विण्णिऩ् ऱिऴिन्तु विऩैक्कीटाय् मॆय्कॊण्टु तण्णिऩ्ऱ ताळैत् तलैक्कावल् मुऩ्वैत्तु उण्णिऩ् ऱुरुक्कियॊ रॊप्पिला आऩन्तक् कण्णिऩ्ऱु काट्टिक् कळिम्पऱुत् ताऩे.
|
1
|
कळिम्पऱुत् ताऩ्ऎङ्कळ् कण्णुतल् नन्ति कळिम्पऱुत् ताऩ्अरुट् कण्विऴिप् पित्तुक् कळिम्पणु कात कतिरॊळि काट्टिप् पळिङ्किऱ् पवळम् पतित्ताऩ् पतिये.
|
2
|
पतिपचु पाचम् ऎऩप्पकर् मूऩ्ऱिल् पतियिऩैप् पोऱ्पचु पाचम् अऩाति पतियिऩैच् चॆऩ्ऱणु कापचु पाचम् पतियणु किऱ्पचु पाचम्निल् लावे.
|
3
|
वेयिऩ् ऎऴुङ्कऩल् पोलेइम् मॆय्यॆऩुङ् कोयि लिरुन्तु कुटिकॊण्ट कोऩ्नन्ति तायिऩुम् मुम्मलम् माऱ्ऱित् तयाऎऩ्ऩुम् तोयम ताय्ऎऴुञ् चूरिय ऩामे.
|
4
|
चूरिय कान्तमुम् चूऴ्पञ्चुम् पोलव्वे चूरिय कान्तमुम् चूऴ्पञ्चैच् चुट्टिटा चूरियऩ् चन्निति यिऱ्चुटु माऱुपोल् आरियऩ् तोऱ्ऱमुऩ् अऱ्ऱ मलङ्कळे.
|
5
|
Go to top |
मलङ्कळैन् तामॆऩ माऱ्ऱि अरुळित् तलङ्कळैन् ताऩ्नऱ् चताचिव माऩ पुलङ्कळैन् ताऩ्अप् पॊतुविऩुळ् नन्ति नलङ्कळैन् ताऩ्उळ् नयन्ताऩ् अऱिन्ते.
|
6
|
अऱिवैम् पुलऩुट ऩेनाऩ् ऱताकि नॆऱियऱि यातुऱ्ऱ नीराऴम् पोल अऱिवऱि वुळ्ळे अऴिन्ततु पोलक् कुऱियऱि विप्पाऩ् कुरुपरऩामे.
|
7
|
आमेवु पाल्नीर् पिरिक्किऩ्ऱ अऩ्ऩम्पोल् तामे तऩिमऩ्ऱिल् तऩ्ऩन् तऩिनित्तम् तीमेवु पल्कर णङ्कळुळ् उऱ्ऱऩ तामेऴ् पिऱप्पॆरि चार्न्तवित् तामे.
|
8
|
वित्तैक् कॆटुत्तु वियाक्किरत् तेमिकच् चुत्तत् तुरियम् पिऱन्तु तुटक्कऱ ऒत्तुप् पुलऩुयिर् ऒऩ्ऱाय् उटम्पॊटु चॆत्तिट् टिरुप्पर् चिवयोकि यार्कळे.
|
9
|
चिवयोक मावतु चित्तचित् तॆऩ्ऱु तवयोकत् तुळ्पुक्कुत् तऩ्ऩॊळि ताऩाय् अवयोकञ् चारा तवऩ्पति पोक नवयोकम् नन्ति नमक्कळित् ताऩे.
|
10
|
Go to top |
अळित्ताऩ् उलकॆङ्कुन् ताऩाऩ उण्मै अळित्ताऩ् अमरर् अऱिया उलकम् अळित्ताऩ् तिरुमऩ्ऱुळ् आटुन् तिरुत्ताळ् अळित्ताऩ्पे रिऩ्पत् तरुळ्वॆळि ताऩे.
|
11
|
वॆळियिल् वॆळिपोय् विरविय वाऱुम् अळियिल् अळिपोय् अटङ्किय वाऱुम् ऒळियिल् ऒळिपोय् ऒटुङ्किय वाऱुम् तॆळियुम् अवरे चिवचित्तर् तामे.
|
12
|
चित्तर् चिवलोकम् इङ्के तॆरिचित्तोर् चत्तमुञ् चत्त मुटिवुन्तम् मुळ्कॊण्टोर् नित्तर् निमलर् निरामयर् नीळ्पर मुत्तर्तम् मुत्ति मुतल्मुप्पत् ताऱे.
|
13
|
मुप्पतुम् आऱुम् पटिमुत्ति एणिया ऒप्पिला आऩन्तत् तुळ्ळॊळि पुक्कुच् चॆप्प अरिय चिवङ्कण्टु ताऩ्तॆळिन् तप्परि चाक अमर्न्तिरुन् तारे.
|
14
|
इरुन्तार् चिवमाकि ऎङ्कुन् तामाकि इरुन्तार् चिवऩ्चॆयल् यावैयुम् नोक्कि इरुन्तार् मुक्कालत् तियल्पैक् कुऱित्तङ् किरुन्तार् इऴवुवन् तॆय्तिय चोम्पे.
|
15
|
Go to top |
चोम्पर् इरुप्पतु चुत्त वॆळियिले चोम्पर् किटप्पतुम् चुत्त वॆळियिले चोम्पर् उणर्वु चुरुति मुटिन्तिटम् चोम्पर्कण् टार्अच् चुरुतिक्कण् तूक्कमे.
