சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference
by clicking below languages link
Search this site with
words in any language e.g. पोऱ्‌ऱि
song/pathigam/paasuram numbers: e.g. 7.039

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian  

Selected thirumurai      thirumurai Thalangal      All thirumurai Songs     
Thirumurai
2.118   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   पॊटिकळ् पूचिप् पलतॊण्टर् कूटि,
பண் - चॆव्वऴि   (तिरुतिलतैप्पति (मतिमुत्तम्) मतिमुत्तनातेचुवरर् पॊऱ्‌कॊटियम्मै)
Audio: https://www.youtube.com/watch?v=URtSxOhf1SQ

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
2.118   पॊटिकळ् पूचिप् पलतॊण्टर् कूटि,  
पण् - चॆव्वऴि   (तिरुत्तलम् तिरुतिलतैप्पति (मतिमुत्तम्) ; (तिरुत्तलम् अरुळ्तरु पॊऱ्‌कॊटियम्मै उटऩुऱै अरुळ्मिकु मतिमुत्तनातेचुवरर् तिरुवटिकळ् पोऱ्‌ऱि )
पॊटिकळ् पूचिप् पलतॊण्टर् कूटि, पुलर् कालैये,
अटिकळ् आरत् तॊऴुतु, एत्त निऩ्ऱ(व्) अऴकऩ्(ऩ्) इटम्
कॊटिकळ् ओङ्किक् कुलवुम् विऴवु आर् तिलतैप्पति,
वटि कॊळ् चोलै(म्) मलर् मणम् कमऴुम् मतिमुत्तमे.

[1]
तॊण्टर् मिण्टि, पुकै विम्मु चान्तुम् कमऴ् तुणैयलुम्
कॊण्टु, कण्टार् कुऱिप्पु उणर निऩ्ऱ कुऴकऩ्(ऩ्) इटम्
तॆण्तिरैप् पूम्पुऩल् अरिचिल् चूऴ्न्त तिलतैप्पति,
वण्टु कॆण्टु उऱ्‌ऱु इचै पयिलुम् चोलै(म्)
मतिमुत्तमे.

[2]
अटल् उळ् एऱु उय्त्तु उकन्ताऩ्, अटियार् अमरर्
तॊऴक्
कटलुळ् नञ्चम् अमुतु आक उण्ट कटवुळ्(ळ्), इटम्
तिटल् अटङ्कच् चॆऴुङ् कऴऩि चूऴ्न्त तिलतैप्पति,
मटलुळ् वाऴैक्कऩि तेऩ् पिलिऱ्‌ऱुम् मतिमुत्तमे.

[3]
कङ्कै, तिङ्कळ्, वऩ्ऩि, तुऩ् ऎरुक्कि(ऩ्)ऩॊटु, कूविळम्,
वॆङ् कण् नाकम्, विरिचटैयिल् वैत्त विकिर्तऩ्(ऩ्)
इटम्
चॆङ्कयल् पाय् पुऩल् अरिचिल् चूऴ्न्त तिलतैप्पति,
मङ्कुल् तोयुम् पॊऴिल् चूऴ्न्तु अऴकु आर् मतिमुत्तमे.

[4]
पुरवि एऴुम् मणि पूण्टु इयङ्कुम् कॊटित्तेरिऩाऩ्
परवि निऩ्ऱु वऴिपाटु चॆय्युम् परमेट्टि ऊर्
विरवि ञाऴल्, विरि कोङ्कु, वेङ्कै, चुरपुऩ्ऩैकळ्,
मरवम्, मव्वल्, मलरुम्, तिलतै(म्) मतिमुत्तमे.

[5]
विण्णर्, वेतम् विरित्तु ओत वल्लार्, ऒरुपाकमुम्
पॆण्णर्, ऎण्णार् ऎयिल् चॆऱ्‌ऱु उकन्त पॆरुमाऩ्,
इटम्
तॆण् निलाविऩ्(ऩ्) ऒळि तीण्टु चोलैत् तिलतैप्पति,
मण् उळार् वन्तु अरुळ् पेणि निऩ्ऱ(म्) मतिमुत्तमे.

[6]
आऱुचूटि, अटैयार् पुरम् चॆऱ्‌ऱवर्, पॊऱ्‌ऱॊटि
कूऱु चेरुम् उरुवर्क्कु इटम् आवतु कूऱुङ्काल्
तेऱल् आरुम् पॊऴिल् चूऴ्न्तु अऴकु आर् तिलतैप्पति,
माऱु इला वण् पुऩल् अरिचिल् चूऴ्न्त(म्) मतिमुत्तमे.

[7]
कटुत्तु वन्त कऩमेऩियिऩाऩ्, करुवरैतऩै
ऎटुत्तवऩ् तऩ् मुटितोळ् अटर्त्तार्क्कु इटम् आवतु
पुटैक् कॊळ् पूकत्तु इळम् पाळै पुल्कुम् मतुप् पाय,
वाय्
मटुत्तु मन्ति उकळुम् तिलतै(म्) मतिमुत्तमे.

[8]
पटम् कॊळ् नाकत्तु अणैयाऩुम्, पैन्तामरैयिऩ्
मिचै
इटम् कॊळ् नाल्वेतऩुम्, एत्त निऩ्ऱ इऱैवऩ् इटम्
तिटम् कॊळ् नाविऩ्(ऩ्) इचै तॊण्टर् पाटुम्
तिलैतैप्पति,
मटङ्कल् वन्तु वऴिपाटु चॆय्युम् मतिमुत्तमे.

[9]
पुत्तर् तेरर्, पॊऱि इल् चमणर्कळुम्, वीऱु इलाप्
पित्तर् चॊऩ्ऩ(म्) मॊऴि केट्किलात पॆरुमाऩ् इटम्
पत्तर्, चित्तर्, पणिवु उऱ्‌ऱु इऱैञ्चुम् तिलतैप्पति,
मत्तयाऩै वऴिपाटु चॆय्युम् मतिमुत्तमे.

[10]
मन्तम् आरुम् पॊऴिल् चूऴ् तिलतै(म्) मतिमुत्तर्मेल्,
कन्तम् आरुम् कटल् काऴि उळ्ळाऩ् तमिऴ् ञाऩचम्
पन्तऩ् मालै, पऴि तीर निऩ्ऱु एत्त वल्लार्कळ्, पोय्च्
चिन्तैचॆय्वार्, चिवऩ् चेवटि चेर्वतु तिण्णमे.
[11]
Back to Top

This page was last modified on Thu, 09 May 2024 05:33:06 +0000
          send corrections and suggestions to admin-at-sivaya.org

thirumurai list