अन्तियिळम् पिऱैक्कण्णि
अण्णलार् कयिलैयिऩिल्
मुन्तैनिकऴ् कोयिलुक्कु
मुतऱ्पॆरुना यकमाकि
इन्तिरऩ्माल् अयऩ्मुतलाम्
इमैयवर्क्कु नॆऱियरुळुम्
नन्तितिरु वरुळ्पॆऱ्ऱ
नाऩ्मऱैयो किकळॊरुवर्.
|
1
|
मऱ्ऱवर्ताम् अणिमाति
वरुञ्चित्ति पॆऱ्ऱुटैयार्
कॊऱ्ऱवऩार् तिरुक्कयिलै
मलैनिऩ्ऱुङ् कुऱुमुऩिपाल्
उऱ्ऱतॊरु केण्मैयिऩाल्
उटऩ्चिलनाळ् उऱैवतऱ्कु
नऱ्ऱमिऴिऩ् पॊतियमलै
नण्णुतऱ्कु वऴिक्कॊण्टार्.
|
2
|
मऩ्ऩुतिरुक् केतारम्
वऴिपट्टु मामुऩिवर्
पऩ्ऩुपुकऴ्प् पचुपतिने
पाळत्तैप् पणिन्तेत्तित्
तुऩ्ऩुचटैच् चङ्करऩार्
एऱ्ऱतू नीर्क्कङ्कै
अऩ्ऩमलि यकऩ्ऱुऱैनीर्
अरुङ्करैयिऩ् मरुङ्कणैन्तार्.
|
3
|
कङ्कैनीळ् तुऱैयाटिक्
करुत्तुऱैनीळ् कटलेऱ्ऱुम्
अङ्कणर्ताम् मकिऴ्न्तरुळुम्
अविमुत्तम् पणिन्तेत्ति
मङ्कुल्वळर् वरैविन्त
मऩ्ऩुपरुप् पतम्इऱैञ्चित्
तिङ्कळणि चटैयर्तिरुक्
काळत्ति मलैचेर्न्तार्.
|
4
|
नीटुतिरुक् काळत्ति
निलवुता णुवैवणङ्कि
आटुतिरु वरङ्काऩ
आलवऩन् तॊऴुतेत्तित्
तेटुम्इरु वर्क्करियार्
तिरुएकाम् परम्पणिन्तु
माटुयर्मा मतिऱ्काञ्चि
वळनकरिऩ् वैकिऩार्.
|
5
|
Go to top |
नऱ्पतियङ् कमर्योक
मुऩिवर्कळै नयन्तुपोय्क्
कऱ्पुरिचैत् तिरुवतिकै
कलन्तिऱैञ्चिक् कऱैक्कण्टर्
अऱ्पुतक्कूत् ताटुकिऩ्ऱ
अम्पलञ्चूऴ् तिरुवीतिप्
पॊऱ्पतियाम् पॆरुम्पऱ्ऱप्
पुलियूरिल् वन्तणैन्तार्.
|
6
|
ऎव्वुलकुम् उय्यवॆटुत्
ताटियचे वटियारैच्
चॆव्वियअऩ् पुऱवणङ्किच्
चिन्तैकळि वरत्तिळैत्तु
वव्वियमॆय् युणर्विऩ्कण्
वरुमाऩन् तक्कूत्तै
अव्वियल्पिल् कुम्पिट्टङ्
कारामै अमर्न्तिरुन्तार्.
|
7
|
तटनिलैमा ळिकैप्पुलियूर्
तऩ्ऩिलुऱैन् तिऱैञ्चिप्पोय्
अटल्विटैयिऩ् मेल्वरुवा
रमुतुचॆय वञ्चाते
विटमळित्त तॆऩक्करुति
मेतिऩिक्कु वळनिऱैत्ते
कटल्वयिऱु निऱैयात
काविरियिऩ् करैयणैन्तार्.
|
8
|
काविरिनीर्प् पॆरुन् तीर्त्तङ्
कलन्ताटिक् कटन्तेऱि
आविऩ्अरुङ् कऩ्ऱुऱैयुम्
आवटुतण् टुऱैयणैन्तु
चेविल्वरुम् पचुपतियार्
चॆऴुङ्कोयिल् वलम्वन्तु
मेवुपॆरुङ् कातलिऩाल्
पणिन्तङ्कु विरुप्पुऱुवार्.
|
9
|
अन्निलैमैत् ताऩत्तै
अकलात तॊरुकरुत्तु
मुऩ्ऩियॆऴुङ् कुऱिप्पिऩाल्
मूळुम् आतरवॆय्तप्
पिऩ्ऩुमकऩ् ऱेकुवार्
पेणवरुङ् कोक्कुलङ्कळ्
पॊऩ्ऩिनतिक् करैप्पुऱविऱ्
पुलम्पुवऩ ऎतिर्कण्टार्.
