சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference
by clicking below languages link
Search this site with
words in any language e.g. पोऱ्‌ऱि
song/pathigam/paasuram numbers: e.g. 7.039

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian  

Selected thirumurai      thirumurai Thalangal      All thirumurai Songs     
Thirumurai
1.094   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   नीलमामिटऱ्‌ऱु आलवायिलाऩ् पाल् अतु आयिऩार्
பண் - कुऱिञ्चि   (तिरुआलवाय् (मतुरै) चॊक्कनातचुवामि मीऩाट्चियम्मै)
Audio: https://www.youtube.com/watch?v=vCNP3lGfb-E
2.066   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   मन्तिरम् आवतु नीऱु; वाऩवर्
பண் - कान्तारम्   (तिरुआलवाय् (मतुरै) चॊक्कनातचुवामि मीऩाट्चियम्मै)
Audio: https://www.youtube.com/watch?v=n2Uf5Es4A10
Audio: https://sivaya.org/audio/2.066 மந்திரம் ஆவது நீறு.mp3
2.070   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   पिरमऩ् ऊर्, वेणुपुरम्, पुकलि,
பண் - कान्तारम्   (तिरुआलवाय् (मतुरै) पिरमपुरीचर् तिरुनिलैनायकि)
Audio: https://www.youtube.com/watch?v=kLkjpCfoHzA
3.032   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   वऩ्ऩियुम् मत्तमुम् मति पॊति
பண் - कॊल्लि   (तिरुआलवाय् (मतुरै) )
Audio: https://www.youtube.com/watch?v=ksUhEVxZ_eo
3.039   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   माऩिऩ् नेर् विऴि मातराय्!
பண் - कॊल्लि   (तिरुआलवाय् (मतुरै) चॊक्कनातचुवामि मीऩाट्चियम्मै)
Audio: https://www.youtube.com/watch?v=s8s-PijeeAY
3.047   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   काट्टु मा अतु उरित्तु,
பண் - कौचिकम्   (तिरुआलवाय् (मतुरै) चॊक्कनातचुवामि मीऩाट्चियम्मै)
Audio: https://www.youtube.com/watch?v=VoxehYAATnU
3.051   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   चॆय्यऩे! तिरु आलवाय् मेविय ऐयऩे!
பண் - कौचिकम्   (तिरुआलवाय् (मतुरै) चॊक्कनातचुवामि मीऩाट्चियम्मै)
Audio: https://www.youtube.com/watch?v=FKdAEZH4Pms
Audio: https://sivaya.org/audio/3.051 Seyyanae ThiruAalavaay.mp3
3.052   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   वीटु अलाल् अवाय् इलाअय्,
பண் - कौचिकम्   (तिरुआलवाय् (मतुरै) चॊक्कनातचुवामि मीऩाट्चियम्मै)
Audio: https://www.youtube.com/watch?v=bAtyDGetrng
3.054   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   वाऴ्क अन्तणर्, वाऩवर्, आऩ्
பண் - कौचिकम्   (तिरुआलवाय् (मतुरै) )
Audio: https://www.youtube.com/watch?v=ArwIB72oZ48
3.087   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   तळिर् इळ वळर् ऒळि
பண் - चातारि   (तिरुआलवाय् (मतुरै) तॆर्प्पारणियर् पोकमार्त्तपूण्मुलैयम्मै)
Audio: https://www.youtube.com/watch?v=KvNAaFJNW_w
3.108   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   वेत वेळ्वियै निन्तऩै चॆय्तु
பண் - पऴम्पञ्चुरम्   (तिरुआलवाय् (मतुरै) चॊक्कनातचुवामि मीऩाट्चियम्मै)
Audio: https://www.youtube.com/watch?v=JEAsR66LDzw
3.115   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   आल नीऴल् उकन्ततु इरुक्कैये;
பண் - पऴम्पञ्चुरम्   (तिरुआलवाय् (मतुरै) चॊक्कनातचुवामि मीऩाट्चियम्मै)
Audio: https://www.youtube.com/watch?v=LgBOlCK1tXU
3.120   तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु   मङ्कैयर्क्कु अरचि वळवर्कोऩ् पावै,
பண் - पुऱनीर्मै   (तिरुआलवाय् (मतुरै) चॊक्कनातचुवामि मीऩाट्चियम्मै)
Audio: https://www.youtube.com/watch?v=z2C_j--RpY8
Audio: https://sivaya.org/audio/3.120 Mangayarkarasi.mp3
Audio: https://sivaya.org/audio/3.120 mangayarkarasi.mp3
4.062   तिरुनावुक्करचर्   तेवारम्   वेतिया! वेतकीता! विण्णवर् अण्णा!
பண் - कॊल्लि   (तिरुआलवाय् (मतुरै) चॊक्कनातचुवामि मीऩाट्चियम्मै)
Audio: https://www.youtube.com/watch?v=9Ua09EHDdBc
6.019   तिरुनावुक्करचर्   तेवारम्   मुळैत्ताऩै, ऎल्लार्क्कुम् मुऩ्ऩे तोऩ्ऱि;
பண் - तिरुत्ताण्टकम्   (तिरुआलवाय् (मतुरै) चॊक्कनातचुवामि मीऩाट्चियम्मै)
Audio: https://www.youtube.com/watch?v=XBV0vMkPOq4

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
1.094   नीलमामिटऱ्‌ऱु आलवायिलाऩ् पाल् अतु आयिऩार्  
पण् - कुऱिञ्चि   (तिरुत्तलम् तिरुआलवाय् (मतुरै) ; (तिरुत्तलम् अरुळ्तरु मीऩाट्चियम्मै उटऩुऱै अरुळ्मिकु चॊक्कनातचुवामि तिरुवटिकळ् पोऱ्‌ऱि )
नीलमामिटऱ्‌ऱु आलवायिलाऩ्
पाल् अतु आयिऩार् ञालम् आळ्वरे.

[1]
ञालम् एऴुम् आम् आलवायिलार्
चीलमे चॊलीर्, कालऩ् वीटवे!

[2]
आलनीऴलार्, आलवायिलार्,
कालकालऩार् पाल् अतु आमिऩे!

[3]
अन्तम् इल् पुकऴ् ऎन्तै आलवाय्
पन्ति आर् कऴल् चिन्तै चॆय्म्मिऩे!

[4]
आटल् एऱ्‌ऱिऩाऩ् कूटल् आलवाय्
पाटिये, मऩम् नाटि, वाऴ्मिऩे!

[5]
अण्णल् आलवाय् नण्णिऩाऩ् तऩै
ऎण्णिये तॊऴ, तिण्णम् इऩ्पमे.

[6]
अम् पॊऩ्-आलवाय् नम्पऩार् कऴल्
नम्पि वाऴ्पवर् तुऩ्पम् वीटुमे.

[7]
अरक्कऩार् वलि नॆरुक्कऩ् आलवाय्
उरैक्कुम् उळ्ळत्तार्क्कु, इरक्कम् उण्मैये.

[8]
अरुवऩ्, आलवाय् मरुविऩाऩ्तऩै
इरुवर् एत्त, निऩ्ऱु उरुवम् ओङ्कुमे.

[9]
आरम् नाकम् आम् चीरऩ्, आलवाय्त्
तेर् अमण् चॆऱ्‌ऱ वीरऩ् ऎऩ्परे.

