சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference
by clicking below languages link
Search this site with
words in any language e.g. पोऱ्‌ऱि
song/pathigam/paasuram numbers: e.g. 7.039

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian  

Selected thirumurai      thirumurai Thalangal      All thirumurai Songs     
Thirumurai
6.070   तिरुनावुक्करचर्   तेवारम्   तिल्लैच् चिऱ्‌ऱम्पलमुम्, चॆम्पॊऩ्पळ्ळि, तेवऩ्कुटि,
பண் - तक्केचि   (पॊतु -क्षेत्तिरक्कोवै )
Audio: https://www.youtube.com/watch?v=fvw53cffuNU

Back to Top
तिरुनावुक्करचर्   तेवारम्  
6.070   तिल्लैच् चिऱ्‌ऱम्पलमुम्, चॆम्पॊऩ्पळ्ळि, तेवऩ्कुटि,  
पण् - तक्केचि   (तिरुत्तलम् पॊतु -क्षेत्तिरक्कोवै ; (तिरुत्तलम् अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्‌ऱि )
तिल्लैच् चिऱ्‌ऱम्पलमुम्, चॆम्पॊऩ्पळ्ळि, तेवऩ्कुटि, चिराप्पळ्ळि, तॆङ्कूर्,
कॊल्लिक् कुळिर् अऱैप्पळ्ळि, कोवल्-वीरट्टम्, कोकरणम्, कोटिकावुम्,
मुल्लैप् पुऱवम् मुरुकऩ् पूण्टि, मुऴैयूर्, पऴैयाऱै, चत्ति मुऱ्‌ऱम्,
कल्लिल्-तिकऴ् चीर् आर् काळत्तियुम्, कयिलाय नातऩैये काणल् आमे.

[1]
आरूर् मूलट्टाऩम्, आऩैक्कावुम्, आक्कूरिल्-ताऩ् तोऩ्ऱि माटम्, आवूर्,
पेरूर्, पिरमपुरम्, पेरावूरुम्, पॆरुन्तुऱै,   काम्पीलि, पिटवूर्, पेणुम्
कूर् आर् कुऱुक्कै वीरट्टाऩ(म्)मुम्, कोट्टूर्, कुटमूक्कु, कोऴम्प(म्)मुम्,
कार् आर् कऴुक्कुऩ्ऱुम्, काऩप्पेरुम्,   कयिलाय नातऩैये काणल् आमे.

[2]
इटै मरुतु, ईङ्कोय्, इरामेच्चुरम्, इऩ्ऩम्पर्, एर् इटवै, एमप्पेऱूर्,
चटैमुटि, चालैक्कुटि, तक्क(ळ्)ळूर्, तलैयालङ्काटु, तलैच्चङ्काटु,
कॊटुमुटि, कुऱ्‌ऱालम्, कॊळ्ळम्पूतूर्, कोत्तिट्टै, कोट्टाऱु, कोट्टुक्काटु,
कटैमुटि, काऩूर्, कटम्पन्तुऱै, कयिलाय नातऩैये काणल् आमे.

[3]
ऎच्चिल् इळमर्, एमनल्लूर्, इलम्पैयङ्कोट्टूर्, इऱैयाऩ् चेरि,
अच्चिऱुपाक्कम्, अळप्पूर्, अम्पर्, आवटुतण्तुऱै, अऴुन्तूर्, आऱै,
कच्चिऩम्, कऱ्‌कुटि, कच्चूर् आलक्कोयिल्, करवीरम्, काट्टुप्पळ्ळि,
कच्चिप् पलतळियुम्, एकम्पत्तुम्, कयिलाय नातऩैये काणल् आमे.

[4]
कॊटुङ्कोळूर्, अञ्चैक्कळम्, चॆङ्कुऩ्ऱूर्, कॊङ्कणम्, कुऩ्ऱियूर्, कुरक्कुक्कावुम्,
नॆटुङ्कळम्, नऩ्ऩिलम्, नॆल्लिक्कावुम्, निऩ्ऱियूर्, नीटूर्, नियमनल्लूर्,
इटुम्पावऩम्, ऎऴुमूर्, एऴूर्, तोऴूर्, ऎऱुम्पियूर्, एर् आरुम् एमकूटम्,
कटम्पै, इळङ्कोयिल् तऩ्ऩिलुळ्ळुम्, कयिलाय नातऩैये काणल् आमे.