|
10
|
Go to top |
अन्तणर्तञ् चात्तऩूर्
आमेय्प्पार् कुटित्तोऩ्ऱि
मुन्तैमुऱै निरैमेय्प्पाऩ्
मूलऩॆऩुम् पॆयरुटैयाऩ्
वन्तुतऩि मेय्क्किऩ्ऱाऩ्
विऩैमाळ वाऴ्नाळै
वॆन्तॊऴिल्वऩ् कूऱ्ऱुण्ण
वीटिनिलत् तिटैवीऴ्न्ताऩ्.
|
11
|
मऱ्ऱवऩ्ऱऩ् उटम्पिऩैअक्
कोक्कुलङ्कळ् वन्तणैन्तु
चुऱ्ऱिमिकक् कतऱुवऩ
चुऴल्वऩमोप् पऩवाक
नऱ्ऱवयो किकळ्काणा
नम्पररु ळालेया
उऱ्ऱतुय रिवैनीङ्क
ऒऴिप्पऩ्ऎऩ वुणर्किऩ्ऱार्.
|
12
|
इवऩ्उयिर्पॆऱ् ऱॆऴिल्अऩ्ऱि
आक्कळिटर् नीङ्कावॆऩ्ऱु
अवऩुटलिल् तम्मुयिरै
अटैविक्क अरुळ्पुरियुम्
तवमुऩिवर् तम्मुटम्पुक्
करण्चॆय्तु ताम्मुयऩ्ऱ
पवऩवऴि अवऩुटलिल्
तम्मुयिरैप् पाय्त्तिऩार्.
|
13
|
पाय्त्तियपिऩ् तिरुमूल
राय्ऎऴलुम् पचुक्कळॆल्लाम्
नात्तऴुम्प नक्किमोन्
तणैन्तुकऩैप् पॊटुनयन्तु
वाय्त्तॆऴुन्त कळिप्पिऩाल्
वालॆटुत्तुत् तुळ्ळिप्पिऩ्
नीत्ततुय रिऩवाकि
निरन्तुपोय् मेय्न्तऩवाल्.
|
14
|
आविऩिरै मकिऴ्वुऱक्कण्
टळिकूर्न्त अरुळिऩराय्
मेवियवै मेय्विटत्तुप्
पिऩ्चॆऩ्ऱु मेय्न्तवैताम्
काविरिमुऩ् तुऱैत्तण्णीर्
कलन्तुण्टु करैयेऱप्
पूविरितण् पुऱविऩ्निऴल्
इऩिताकप् पुऱङ्कात्तार्.
|
15
|
Go to top |
वॆय्यचुटर्क् कतिरवऩुम्
मेल्पालै मलैयणैयच्
चैवनॆऱि मॆय्युणर्न्तोर्
आऩ्इऩङ्कळ् तामेमुऩ्
पैयनटप् पऩकऩ्ऱै
निऩैन्तुपटर् वऩवाकि
वैयनिकऴ् चात्तऩूर्
वन्तॆय्तप् पिऩ्पोऩार्.
|
16
|
पोऩवर्ताम् पचुक्कळॆलाम्
मऩैतोऱुम् पुकनिऩ्ऱार्
माऩमुटै मऩैयाळुम्
वैकियपिऩ् ताऴ्त्तार्ऎऩ्ऱु
आऩपयत् तुटऩ्चॆऩ्ऱे
अवर्निऩ्ऱ वऴिकण्टाळ्
ईऩम्इवर्क् कटुत्ततॆऩ
मॆय्तीण्ट अतऱ्किचैयार्.
|
17
|
अङ्कवळुम् मक्कळुटऩ्
अरुञ्चुऱ्ऱम् इल्लाताळ्
तङ्किवॆरु वुऱमयङ्कि
ऎऩ्चॆय्तीर् ऎऩत्तळर
इङ्कुऩक्कॆऩ् ऩुटऩ्अणैवॊऩ्
ऱिल्लैयॆऩ ऎतिर्मऱुत्तुप्
पॊङ्कुतवत् तोर्आङ्कोर्
पॊतुमटत्तिऩ् उट्पुक्कार्.
|
18
|
इल्लाळऩ् इयल्पुवे
ऱाऩमैकण् टिरवॆल्लाम्
चॊल्लाटा तिरुन्तवर्पाल्
अणैयातु तुयिलाताळ्
पल्लार्मुऩ् पिऱ्ऱैनाळ्
इवर्क्कटुत्त परिचुरैप्प
नल्लार्कळ् अवर्तिऱत्तु
नाटिये नयन्तुरैप्पार्.