[10]
अटिकळ् आलवाय्, पटि कॊळ् चम्पन्तऩ्,
मुटिवु इल् इऩ्तमिऴ् चॆटिकळ् नीक्कुमे.
[11]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
2.066   मन्तिरम् आवतु नीऱु; वाऩवर्  
पण् - कान्तारम्   (तिरुत्तलम् तिरुआलवाय् (मतुरै) ; (तिरुत्तलम् अरुळ्तरु मीऩाट्चियम्मै उटऩुऱै अरुळ्मिकु चॊक्कनातचुवामि तिरुवटिकळ् पोऱ्‌ऱि )
मन्तिरम् आवतु नीऱु; वाऩवर् मेलतु नीऱु;
चुन्तरम् आवतु नीऱु; तुतिक्कप्पटुवतु नीऱु;
तन्तिरम् आवतु नीऱु; चमयत्तिल् उळ्ळतु नीऱु;
चॆन्तुवर्वाय् उमै पङ्कऩ् तिरु आलवायाऩ् तिरुनीऱे.

[1]
वेतत्तिल् उळ्ळतु नीऱु; वॆन्तुयर् तीर्प्पतु नीऱु;
पोतम् तरुवतु नीऱु; पुऩ्मै तविर्प्पतु नीऱु;
ओतत् तकुवतु नीऱु; उण्मैयिल् उळ्ळतु नीऱु;
चीतप्पुऩल् वयल् चूऴ्न्त तिरु आलवायाऩ् तिरुनीऱे.

[2]
मुत्ति तरुवतु नीऱु; मुऩिवर् अणिवतु नीऱु;
चत्तियम् आवतु नीऱु; तक्कोर् पुकऴ्वतु नीऱु;
पत्ति तरुवतु नीऱु; परव इऩियतु नीऱु;
चित्ति तरुवतु नीऱु; तिरु आलवायाऩ् तिरुनीऱे.

[3]
काण इऩियतु नीऱु; कविऩैत् तरुवतु नीऱु;
पेणि अणिपवर्क्कु ऎल्लाम् पॆरुमै कॊटुप्पतु नीऱु;
माणम् तकैवतु नीऱु; मतियैत् तरुवतु नीऱु;
चेणम् तरुवतु नीऱु; तिरु आलवायाऩ् तिरुनीऱे.

[4]
पूच इऩियतु नीऱु; पुण्णियम् आवतु नीऱु;
पेच इऩियतु नीऱु; पॆरुन् तवत्तोर्कळुक्कु ऎल्लाम्
आचै कॆटुप्पतु नीऱु; अन्तम् अतु आवतु नीऱु;
तेचम् पुकऴ्वतु नीऱु; तिरु आलवायाऩ् तिरुनीऱे.

[5]
अरुत्तम् अतु आवतु नीऱु; अवलम् अऱुप्पतु नीऱु;
वरुत्तम् तणिप्पतु नीऱु; वाऩम् अळिप्पतु नीऱु;
पॊरुत्तम् अतु आवतु नीऱु; पुण्णियर् पूचुम् वॆण् नीऱु;
तिरुत् तकु माळिकै चूऴ्न्त तिरु आलवायाऩ् तिरुनीऱे.

[6]
ऎयिल् अतु अट्टतु नीऱु; इरुमैक्कुम् उळ्ळतु नीऱु;
पयिलप्पटुवतु नीऱु; पाक्कियम् आवतु नीऱु;
तुयिलैत् तटुप्पतु नीऱु; चुत्तम् अतु आवतु नीऱु;
अयिलैप् पॊलितरु चूलत्तु आलवायाऩ् तिरुनीऱे.

[7]
इरावणऩ् मेलतु नीऱु; ऎण्णत् तकुवतु नीऱु;
परावणम् आवतु नीऱु; पावम् अऱुप्पतु नीऱु;
तरावणम् आवतु नीऱु; तत्तुवम् आवतु नीऱु;
अरा अणङ्कुम् तिरुमेऩि आलवायाऩ् तिरुनीऱे.

[8]
मालॊटु अयऩ् अऱियात वण्णमुम् उळ्ळतु नीऱु;
मेल् उऱै तेवर्कळ् तङ्कळ् मॆय्यतु वॆण्पॊटि नीऱु;
एल उटम्पु इटर् तीर्क्कुम् इऩ्पम् तरुवतु नीऱु;
आलम् अतु उण्ट मिटऱ्‌ऱु ऎम् आलवायाऩ् तिरुनीऱे.

[9]
कुण्टिकैक् कैयर्कळोटु चाक्कियर् कूट्टमुम् कूट,
कण् तिकैप्पिप्पतु नीऱु; करुत इऩियतु नीऱु;
ऎण्तिचैप्पट्ट पॊरुळार् एत्तुम् तकैयतु नीऱु;
अण्टत्तवर् पणिन्तु एत्तुम् आलवायाऩ् तिरुनीऱे.

[10]
आऱ्‌ऱल् अटल् विटै एऱुम् आलवायाऩ् तिरुनीऱ्‌ऱैप्
पोऱ्‌ऱि, पुकलि निलावुम् पूचुरऩ् ञाऩचम्पन्तऩ्,
तेऱ्‌ऱि, तॆऩ्ऩऩ् उटल् उऱ्‌ऱ तीप्पिणि आयिऩ तीरच्
चाऱ्‌ऱिय पाटल्कळ् पत्तुम् वल्लवर् नल्लवर् तामे.

[11]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
2.070   पिरमऩ् ऊर्, वेणुपुरम्, पुकलि,  
पण् - कान्तारम्   (तिरुत्तलम् तिरुआलवाय् (मतुरै) ; (तिरुत्तलम् अरुळ्तरु तिरुनिलैनायकि उटऩुऱै अरुळ्मिकु पिरमपुरीचर् तिरुवटिकळ् पोऱ्‌ऱि )
पिरमऩ् ऊर्, वेणुपुरम्, पुकलि, वॆङ्कुरु, पॆरुनीर्त्
तोणि
पुरम्, मऩ्ऩु पून्तराय्, पॊऩ् अम् चिरपुरम्, पुऱवम्,
चण्पै,
अरऩ् मऩ्ऩु तण् काऴि, कॊच्चैवयम्, उळ्ळिट्टु अङ्कु
आति आय
परमऩ् ऊर् पऩ्ऩिरण्टु आय् निऩ्ऱ तिरुक्कऴुमलम् नाम्
परवुम् ऊरे.

[1]
वेणुपुरम्, पिरमऩ् ऊर्, पुकलि, पॆरु वॆङ्कुरु,
वॆळ्ळत्तु ओङ्कुम्
तोणिपुरम्, पून्तराय्, तू नीर्च् चिरपुरम्, पुऱवम्, काऴि,
कोणिय कोट्टाऱ्‌ऱुक् कॊच्चैवयम्, चण्पै, कूरुम्
चॆल्वम्
काणिय वैयकत्तार् एत्तुम् कऴुमलम् नाम् करुतुम्
ऊरे.