[5]
मण्णिप् पटिक्करै, वाऴ्कॊळिपुत्तूर्,   वक्करै, मन्तारम्, वारणाचि,
वॆण्णि, विळत्तॊट्टि, वेळ्विक्कुटि, विळमर्, विराटपुरम्, वेट्कळत्तुम्,
पॆण्णै अरुळ्-तुऱै, तण् पॆण्णाकटम्, पिरम्पिल्, पॆरुम्पुलियूर्, पॆरु वेळूरुम्,
कण्णै, कळर्क् काऱै, कऴिप्पालैयुम्, कयिलाय नातऩैये काणल् आमे.

[6]
वीऴिमिऴलै, वॆण्काटु, वेङ्कूर्, वेतिकुटि, विचयमङ्कै, वियलूर्,
आऴि अकत्तियाऩ्पळ्ळि, अण्णामलै, आलङ्काटुम्, अरतैप्पॆरुम्-
पाऴि, पऴऩम्, पऩन्ताळ्, पाताळम्, पराय्त्तुऱै, पैञ्ञीलि, पऩङ्काट्टूर्, तण्
काऴि, कटल् नाकैक्कारोणत्तुम्,   कयिलाय नातऩैये काणल् आमे.

[7]
उञ्चेऩै माकाळम्, ऊऱल्, ओत्तूर्, उरुत्तिरकोटि, मऱैक्काट्टुळ्ळुम्,
मञ्चु आर् पॊतियिल् मलै, तञ्चै, वऴुवूर्-वीरट्टम्, माताऩम्, केतारत्तुम्,
वॆञ्चमाक्कूटल्, मीयच्चूर्, वैका, वेतीच्चुरम्, विवीच्चुरम्, वॆऱ्‌ऱियूरुम्,
कञ्चऩूर्, कञ्चाऱु, पञ्चाक्कैयुम्,   कयिलाय नातऩैये काणल् आमे.

[8]
तिण्टीच्चुरम्, चेय्ञलूर्, चॆम्पॊऩ् पळ्ळि, तेवूर्, चिरपुरम्, चिऱ्‌ऱेमम्, चेऱै,
कॊण्टीच्चुरम्, कून्तलूर्, कूऴैयूर्, कूटल्, कुरुकावूर् वॆळ्ळटै, कुमरि, कॊङ्कु(व्),
अण्टर् तॊऴुम् अतिकै वीरट्टाऩम्,   ऐयाऱु, अचोकन्ति, आमात्तूरुम्,
कण्टियूर् वीरट्टम्, करुकावूरुम्, कयिलाय नातऩैये काणल् आमे.

[9]
नऱैयूरिल् चित्तीच्चरम्, नळ्ळाऱु, नारैयूर्, नाकेच्चुरम्, नल्लूर्, नल्ल
तुऱैयूर्, चोऱ्‌ऱुत्तुऱै, चूलमङ्कै, तोणिपुरम्, तुरुत्ति, चोमीच्चुरम्,
उऱैयूर्, कटल् ऒऱ्‌ऱियूर्, ऊऱ्‌ऱत्तूर्,   ओमाम्पुलियूर्, ओर् एटकत्तुम्,
कऱैयूर्, करुप्पऱियल्, कऩ्ऱाप्पूरुम्,   कयिलाय नातऩैये काणल् आमे.

[10]
पुलि वलम्, पुत्तूर्, पुकलूर्, पुऩ्कूर्, पुऱम्पयम्, पूवणम्, पॊय्कै नल्लूर्,
वलिवलम्, माऱ्‌पेऱु, वाय्मूर्, वैकल्, वलञ्चुऴि, वाञ्चियम्, मरुकल्, वऩ्ऩि
निलम् मलि नॆय्त्ताऩत्तोटु, ऎत्ताऩत्तुम् निलवु पॆरुङ्कोयिल्, पल कण्टाल्, तॊण्टीर्!
कलि वलि मिक्कोऩैक् काल्विरलाल् चॆऱ्‌ऱ कयिलाय नातऩैये काणल् आमे.

[11]
Back to Top

This page was last modified on Thu, 09 May 2024 05:33:06 +0000
          send corrections and suggestions to admin-at-sivaya.org

thirumurai list