|
19
|
पित्तुऱ्ऱ मयल्अऩ्ऱु
पिऱितॊरुचार् पुळतऩ्ऱु
चित्तविकऱ् पङ्कळैन्तु
तॆळिन्तचिव योकत्तिल्
वैत्तकरुत् तिऩराकि
वरम्पिल्पॆरु मैयिलिरुन्तार्
इत्तकैमै यळप्परिताल्
यारालुम् ऎऩवुरैप्पार्.
|
20
|
Go to top |
पऱ्ऱऱुत्त वुपतेचप्
परमर्पतम् पॆऱ्ऱार्पोल्
मुऱ्ऱुमुणर्न् तऩराकुम्
मुऩ्ऩैनिलै मैयिल्उङ्कळ्
चुऱ्ऱवियल् पिऩुक्कॆय्तार्
ऎऩ्ऱुरैप्पत् तुयरॆय्ति
मऱ्ऱवळुम् मैयलुऱ
मरुङ्कुळ्ळार् कॊण्टकऩ्ऱार्.
|
21
|
इन्तनिलै मैयिलिरुन्तार्
ऎऴुन्तिरुन्तङ् काऩिरैकळ्
वन्तनॆऱि येचॆऩ्ऱु
वैत्तकाप् पिऩिलुय्त्त
मुन्तैयुटल् पॊऱैकाणार्
मुऴुतुणर्न्त मॆय्ञ्ञाऩच्
चिन्तैयिऩिल् वन्तचॆयल्
आराय्न्तु तॆळिकिऩ्ऱार्.
|
22
|
तण्णिलवार् चटैयार्ताम्
तन्तआ कमप्पॊरुळै
मण्णिऩ्मिचैत् तिरुमूलर्
वाक्किऩाल् तमिऴ्वकुप्पक्
कण्णियअत् तिरुवरुळाल्
अव्वुटलैक् करप्पिक्क
ऎण्णिऱैन्त वुणर्वुटैयार्
ईचर्अरु ळॆऩवुणर्न्तार्.
|
23
|
चुऱ्ऱियअक् कुलत्तुळ्ळार्
तॊटर्न्तार्क्कुत् तॊटर्विऩ्मै
मुऱ्ऱवे मॊऴिन्तरुळ
अवर्मीण्टु पोऩतऱ्पिऩ्
पॆऱ्ऱम्मी तुयर्त्तवर्ताळ्
चिन्तित्तुप् पॆरुकार्वच्
चॆऱ्ऱमुतल् कटिन्तवर्ताम्
आवटुतण् टुऱैचेर्न्तार्.
|
24
|
आवटुतण् टुऱैयणैन्तङ्
करुम्पॊरुळै युऱवणङ्कि
मेवुवार् पुऱक्कुटपाल्
मिक्कुयर्न्त अरचिऩ्कीऴ्त्
तेविरुक्कै अमर्न्तरुळिच्
चिवयोकन् तलैनिऩ्ऱु
पूवलरुम् इतयत्तुप्
पॊरुळोटुम् पुणर्न्तिरुन्तार्.
|
25
|
Go to top |
ऊऩुटम्पिल् पिऱविविटम्
तीर्न्तुलकत् तोरुय्य
ञाऩमुतल् नाऩ्कुमलर्
नल्तिरुमन् तिरमालै
पाऩ्मैमुऱै ओराण्टुक्
कॊऩ्ऱाकप् परम्पॊरुळाम्
एऩऎयि ऱणिन्तारै
ऒऩ्ऱवऩ्ता ऩॆऩऎटुत्तु.
|
26
|
मुऩ्ऩियअप् पॊरुळ्मालैत्
तमिऴ्मूवा यिरञ्चात्ति
मऩ्ऩियमू वायिरत्ताण्
टिप्पुविमेल् मकिऴ्न्तिरुन्तु
चॆऩ्ऩिमति यणिन्तार्तन्
तिरुवरुळाल् तिरुक्कयिलै
तऩ्ऩिलणैन् तॊरुकालुम्
पिरियामैत् ताळटैन्तार्.
|
27
|
नलञ्चिऱन्त ञाऩयो
कक्किरिया चरियैयॆलाम्
मलर्न्तमॊऴित् तिरुमूल
तेवर्मलर्क् कऴल्वणङ्कि
अलर्न्तपुकऴ्त् तिरुवारूर्
अमणर्कलक् कङ्कण्ट
तलङ्कुलवु विऱल्तण्टि
यटिकळ्तिऱञ् चाऱ्ऱुवाम्.
|
28
|