[2]
पुकलि, चिरपुरम्, वेणुपुरम्, चण्पै, पुऱवम्, काऴि,
निकर् इल् पिरमपुरम्, कॊच्चैवयम्, नीर्मेल् निऩ्ऱ
मूतूर्,
अकलिय वॆङ्कुरुवोटु, अम् तण् तराय्, अमरर्
पॆरुमाऱ्‌कु इऩ्पम्
पकरुम् नकर् नल्ल कऴुमलम् नाम् कैतॊऴुतु पाटुम्
ऊरे.

[3]
वॆङ्कुरु, तण्पुकलि, वेणुपुरम्, च्ण्पै, वॆळ्ळम्
कॊळ्ळत्
तॊङ्किय तोणिपुरम्, पून्ताय्, तॊकु पिरमपुरम्, तॊल्
काऴि,
तङ्कु पॊऴिल् पुऱवम्, कॊच्चैवयम्, तलि पण्टु आण्ट
मूतूर्,
कङ्कै चटैमुटिमेल् एऱ्‌ऱाऩ् कऴुमलम् - नाम् करुतुम्
ऊरे.

[4]
तॊल् नीरिल् तोणिपुरम्, पुकलि, वॆङ्कुरु, तुयर् तीर्
काऴि,
इऩ् नीर वेणुपुरम् पून्तराय्, पिरमऩ् ऊर्, ऎऴिल् आर्
चण्पै,
नऩ्नीर पूम् पुऱवम्, कॊच्चैवयम्, चिलम्पऩ्नकर्, आम्
नल्ल
पॊऩ् नीर पुऩ्चटैयाऩ् पून् तण् कऴुमलम् नाम् पुकऴुम्
ऊरे.

[5]
तण् अम् तराय्, पुकलि, तामरैयाऩ् ऊर्, चण्पै, तलै
मुऩ् आण्ट
अण्णल् नकर्, कॊच्चैवयम्, तण् पुऱवम्, चीर् अणि
आर् काऴि,
विण् इयल् चीर् वॆङ्कुरु, नल् वेणुपुरम्, तोणिपुरम्,
मेलार् एत्तु
कण् नुतलाऩ् मेविय नल् कऴुमलम् नाम् कैतॊऴुतु
करुतुम् ऊरे.

[6]
चीर् आर् चिरपुरमुम्, कॊच्चै वयम्, चण्पैयॊटु,
पुऱवम्, नल्ल
आरात् तराय्, पिरमऩ् ऊर्, पुकलि, वॆङ्कुरुवॊटु, अम्
तण् काऴि,
एर् आर् कऴुमलमुम्, वेणुपुरम्, तोणिपुरम्, ऎऩ्ऱु
ऎऩ्ऱु उळ्कि,
पेराल् नॆटियवऩुम् नाऩ्मुकऩुम् काण्पु अरिय
पॆरुमाऩ् ऊरे.

[7]
पुऱवम्, चिरपुरमुम्, तोणिपुरम्, चण्पै, मिकु पुकलि, काऴि,
नऱवम् मिकु चोलैक् कॊच्चैवयम्, तराय्, नाऩ्मुकऩ्
तऩ् ऊर्,
विऱल् आय वॆङ्कुरुवुम्, वेणुपुरम्, विचयऩ् मेल्
अम्पु ऎय्तु
तिऱलाल् अरक्कऩैच् चॆऱ्‌ऱाऩ् तऩ् कऴुमलम् नाम्
चेरुम् ऊरे.

[8]
चण्पै, पिरमपुरम्, तण् पुकलि, वॆङ्कुरु, नल् काऴि,
चायाप्
पण्पु आर् चिरपुरमुम्, कॊच्चैवयम्, तराय्, पुऱवम्,
पार्मेल्
नण्पु आर् कऴुमलम्, चीर् वेणुपुरम्, तोणिपुरम् नाण्
इलात
वॆण्पल् चमणरॊटु चाक्कियरै वियप्पु अऴित्त
विमलऩ् ऊरे.

[9]
चॆऴु मलिय पूङ् काऴि, पुऱवम्, चिरपुरम्, चीर्प् पुकलि,
चॆय्य
कॊऴुमलराऩ् नऩ्नकरम्, तोणिपुरम्, कॊच्चैवयम्,
चण्पै, आय
विऴुमिय चीर् वॆङ्कुरुवॊटु, ओङ्कु तराय्, वेणुपुरम्,
मिकु नल् माटक्
कऴुमलम्, ऎऩ्ऱु इऩ्ऩ पॆयर् पऩ्ऩिरण्टुम् कण्
नुतलाऩ् करुतुम् ऊरे.

[10]
कॊच्चैवयम्, पिरमऩ् ऊर्, पुकलि, वॆङ्कुरु, पुऱवम्,
काऴि,
निच्चल् विऴवु ओवा नीटु आर् चिरपुरम्, नीळ् चण्पै मूतूर्,
नच्चु इऩिय पून्तराय्, वेणुपुरम्, तोणिपुरम्, आकि
नम्मेल्
अच्चङ्कळ् तीर्त्तु अरुळुम् अम्माऩ् कऴुमलम् नाम् अमरुम् ऊरे.

[11]
कावि मलर् पुरैयुम् कण्णार् कऴुमलत्तिऩ् पॆयरै
नाळुम्
पाविय चीर्प् पऩ्ऩिरण्टुम् नऩ्नूलाप् पत्तिमैयाल्
पऩुवल् मालै
नाविऩ् नलम् पुकऴ् चीर् नाल्मऱैयाऩ् ञाऩचम्पन्तऩ्
चॊऩ्ऩ
मेवि इचै मॊऴिवार् विण्णवरिल् ऎण्णुतलै
विरुप्पु उळारे.

[12]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
3.032   वऩ्ऩियुम् मत्तमुम् मति पॊति  
पण् - कॊल्लि   (तिरुत्तलम् तिरुआलवाय् (मतुरै) ; (तिरुत्तलम् अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्‌ऱि )
वऩ्ऩियुम् मत्तमुम् मति पॊति चटैयिऩऩ्,
पॊऩ् इयल् तिरुवटि पुतुमलर् अवैकॊटु
मऩ्ऩिय मऱैयवर् वऴिपट, अटियवर्
इऩ् इचै पाटल् आर् एटकत्तु ऒरुवऩे.

[1]
कॊटि नॆटुमाळिकै, कोपुरम्, कुळिर्मति
वटिवु उऱ अमैतर, मरुविय एटकत्तु
अटिकळै अटि पणिन्तु अरऱ्‌ऱुमिऩ्, अऩ्पिऩाल्!
इटिपटुम् विऩैकळ् पोय् इल्लै अतु आकुमे.

[2]
कुण्टलम् तिकऴ्तरु कातु उटैक् कुऴकऩै
वण्टु अलम्पुम् मलर्क्कॊऩ्ऱै, वाऩ्मति, अणि
चॆण्टु अलम्पुम् विटैच् चेटऩ्-ऊर् एटकम्
कण्टु कैतॊऴुतलुम्, कवलै नोय् कऴलुमे.

[3]
एलम् आर्तरु कुऴल् एऴैयोटु ऎऴिल् पॆऱुम्
कोलम् आर्तरु विटैक् कुऴकऩार् उऱैवु इटम्
चाल(म्) मातविकळुम्, चन्तऩम्, चण्पकम्,
चीलम् आर् एटकम् चेर्तल् आम्, चॆल्वमे.

