तिरुक्किळर्चीर् माटङ्कळ्
तिरुन्तुपॆरुङ् कुटिनॆरुङ्किप्
पॆरुक्कुवट वॆळ्ळाऱ्ऱुत्
तॆऩ्करैप्पाल् पिऱङ्कुपॊऴिल्
वरुक्कैनॆटुञ् चुळैपॊऴितेऩ्
मटुनिऱैत्तु वयल्विळैक्कुम्
इरुक्कुवे ळूरॆऩ्प
तिव्वुलकिल् विळङ्कुपति.
|
1
|
अप्पतियिल् कुटिमुतल्वर्क्
कतिपराय् अळविऱन्त
ऎप्पॊरुळुम् मुटिवऱिया
ऎय्तुपॆरुञ् चॆल्वत्तार्
ऒप्पिल्पॆरुङ् कुणत्तिऩाल्
उलकिऩ्मेऱ् पटवॆऴुन्तार्
मॆय्प्पॊरुळा वऩईचर्
कऴल्ऎऩ्ऩुम् विरुप्पुटैयार्.
|
2
|
तावात पॆरुञ्चॆल्वम्
तलैनिऩ्ऱ पयऩ्इतुवॆऩ्
ऱोवात ओळिविळक्कुच्
चिवऩ्कोयिल् उळ्ळॆरित्तु
नावारप् परवुवार्
नल्कुरवु वन्तॆय्तत्
तेवाति तेवर्पिराऩ्
तिरुत्तिल्लै चॆऩ्ऱटैन्तार्.
|
3
|
तिल्लैनकर् मणिमऩ्ऱुळ्
आटुकिऩ्ऱ चेवटिकळ्
अल्कियअऩ् पुटऩ्इऱैञ्चि
अमर्किऩ्ऱार् पुरमॆरित्त
विल्लियार् तिरुप्पुलीच्
चरत्तिऩ्कण् विळक्कॆरिक्क
इल्लिटैयुळ् ळऩमाऱि
ऎरित्तुवरुम् अन्नाळिल्.
|
4
|
आयचॆयल् माण्टतऱ्पिऩ्
अयलवर्पाल् इरप्पञ्चिक्
कायमुयऱ् चियिल्अरिन्त
कणम्पुल्लुक् कॊटुवन्तु
मेय विलैक् कुक्कॊटुत्तु
विलैप्पॊरुळाल् नॆय्माऱित्
तूयतिरु विळक्कॆरित्तार्
तुळक्कऱुमॆय्त् तॊण्टऩार्.
|
5
|
Go to top |
इव्वकैयाल् तिरुन्तुविळक्
कॆरित्तुवर अङ्कॊरुनाळ्
मॆय्वरुन्ति अरिन्तॆटुत्तुक्
कॊटुवन्तु विऱ्कुम्पुल्
ऎव्विटत्तुम् विलैपोकातु
ऒऴियवुम्अप् पणियॊऴियार्
अव्वरिपुल् लिऩैमाट्टि
अणिविळक्का यिटऎरिप्पार्.
|
6
|
मुऩ्पुतिरु विळक्कॆरिक्कुम्
मुऱैयामङ् कुऱैयामल्
मॆऩ्पुल्लुम् विळक्कॆरिक्कप्
पोतामै मॆय्याऩ
अऩ्पुपुरि वार्अटुत्त
विळक्कुत्तन् तिरुमुटियै
ऎऩ्पुरुक मटुत्तॆरित्तार्
इरुविऩैयिऩ् तॊटक्कॆरित्तार्.
|
7
|
तङ्कळ्पिराऩ् तिरुवुळ्ळम्
चॆय्तुतलैत् तिरुविळक्कुप्
पॊङ्कियअऩ् पुटऩ्ऎरित्त
पॊरुविल्तिरुत् तॊण्टरुक्कु
मङ्कलमाम् पॆरुङ्करुणै
वैत्तरुळच् चिवलोकत्
तॆङ्कळ्पिराऩ् कणम्पुल्लर्
इऩितिऱैञ्चि अमर्न्तिरुन्तार्.
|
8
|
मूरियार् कलियुलकिल्
मुटियिट्ट तिरुविळक्कुप्
पेरिया ऱणिन्तारुक्
कॆरित्तार्तङ् कऴल्पेणि
वेरियार् मलर्च्चोलै
विळङ्कुतिरुक् कटवूरिल्
कारियार् ताञ्चॆय्त
तिरुत्तॊण्टु कट्टुरैप्पाम्.
|
9
|