्पुरम् ऎय्तमै यारऱि वारे.
|
5
|
Go to top |
मुत्तीक् कॊळुवि मुऴङ्कॆरि वेळ्वियुळ् अत्ति युरिअर ऩाव तऱिकिलर् चत्ति करुतिय ताम्पल तेवरुम् अत्तीयि ऩुळ्ळॆऴुन् तऩ्ऱु कॊलैये.
|
6
|
मूलत् तुवारत्तु मूळुम् ऒरुवऩै मेलैत् तुवारत्तु मेलुऱ नोक्किमुऱ् कालुऱ्ऱुक् कालऩैक् काय्न्तङ् कियोकमाय् ञालक् कटवूर् नलमाय् इरुन्तते.
|
7
|
इरुन्त मऩत्तै इचैय इरुत्तिप् पॊरुन्तिय लिङ्क वऴियतु पोक्कित् तिरुन्तिय कामऩ् चॆयलऴित् तङ्कण् अरुन्तव योकङ् कॊऱुक्कै अमर्न्तते. 3,
|
8
|