[4]
वरि अणि नयऩि नल् मलैमकळ् मऱुकिट,
करियिऩै उरिचॆय्त कऱै अणि मिटऱिऩऩ्;
पॆरियवऩ्; पॆण्णिऩोटु आण् अलि आकिय
ऎरियवऩ्; उऱैवु इटम् एटकक् कोयिले.

[5]
पॊय्कैयिऩ् पॊऴिल् उऱु पुतुमलर्त् तॆऩ्ऱल् आर्
वैकैयिऩ् वटकरै मरुविय एटकत्तु
ऐयऩै अटि पणिन्तु, अरऱ्‌ऱुमिऩ्! अटर्तरुम्
वॆय्य वऩ्पिणि कॆट, वीटु ऎळितु आकुमे.

[6]
तटवरै ऎटुत्तवऩ् तरुक्कु इऱ, तोळ् अटर्
पट, विरल् ऊऩ्ऱिये, परिन्तु अवऱ्‌कु अरुळ् चॆय्ताऩ्;
मटवरल्, ऎरुक्कॊटु, वऩ्ऩियुम्, मत्तमुम्,
इटम् उटैच् चटैयिऩऩ्-एटकत्तु इऱैवऩे.

[8]
पॊऩ्ऩुम्, मा मणिकळुम्, पॊरुतिरैच् चन्तु अकिल्
तऩ्ऩुळ् आर् वैकैयिऩ् करैतऩिल् चमैवु उऱ;
अऩ्ऩम् आम् अयऩुम्, माल्, अटि मुटि तेटियुम्
इऩ्ऩ आऱु ऎऩ ऒणाऩ्-एटकत्तु ऒरुवऩे.

[9]
कुण्टिकैक् कैयिऩर्, कुणम् इलात् तेरर्कळ्
पण्टियैप् पॆरुक्किटुम् पळकर्कळ् पणिकिलर्
वण्टु इरैक्कुम् मलर्क्कॊऩ्ऱैयुम् वऩ्ऩियुम्
इण्टै चेर्क्कुम् चटै एटकत्तु ऎन्तैये.

[10]
कोटु, चन्तऩम्, अकिल्, कॊण्टु इऴि वैकै नीா
एटु चॆऩ्ऱु अणैतरुम् एटकत्तु ऒरुवऩै,
नाटु तॆऩ्पुकलियुळ् ञाऩचम्पन्तऩ
पाटल् पत्तु इवै वलार्क्कु इल्लै आम्, पावमे.

[11]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
3.039   माऩिऩ् नेर् विऴि मातराय्!  
पण् - कॊल्लि   (तिरुत्तलम् तिरुआलवाय् (मतुरै) ; (तिरुत्तलम् अरुळ्तरु मीऩाट्चियम्मै उटऩुऱै अरुळ्मिकु चॊक्कनातचुवामि तिरुवटिकळ् पोऱ्‌ऱि )
माऩिऩ् नेर् विऴि मातराय्! वऴुतिक्कु मा पॆरुन्तेवि! केळ्
पाल् नल् वाय् ऒरु पालऩ् ईङ्कु इवऩ् ऎऩ्ऱु नी परिवु ऎय्तिटेल्!
आऩैमामलै आति आय इटङ्कळिल् पल अल्लल् चेर्
ईऩर्कट्कु ऎळियेऩ् अलेऩ्-तिरु आलवाय् अरऩ् निऱ्‌कवे.

[1]
आकमत्तॊटु मन्तिरङ्कळ् अमैन्त चङ्कत पङ्कमा,
पाकतत्तॊटु इरैत्तु उरैत्त चऩङ्कळ् वॆट्कु उऱु पक्कमा,
मा कतक्करि पोल्-तिरिन्तु, पुरिन्तु निऩ्ऱु उणुम् माचु चेर्
आकतर्क्कु ऎळियेऩ् अलेऩ्-तिरु आलवाय् अरऩ् निऱ्‌कवे.

[2]
अत् तकु पॊरुळ् उण्टुम् इल्लैयुम् ऎऩ्ऱु निऩ्ऱवर्क्कु अच्चमा,
ऒत्तु ऒव्वामै मॊऴिन्तु वातिल् अऴिन्तु, ऎऴुन्त कविप् पॆयर्च्
चत्तिरत्तिऩ् मटिन्तु ऒटिन्तु, चऩङ्कळ् वॆट्कु उऱ नक्कम् एय्,
चित्तिरर्क्कु ऎळियेऩ् अलेऩ्-तिरु आलवाय् अरऩ् निऱ्‌कवे.

[3]
चन्तुचेऩऩुम्, इन्तुचेऩऩुम्, तरुमचेऩऩुम्, करुमै चेर्
कन्तुचेऩऩुम्, कऩकचेऩऩुम्, मुतल् अतु आकिय पॆयर् कॊळा
मन्ति पोल्-तिरिन्तु, आरियत्तॊटु चॆन्तमिऴ्प् पयऩ् अऱिकिला
अन्तकर्क्कु ऎळियेऩ् अलेऩ्-तिरु आलवाय् अरऩ् निऱ्‌कवे.

[4]
कूट्टिऩ् आर् किळियिऩ् विरुत्तम्, उरैत्ततु ओर् ऎलियिऩ् तॊऴिल्,
पाट्टु मॆय् चॊलि, पक्कमे चॆलुम् ऎक्कर्तङ्कळै, पल् अऱम्
काट्टिये वरु माटु ऎलाम् कवर् कैयरै, कचिवु ऒऩ्ऱु इलाच्
चेट्टै कट्कु ऎळियेऩ् अलेऩ्-तिरु आलवाय् अरऩ् निऱ्‌कवे.

[5]
कऩकनन्तियुम्, पुट्पनन्तियुम्, पवणनन्तियुम्, कुमण मा
चुऩकनन्तियुम्, कुऩकनन्तियुम्, तिवणनन्तियुम् मॊऴि कॊळा
अऩकनन्तियर्, मतु ऒऴिन्तु अवमे तवम् पुरिवोम् ऎऩुम्
चिऩकरुक्कु ऎळियेऩ् अलेऩ्-तिरु आलवाय् अरऩ् निऱ्‌कवे.

[6]
पन्तणम्(म्) अवै ऒऩ्ऱु इलम्; परिवु ऒऩ्ऱु इलम्(म्)! ऎऩ वाचकम्
मन्तणम् पल पेचि, माचु अऱु चीर्मै इऩ्ऱि अनायमे,
अन्तणम्(म्), अरुकन्तणम्, मतिपुत्तणम्, मतिचिन्तणच्
चिन्तणर्क्कु ऎळियेऩ् अलेऩ्-तिरु आलवाय् अरऩ् निऱ्‌कवे.

[7]
मेल् ऎऩक्कु ऎतिर् इल्लै ऎऩ्ऱ अरक्कऩार् मिकै चॆऱ्‌ऱ तीप्
पोलियैप् पणिय(क्)किलातु, ऒरु पॊय्त्तवम् कॊटु, कुण्टिकै
पीलि कैक्कॊटु, पाय् इटुक्कि, नटुक्किये, पिऱर् पिऩ् चॆलुम्
चीलिकट्कु ऎळियेऩ् अलेऩ्-तिरु आलवाय् अरऩ् निऱ्‌कवे.