|
16
|
तूङ्किक्कण् टार्चिव लोकमुम् तम्उळ्ळे तूङ्किक्कण् टार्चिव योकमुम् तम्उळ्ळे तूङ्किक्कण् टार्चिव पोकमुम् तम्उळ्ळे तूङ्किक्कण् टार्निलै चॊल्वतॆव् वाऱे.
|
17
|
ऎव्वाऱु काण्पाऩ् अऱिवु तऩक्कॆल्लै अव्वा ऱरुळ्चॆय्वऩ् आति यरऩ्ताऩुम् ऒव्वात मऩ्ऱुळ् उमैकाण आटिटुञ् चॆव्वाऩिऱ् चॆय्य चॆऴुञ्चुटर् माणिक्कम्.
|
18
|
माणिक्कत् तुळ्ळे मरकतच् चोतियाय् माणिक्कत् तुळ्ळे मरकत माटमाय् आणिप्पॊऩ् मऩ्ऱिऩिल् आटुन् तिरुक्कूत्तैप् पेणित् तॊऴुतॆऩ्ऩ पेऱुपॆऱ् ऱारे
|
19
|
पॆऱ्ऱार् उलकिऱ् पिरियाप् पॆरुनॆऱि पॆऱ्ऱार् उलकिऱ् पिऱवाप् पॆरुम्पयऩ् पॆऱ्ऱार्अम् मऩ्ऱिऱ् पिरियाप् पॆरुम्पेऱु पॆऱ्ऱार् उलकुटऩ् पेचाप् पॆरुमैये.
|
20
|
Go to top |
पॆरुमै चिऱुमै अऱिन्तॆम् पिराऩ्पोल् अरुमै ऎळिमै अऱिन्तऱि वारार् ऒरुमैयुळ् आमैपोल् उळ्ळैन् तटक्कि इरुमैयुङ् कॆट्टिरुन् तार्पुरै अऱ्ऱे.
|
21
|
पुरैअऱ्ऱ पालिऩुळ् नॆय्कलन् ताऱ्पोल् तिरैअऱ्ऱ चिन्तैनल् आरियऩ् चॆप्पुम् उरैयऱ् ऱुणर्वोर् उटम्पिङ् कॊऴिन्ताऱ् करैयऱ्ऱ चोति कलन्तचत् तामे.
|
22
|
चत्त मुतल्ऐन्तुन् तऩ्वऴित् ताऩ्चारिल् चित्तुक्कुच् चित्तऩ्ऱिच् चेर्विटम् वेऱुण्टो चुत्त वॆळियिऱ् चुटरिऱ् चुटर्चेरुम् अत्तम् इतुकुऱित् ताण्टुकॊळ् अप्पिले.
|
23
|
अप्पिऩिऱ् कूर्मै आतित्तऩ् वॆम्मैयाल् उप्पॆऩप् पेर्पॆऱ् ऱुरुच्चॆय्त अव्वुरु अप्पिऩिऱ् कूटिय तॊऩ्ऱाकु माऱुपोऱ् चॆप्पिऩिऱ् चीवऩ् चिवत्तुळ् अटङ्कुमे.
|
24
|
अटङ्कुपे रण्टत् तणुअण्टञ् चॆऩ्ऱङ् किटङ्कॊण्ट तिल्लै इतुवऩ्ऱि वेऱुण्टो कटन्तॊऱुम् निऩ्ऱ उयिर्करै काणिल् तिटम्पॆऱ निऩ्ऱाऩ् तिरुवटि ताऩे.
|
25
|
Go to top |
तिरुवटि येचिव मावतु तेरिल् तिरुवटि येचिव लोकञ्चिन् तिक्किल् तिरुवटि येचॆल् कतियतु चॆप्पिल् तिरुवटि येतञ्चम् उळ्तॆळि वार्क्के.
|
26
|
तॆळिवु कुरुविऩ् तिरुमेऩि काण्टल् तॆळिवु कुरुविऩ् तिरुनामञ् चॆप्पल् तॆळिवु कुरुविऩ् तिरुवार्त्तै केट्टल् तॆळिवु कुरुवुरुच् चिन्तित्तल् ताऩे.
|
27
|
ताऩे पुलऩ्ऐन्तुन् तऩ्वच मायिटुम् ताऩे पुलऩ्ऐन्तुन् तऩ्वचम् पोयिटुम् ताऩे पुलऩ्ऐन्तुन् तऩ्ऩिल् मटैमाऱुम् ताऩे तऩित्तॆम् पिराऩ्तऩैच् चन्तित्ते.
|
28
|
चन्तिप् पतुनन्ति तऩ्तिरुत् ताळिणै चिन्तिप् पतुनन्ति चॆय्य तिरुमेऩि वन्तिप् पतुनन्ति नामम्ऎऩ् वाय्मैयाल् पुन्तिक्कुळ् निऱ्पतु नन्तिपॊऱ् पोतमे.
|
29
|
पोतन् तरुम्ऎङ्कळ् पुण्णिय नन्तियैप् पोतन् तऩिल्वैत्तुप् पुण्णिय रायिऩार् नातऩ् नटत्ताल् नयऩङ् कळिकूर वेतन् तुतित्तिटप् पोयटैन्तार् विण्णे.5,
|
30
|
Go to top |