माऱु कटिन्तु मण्कात्त
वळवर् पॊऩ्ऩित् तिरुनाट्टु
नाऱु विरैप्पूञ् चोलैकळिल्
नऩैवाय् तिऱन्तु पॊऴिचॆऴुन्तेऩ्
आऱु पॆऱुकि वॆळ्ळमिटु
मळ्ळल् वयलिऩ् मळ्ळरुऴुम्
चेऱु नऱुवा चङ्कमऴुञ्
चॆल्व नीटूर् तिरुनीटूर्.
|
1
|
विळङ्कुम् वण्मैत् तिरुनीटूर्
वेळाण् तलैमैक् कुटिमुतल्वर्
कळङ्कॊळ् मिटऱ्ऱुक् कण्णुतलार्
कऴलिऱ् चॆऱिन्त कातल्मिकुम्
उळङ्कॊळ् तिरुत्तॊण् टुरिमैयिऩिल्
उळ्ळार् नळ्ळार् मुऩैयॆऱिन्त
वळङ्कॊ टिऱैवर् अटियार्क्कु
माऱा तळिक्कुम् वाय्मैयार्.
|
2
|
माऱ्ऱार्क्कु अमरिल् अऴिन्तुळ्ळोर्
वन्तु तम्पाल् मानितियम्
आऱ्ऱुम् परिचु पेचिऩाल्
अतऩै नटुवु निलैवैत्तुक्
कूऱ्ऱुम् ऒतुङ्कुम् आळ्विऩैयाल्
कूलि येऱ्ऱुच् चॆऩ्ऱॆऱिन्तु
पोऱ्ऱुम् वॆऩ्ऱि कॊण्टिचैन्त
पॊऩ्ऩुङ् कॊण्टु मऩ्ऩुवार्.
|
3
|
इऩ्ऩ वकैयाल् पॆऱ्ऱनिति
ऎल्लाम् ईच ऩटियार्कळ्
चॊऩ्ऩ चॊऩ्ऩ पटिनिरम्पक्
कॊटुत्तुत् तूय पोऩकमुम्
कऩ्ऩल् नऱुनॆय् कऱितयिर्पाल्
कऩियुळ् ळुऱुत्त कलन्तळित्तु
मऩ्ऩुम् अऩ्पिऩ् नॆऱिपिऱऴा
वऴित्तॊण् टाऱ्ऱि वैकिऩार्
|
4
|
मऱ्ऱिन् निलैमै पऩ्ऩॆटुनाळ्
वैयम् निकऴच् चॆय्तुवऴि
उऱ्ऱ अऩ्पिऩ् चॆन्नॆऱियाल्
उमैयाळ् कणवऩ् तिरुवरुळाल्
पॆऱ्ऱ चिवलो कत्तमर्न्तु
पिरिया वुरिमै मरुविऩार्
मुऱ्ऱ वुऴन्त मुऩैयटुवार्
ऎऩ्ऩु नामम् मुऩ्ऩुटैयार्.
|
5
|
Go to top |
यावर् ऎऩिऩुम् इकलॆऱिन्ते
ईचऩटियार् तमक्किऩ्पम्
मेव अळिक्कुम् मुऩैयटुवार्
विरैप्पूङ् कमलक् कऴल्वणङ्कित्
तेवर् पॆरुमाऩ् चैवनॆऱि
विळङ्कच् चॆङ्कोल् मुऱैपुरियुम्
कावल् पूण्ट कऴऱ्चिङ्कर्
तॊण्टिऩ् निलैमै कट्टुरैप्पाम्.
|
6
|
चॆऱिवुण्टॆऩ्ऱु तिरुत्तॊण्टिल् चिन्तै चॆल्लुम् पयऩुक्कुक् कुऱियुण्टु ऒऩ्ऱाकिलुम् कुऱैयॊऩ् ऱिल्लोम् निरैयुम् करुणैयिऩाल् वॆऱियुण् चोलैत् तिरुमुरुकऩ् पूण्टि वेटर् वऴि पऱिक्कप् पऱियुण्टवर्ऎम् पऴविऩै वेर् पऱिप्पार् ऎऩ्ऩुम् पऱ्ऱाले.
|
7
|