[8]
पूमकऱ्‌कुम् अरिक्कुम् ओर्वु अरु पुण्णियऩ्(ऩ्) अटि पोऱ्‌ऱिलार्
चाम् अवत्तैयिऩार्कळ् पोल्-तलैयैप् पऱित्तु, ऒरु पॊय्त्तवम्
वेम् अवत्तै चॆलुत्ति, मॆय्प् पॊटि अट्टि, वाय् चकतिक्कु नेर्
आम् अवर्क्कु ऎळियेऩ् अलेऩ्-तिरु आलवाय् अरऩ् निऱ्‌कवे.

[9]
तङ्कळुक्कुम् अच् चाक्कियर्क्कुम् तरिप्पु ऒणात नल् चेवटि
ऎङ्कळ् नायकऩ् एत्तु ऒऴिन्तु, इटुक्के मटुत्तु, ऒरु
पॊय्त् तवम्
पॊङ्कु नूल्वऴि अऩ्ऱिये पुलवोर्कळैप् पऴिक्कुम् पॊला
अङ्कतर्क्कु ऎळियेऩ् अलेऩ्-तिरु आलवाय् अरऩ् निऱ्‌कवे.

[10]
ऎक्कर् आम् अमण्कैयरुक्कु ऎळियेऩ् अलेऩ्, तिरु आलवाय्च्
चॊक्कऩ् ऎऩ् उळ् इरुक्कवे, तुळङ्कुम् मुटित्
तॆऩ्ऩऩ्मुऩ्, इवै
तक्क चीर्प् पुकलिक्कु मऩ्-तमिऴ् नातऩ्, ञाऩचम्पन्तऩ्-वाय्
ऒक्कवे उरैचॆय्त पत्तुम् उरैप्पवर्क्कु इटर् इल्लैये.

[11]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
3.047   काट्टु मा अतु उरित्तु,  
पण् - कौचिकम्   (तिरुत्तलम् तिरुआलवाय् (मतुरै) ; (तिरुत्तलम् अरुळ्तरु मीऩाट्चियम्मै उटऩुऱै अरुळ्मिकु चॊक्कनातचुवामि तिरुवटिकळ् पोऱ्‌ऱि )
काट्टु मा अतु उरित्तु, उरि पोर्त्तु उटल्,
नाट्टम् मूऩ्ऱु उटैयाय्! उरैचॆय्वऩ्, नाऩ्;
वेट्टु, वेळ्वि चॆय्या अमण्कैयरै
ओट्टि वातु चॆयत् तिरु उळ्ळमे?

[1]
मत्तयाऩैयिऩ् ईर् उरि मूटिय
अत्तऩे! अणि आलवायाय्! पणि
पॊय्त्त वऩ् तव वेटत्तर् अम् चमण्
चित्तरै अऴिक्कत् तिरु उळ्ळमे?

[2]
मण्णकत्तिलुम् वाऩिलुम् ऎङ्कुम् आम्
तिण्णकत् तिरु आलवायाय्! अरुळ्
पॆण् अकत्तु ऎऴिल् चाक्कियप्पेय्, अमण्-
तॆण्णर् कऱ्‌पु अऴिक्कत् तिरु उळ्ळमे?

[3]
ओति ओत्तु अऱिया अमण् आतरै
वातिल् वॆऩ्ऱु अऴिक्कत् तिरु उळ्ळमे?
आतिये! तिरु आलवाय् अण्णल्!
नीति आक निऩैन्तु, अरुळ्चॆय्तिटे!

[4]
वैयम् आर् पुकऴाय्! अटियार् तॊऴुम्
चॆय्कै आर् तिरु आलवायाय्! चॆप्पाय्
कैयिल् उण्टु उऴलुम् अमण्कैयरैप्
पैय वातु चॆयत् तिरु उळ्ळमे?

[5]
नाऱु चेर् वयल्-तण्टलै मिण्टिय
तेऱल् आर् तिरु आलवायाय्! चॆप्पाय्
वीऱु इलात् तव मोट्टु अमण्वेटरैच्
चीऱि, वातु चॆयत् तिरु उळ्ळमे?

[6]
पण्टु अटित्तवत्तार् पयिल्वाल्-तॊऴुम्
तॊण्टरुक्कु ऎळियाय्! तिरु आलवाय्
अण्टऩे! अमण् कैयरै वातिऩिल्
चॆण्टु अटित्तु, उळऱत् तिरु उळ्ळमे?

[7]
अरक्कऩ् ताऩ् किरि एऱ्‌ऱवऩ् तऩ् मुटिच्
चॆरुक्किऩैत् तविर्त्ताय्! तिरु आलवाय्
परक्कुम् माण्पु उटैयाय्! अमण्पावरै,
करक्क, वातुचॆयत् तिरु उळ्ळमे?

[8]
मालुम् नाऩ्मुकऩुम्(म्) अऱिया नॆऱि
आलवाय् उऱैयुम्(म्) अण्णले! पणि
मेलैवीटु उणरा वॆऱ्‌ऱु अरैयरैच्
चाल वातु चॆयत् तिरु उळ्ळमे?

[9]
कऴिक् करैप् पटु मीऩ् कवर्वार् अमण्-
अऴिप्परै अऴिक्कत् तिरु उळ्ळमे?
तॆऴिक्कुम् म्पुऩल् चूऴ् तिरु आलवाय्
मऴुप्पटै उटै मैन्तऩे! नल्किटे!

[10]
चॆन्तु ऎऩा मुरलुम् तिरु आलवाय्
मैन्तऩे! ऎऩ्ऱु, वल् अमण् आचु अऱ,
चन्तम् आर् तमिऴ् केट्ट मॆय्ञ् ञाऩचम्-
पन्तऩ् चॊल् पकरुम्, पऴि नीङ्कवे!

[11]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
3.051   चॆय्यऩे! तिरु आलवाय् मेविय ऐयऩे!  
पण् - कौचिकम्   (तिरुत्तलम् तिरुआलवाय् (मतुरै) ; (तिरुत्तलम् अरुळ्तरु मीऩाट्चियम्मै उटऩुऱै अरुळ्मिकु चॊक्कनातचुवामि तिरुवटिकळ् पोऱ्‌ऱि )
चॆय्यऩे! तिरु आलवाय् मेविय
ऐयऩे! अञ्चल्! ऎऩ्ऱु अरुळ्चॆय्, ऎऩै;
पॊय्यर् आम् अमणर् कॊळुवुम् चुटर्
पैयवे चॆऩ्ऱु, पाण्टियऱ्‌कु आकवे!

[1]
चित्तऩे! तिरु आलवाय् मेविय
अत्तऩे! अञ्चल्! ऎऩ्ऱु अरुळ्चॆय्, ऎऩै;
ऎत्तर् आम् अमणर् कॊळुवुम् चुटर्
पत्ति मऩ्, तॆऩ्ऩऩ्, पाण्टियऱ्‌कु आकवे!

[2]
तक्कऩ् वेळ्वि तकर्त्तु अरुळ् आलवाय्च्
चॊक्कऩे! अञ्चल्! ऎऩ्ऱु अरुळ्चॆय्, ऎऩै;
ऎक्कर् आम् अमणर् कॊळुवुम् चुटर्
पक्कमे चॆऩ्ऱु, पाण्टियऱ्‌कु आकवे!

[3]
चिट्टऩे! तिरु आलवाय् मेविय
अट्टमूर्त्तियऩे! अञ्चल्! ऎऩ्ऱु अरुळ्
तुट्टर् आम् अमणर् कॊळुवुम् चुटर्
पट्टि मऩ्, तॆऩ्ऩऩ्, पाण्टियऱ्‌कु आकवे!

[4]
नण्णलार् पुरम् मूऩ्ऱु ऎरि आलवाय्
अण्णले! अञ्चल्! ऎऩ्ऱु अरुळ्चॆय्, ऎऩै;
ऎण् इला अमणर् कॊळुवुम् चुटर्
पण् इयल् तमिऴ्प् पाण्टियऱ्‌कु आकवे!

[5]
तञ्चम्! ऎऩ्ऱु उऩ् चरण् पुकुन्तेऩैयुम्,
अञ्चल्! ऎऩ्ऱु अरुळ्, आलवाय् अण्णले!
वञ्चम् चॆय्तु अमणर् कॊळुवुम् चुटर्
पञ्चवऩ्, तॆऩ्ऩऩ्, पाण्टियऱ्‌कु आकवे!

[6]
चॆङ्कण् वॆळ्विटैयाय्! तिरु आलवाय्
अङ्कणा! अञ्चल्! ऎऩ्ऱु अरुळ् चॆय्, ऎऩै;
कङ्कुलार् अमण्कैयर् इटुम् कऩल्,
पङ्कम् इल् तॆऩ्ऩऩ् पाण्टियऱ्‌कु आकवे!

[7]
तूर्त्तऩ् वीरम् तॊलैत्तु अरुळ् आलवाय्
आत्तऩे! अञ्चल्! ऎऩ्ऱु अरुळ्चॆय्, ऎऩै;
एत्तु इला अमणर् कॊळुवुम् चुटर्
पार्त्तिवऩ्, तॆऩ्ऩऩ्, पाण्टियऱ्‌कु आकवे!

[8]
ताविऩाऩ्, अयऩ्ताऩ् अऱिया वकै
मेविऩाय्! तिरु आलवायाय्, अरुळ्
तू इला अमणर् कॊळुवुम् चुटर्
पाविऩाऩ्, तॆऩ्ऩऩ्, पाण्टियऱ्‌कु आकवे!

[9]
ऎण्तिचैक्कु ऎऴिल् आलवाय् मेविय
अण्टऩे! अञ्चल्! ऎऩ्ऱु अरुळ् चॆय्, ऎऩै;
कुण्टर् आम् अमणर् कॊळुवुम् चुटर्
पण्टि मऩ्, तॆऩ्ऩऩ्, पाण्टियऱ्‌कु आकवे!

[10]
अप्पऩ्-आलवाय् आति अरुळिऩाल्,
वॆप्पम् तॆऩ्ऩवऩ् मेल् उऱ, मेतिऩिक्कु
ऒप्प, ञाऩचम्पन्तऩ् उरैपत्तुम्,
चॆप्प वल्लवर् तीतु इलाच् चॆल्वरे.

[11]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
3.052   वीटु अलाल् अवाय् इलाअय्,  
पण् - कौचिकम्   (तिरुत्तलम् तिरुआलवाय् (मतुरै) ; (तिरुत्तलम् अरुळ्तरु मीऩाट्चियम्मै उटऩुऱै अरुळ्मिकु चॊक्कनातचुवामि तिरुवटिकळ् पोऱ्‌ऱि )
वीटु अलाल् अवाय् इलाअय्, विऴुमियार्कळ् निऩ्कऴल्
पाटल् आलवाय् इलाय्! परव निऩ्ऱ पण्पऩे!
काटु अलाल् अवाय् इलाय्! कपालि! नीळ्कटि(म्) मतिल्
कूटल् आलवायिलाय्! कुलायतु ऎऩ्ऩ कॊळ्कैये?

[1]
पट्टु इचैन्त अल्कुलाळ् पावैयाळ् ऒर्पाकमा
ऒट्टु इचैन्ततु अऩ्ऱियुम्, उच्चियाळ् ऒरुत्तिया,
कॊट्टु इचैन्त आटलाय्! कूटल् आलवायिलाय्!
ऎट्टु इचैन्त मूर्त्तियाय्! इरुन्त आऱु इतु ऎऩ्ऩैये?

[2]
कुऱ्‌ऱम् नी! कुणङ्कळ् नी! कूटल् आलवायिलाय्!
चुऱ्‌ऱम् नी! पिराऩुम् नी! तॊटर्न्तु इलङ्कु चोति नी!
कऱ्‌ऱ नूल् करुत्तुम् नी! अरुत्तम्, इऩ्पम्, ऎऩ्ऱु इवै
मुऱ्‌ऱुम् नी! पुकन्तु मुऩ् उरैप्पतु ऎऩ्, मुक(म्)मऩे?

[3]
मुतिरुम् नीर्च् चटैमुटि मुतल्व! नी मुऴङ्कु अऴल्
अतिर वीचि आटुवाय्! अऴकऩ् नी! पुयङ्कऩ् नी!
मतुरऩ् नी! मणाळऩ् नी! मतुरै आलवायिलाय्!
चतुरऩ् नी! चतुर्मुकऩ् कपालम् एन्तु चम्पुवे!

[4]
कोलम् आय नीळ्मतिळ् कूटल् आलवायिलाय्!
पालऩ् आय तॊण्टु चॆय्तु, पण्टुम् इऩ्ऱुम् उऩ्ऩैये,
नीलम् आय कण्टऩे! निऩ्ऩै अऩ्ऱि, नित्तलुम्,
चीलम् आय चिन्तैयिल् तेर्वतु इल्लै, तेवरे.

[5]
पॊऩ् तयङ्कु-इलङ्कु ऒळि(न्) नलम् कुळिर्न्त पुऩ्चटै
पिऩ् तयङ्क आटुवाय्! पिञ्ञका! पिऱप्पु इली!
कॊऩ्ऱै अम् मुटियिऩाय्! कूटल् आलवायिलाय्!
निऩ्ऱु इयङ्कि आटले निऩैप्पते नियममे.

[6]
आति अन्तम् आयिऩाय्! आलवायिल् अण्णले!
चोति अन्तम् आयिऩाय्! चोतियुळ् ऒर् चोतियाय्!
कीतम् वन्त वाय्मैयाल् किळर् तरुक्किऩार्क्कु अल्लाल्,
ओति वन्त वाय्मैयाल् उणर्न्तु उरैक्कल् आकुमे?

[7]
कऱै इलङ्कु कण्टऩे! करुत्तु इलाक् करुङ्कटल्-
तुऱै इलङ्कै मऩ्ऩऩैत् तोळ् अटर ऊऩ्ऱिऩाय्!
मऱै इलङ्कु पाटलाय्! मतुरै आलवायिलाय्!
निऱै इलङ्कु नॆञ्चिऩाल् निऩैप्पते नियममे.

[8]
ता वण(व्) विटैयिऩाय्! तलैमै आक, नाळ्तॊऱुम्
कोवण(व्) उटैयिऩाय्! कूटल् आलवायिलाय्!
ती वणम् मलर्मिचैत् तिचैमुकऩुम्, मालुम्, निऩ्
तू वणम्(म्) अळक्किलार्, तुळक्कम् ऎय्तुवार्कळे

[9]
तेऱ्‌ऱम् इल् विऩैत्तॊऴिल्-तेररुम् चमणरुम्
पोऱ्‌ऱु इचैत्तु, निऩ् कऴल् पुकऴ्न्तु पुण्णियम् कॊळा
कूऱ्‌ऱु उतैत्त ताळिऩाय्! कूटल् आलवायिलाय्!
नाल्-तिचैक्कुम् मूर्त्ति आकि निऩ्ऱतु ऎऩ्ऩ नऩ्मैये?

[10]
पोय नीर् वळम् कॊळुम् पॊरु पुऩल् पुकलियाऩ्-
पाय केळ्वि ञाऩचम्पन्तऩ्-नल्ल पण्पिऩाल्,
आय चॊल्लिऩ् मालैकॊण्टु, आलवायिल् अण्णलैत्
तीय तीर ऎण्णुवार्कळ् चिन्तै आवर्, तेवरे.

[11]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
3.054   वाऴ्क अन्तणर्, वाऩवर्, आऩ्  
पण् - कौचिकम्   (तिरुत्तलम् तिरुआलवाय् (मतुरै) ; (तिरुत्तलम् अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्‌ऱि )
वाऴ्क अन्तणर्, वाऩवर्, आऩ् इऩम्!
वीऴ्क, तण्पुऩल्! वेन्तऩुम् ओङ्कुक!
आऴ्क, तीयतु ऎल्लाम्! अरऩ् नाममे
चूऴ्क! वैयकमुम् तुयर् तीर्कवे!

[1]
अरिय काट्चियराय्, तमतु अङ्कै चेर्
ऎरियर्; एऱु उकन्तु एऱुवर्; कण्टमुम्
करियर्; काटु उऱै वाऴ्क्कैयर्; आयिऩुम्,
पॆरियर्; आर् अऱिवार्, अवर् पॆऱ्‌ऱिये?

[2]
वॆन्त चाम्पल् विरै ऎऩप् पूचिये,
तन्तैयारॊटु ताय् इलर्; तम्मैये
चिन्तिया ऎऴुवार् विऩै तीर्प्पराल्;
ऎन्तैयार् अवर् ऎव्वकैयार् कॊलो!

[3]
आट्पालवर्क्कु अरुळुम् वण्णमुम् आतिमाण्पुम्
केट्पाऩ् पुकिल्, अळवु इल्लै; किळक्क वेण्टा;
कोळ्पालऩवुम् विऩैयुम् कुऱुकामै, ऎन्तै
ताळ्पाल् वणङ्कित् तलैनिऩ्ऱु इवै केट्क, तक्कार्

[4]
एतुक्कळालुम् ऎटुत्त मॊऴियालुम् मिक्कुच्
चोतिक्क वेण्टा; चुटर्विट्टु उळऩ्, ऎङ्कळ् चोति;
मा तुक्कम् नीङ्कल् उऱुवीर्, मऩम्पऱ्‌ऱि वाऴ्मिऩ्!
चातुक्कळ् मिक्कीर्, इऱैये वन्तु चार्मिऩ्कळे

[5]
आटुम्(म्) ऎऩवुम्, अरुङ्कूऱ्‌ऱम् उतैत्तु वेतम्
पाटुम्(म्) ऎऩवुम्, पुकऴ् अल्लतु, पावम् नीङ्कक्
केटुम् पिऱप्पुम्(म्) अऱुक्कुम्(म्) ऎऩक् केट्टिर् आकिल्,
नाटुम् तिऱत्तार्क्कु अरुळ् अल्लतु, नाट्टल् आमे?

[6]
कटि चेर्न्त पोतु मलर् आऩ कैक् कॊण्टु, नल्ल
पटि चेर्न्त पाल्कॊण्टु, अङ्कु आट्टिट, तातै पण्टु
मुटि चेर्न्त कालै अऱ वॆट्टिट, मुक्कण् मूर्त्ति
अटि चेर्न्त वण्णम्(म्) अऱिवार् चॊलक् केट्टुम् अऩ्ऱे!

[7]
वेतमुतल्वऩ् मुतल् आक विळङ्कि, वैयम्
एतप्पटामै, उलकत्तवर् एत्तल् चॆय्य,
पूतमुतल्वऩ् मुतले मुतलाप् पॊलिन्त
चूतऩ् ऒलिमालै ऎऩ्ऱे कलिक्कोवै चॊल्ले!

[8]
पार् आऴिवट्टम् पकैयाल् नलिन्तु आट्ट, वाटि
पेर् आऴियाऩतु इटर् कण्टु, अरुळ् चॆय्तल् पेणि,
नीर् आऴि विट्टु एऱि नॆञ्चु इटम् कॊण्टवर्क्कुप्
पोर् आऴि ईन्त पुकऴुम् पुकऴ् उऱ्‌ऱतु अऩ्ऱे!

[9]
माल् आयवऩुम् मऱैवल्लवऩ् नाऩ्मुकऩुम्
पाल् आय तेवर् पकरिल्, अमुतु ऊट्टल् पेणि,
काल् आय मुन्नीर् कटैन्तार्क्कु अरितु आय् ऎऴुन्त
आलालम् उण्टु, अङ्कु अमरर्क्कु अरुळ् चॆय्ततु आमे!

[10]
अऱ्‌ऱु अऩ्ऱि अम् तण् मतुरैत् तॊकै आक्किऩाऩुम्,
तॆऱ्‌ऱु ऎऩ्ऱ तॆय्वम् तॆळियार् करैक्कु ओलै तॆण् नीर्प्
पऱ्‌ऱु इऩ्ऱिप् पाङ्कु ऎतिर्विऩ् ऊरवुम्, पण्पु नोक्किल्,
पॆऱ्‌ऱॊऩ्ऱु उयर्त्त पॆरुमाऩ् पॆरुमाऩुम् अऩ्ऱे!

[11]
नल्लार्कळ् चेर् पुकलि ञाऩचम्पन्तऩ्, नल्ल
ऎल्लार्कळुम् परवुम् ईचऩै एत्तु पाटल्,
पल्लार्कळुम् मतिक्कप् पाचुरम् चॊऩ्ऩ पत्तुम्,
वल्लार्कळ्, वाऩोर् उलकु आळवुम् वल्लर् अऩ्ऱे!

[12]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
3.087   तळिर् इळ वळर् ऒळि  
पण् - चातारि   (तिरुत्तलम् तिरुआलवाय् (मतुरै) ; (तिरुत्तलम् अरुळ्तरु पोकमार्त्तपूण्मुलैयम्मै उटऩुऱै अरुळ्मिकु तॆर्प्पारणियर् तिरुवटिकळ् पोऱ्‌ऱि )
तळिर् इळ वळर् ऒळि तऩतु ऎऴिल् तरु तिकऴ् मलैमकळ्
कुळिर् इळ वळर् ऒळि वऩ मुलै इणै अवै कुलवलिऩ्,
नळिर् इळ वळर् ऒळि मरुवुम् नळ्ळाऱर् तम् नाममे,
मिळिर् इळ वळर् ऎरि इटिल्, इवै पऴुतु इलै;
मॆय्म्मैये!

[1]
पोतु अमर्तरु पुरिकुऴल् ऎऴिल् मलैमकळ् पूण् अणि
चीतम् अतु अणितरु मुकिऴ् इळवऩमुलै चॆऱितलिऩ्,
नातम् अतु ऎऴिल् उरु अऩैय नळ्ळाऱर् तम् नाममे,
मी तमतु ऎरियिऩिल् इटिल्, इवै पऴुतु इलै; मॆय्म्मैये!

[2]
इट्टु उऱुम् मणि अणि इणर् पुणर् वळर् ऒळि ऎऴिल् वटम्
कट्टु उऱु कतिर् इळवऩमुलै इणैयॊटु कलवलिऩ्,
नट्टु उऱु चॆऱि वयल् मरुवु नळ्ळाऱर् तम् नाममे;
इट्टु उऱुम् ऎरियिऩिल् इटिल्, इवै पऴुतु इलै; `मॆय्म्मैये!

[3]
मैच्चु अणि वरि अरि नयऩि तॊल् मलैमकळ् पयऩ् उऱु
कच्चु अणि कतिर् इळवऩमुलै अवैयॊटु कलवलिऩ्,
नच्चु अणि मिटऱु उटै अटिकळ् नळ्ळाऱर् तम् नाममे,
मॆच्चु अणि ऎरियिऩिल् इटिल्, इवै पऴुतु इलै;
मॆय्म्मैये!

[4]
पण् इयल् मलैमकळ् कतिर् विटु परु मणि अणि निऱक्
कण् इयल् कलचम् अतु अऩ मुलै इणैयॊटु कलवलिऩ्,
नण्णिय कुळिर्पुऩल् पुकुतुम् नळ्ळाऱर् तम् नाममे,
विण् इयल् ऎरियिऩिल् इटिल्, इवै पऴुतु इलै;
मॆय्म्मैये!

[5]
पोतु उऱु पुरिकुऴल् मलैमकळ् इळ वळर् पॊऩ् अणि
चूतु उऱु तळिर् निऱ वऩमुलै अवैयॊटु तुतैतलिऩ्,
तातु उऱु निऱम् उटै अटिकळ् नळ्ळाऱर् तम् नाममे,
मीतु उऱुम् ऎरियिऩिल् इटिल्, इवै पऴुतु इलै; मॆय्म्मैये!

[6]
कार् मलि नॆऱिपुरि चुरिकुऴल् मलैमकळ् कविऩ् उऱु
चीर् मलितरुम् मणि अणि मुलै तिकऴ्वॊटु चॆऱितलिऩ्,
तार् मलि नकुतलै उटैय नळ्ळाऱर् तम् नाममे,
एर् मलि ऎरियिऩिल् इटिल्, इवै पऴुतु इलै;
मॆय्म्मैये!

[7]
मऩ्ऩिय वळर् ऒळि मलैमकळ् तळिर् निऱम् मतम् मिकु
पॊऩ् इयल् मणि अणि कलचम् अतु अऩ मुलै
पुणर्तलिऩ्,
तऩ् इयल् तचमुकऩ् नॆऱिय, नळ्ळाऱर् तम् नाममे,
मिऩ् इयल् ऎरियिऩिल् इटिल्, इवै पऴुतु इलै;
मॆय्म्मैये!

[8]
काऩ् मुक मयिल् इयल् मलैमकळ् कतिर् विटु कऩम् मिकु
पाल् मुकम् अयल् पणै इणै मुलै तुणैयॊटु पयिऱलिऩ्,
नाऩ्मुकऩ् अरि अऱिवु अरिय नळ्ळाऱर् तम् नाममे,
मेल् मुक ऎरियिऩिल् इटिल्, इवै पऴुतु इलै;
मॆय्म्मैये!

[9]
अत्तिर नयऩि तॊल् मलैमकळ् पयऩ् उऱुम् अतिचयच्
चित्तिर मणि अणि तिकऴ् मुलै इणैयॊटु चॆऱितलिऩ्,
पुत्तरॊटु अमणर् पॊय् पॆयरुम् नळ्ळाऱर् तम् नाममे,
मॆय्त् तिरळ् ऎरियिऩिल् इटिल्, इवै पऴुतु इलै; मॆय्म्मैये!

[10]
चिऱ्‌ऱिटै अरिवै तऩ् वऩमुलै इणैयॊटु चॆऱितरुम्
नल्-तिऱम् उऱु, कऴुमल नकर् ञाऩचम्पन्तऩ
कॊऱ्‌ऱवऩ् ऎतिर् इटै ऎरियिऩिल् इट, इवै कूऱिय
चॊल्-तॆरि ऒरुपतुम् अऱिपवर् तुयर् इलर्; तूयरे.

[11]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
3.108   वेत वेळ्वियै निन्तऩै चॆय्तु  
पण् - पऴम्पञ्चुरम्   (तिरुत्तलम् तिरुआलवाय् (मतुरै) ; (तिरुत्तलम् अरुळ्तरु मीऩाट्चियम्मै उटऩुऱै अरुळ्मिकु चॊक्कनातचुवामि तिरुवटिकळ् पोऱ्‌ऱि )
वेत वेळ्वियै निन्तऩै चॆय्तु उऴल्
आतम् इ(ल्)लि अमणॊटु तेररै
वातिल् वॆऩ्ऱु अऴिक्कत् तिरु उळ्ळमे?
पाति मातु उटऩ् आय परमऩे!
ञालम् निऩ् पुकऴे मिक वेण्टुम्, तॆऩ्-
आलवायिल् उऱैयुम् ऎम् आतिये!

[1]
वैतिकत्तिऩ् वऴि ऒऴुकात अक्
कैतवम्(म्) उटैक् कार् अमण् तेररै
ऎय्ति, वातुचॆयत् तिरु उळ्ळमे?
मै तिकऴ्तरु मा मणिकण्टऩे!
ञालम् निऩ् पुकऴे मिक वेण्टुम्, तॆऩ्-
आलवायिल् उऱैयुम् ऎम् आतिये!

[2]
मऱै वऴक्कम् इलात मा पाविकळ्
पऱि तलैक् कैयर्, पाय् उटुप्पार्कळै
मुऱिय, वातुचॆयत् तिरु उळ्ळमे?
मऱि उलाम् कैयिल् मा मऴुवाळऩे!
ञालम् निऩ् पुकऴे मिक वेण्टुम्, तॆऩ्-
आलवायिल् उऱैयुम् ऎम् आतिये!

[3]
अऱुत्त अङ्कम् आऱु आयिऩ नीर्मैयैक्
कऱुत्तु वाऴ् अमण्कैयर्कळ् तम्मॊटुम्
चॆऱुत्तु, वातुचॆयत् तिरु उळ्ळमे?
मुऱित्त वाऩ् मतिक्कण्णि मुतल्वऩे!
ञालम् निऩ् पुकऴे मिक वेण्टुम्, तॆऩ्-
आलवायिल् उऱैयुम् ऎम् आतिये!

[4]
अन्तणाळर् पुरियुम् अरुमऱै
चिन्तै चॆय्या अरुकर् तिऱङ्कळैच्
चिन्त, वातुचॆयत् तिरु उळ्ळमे?
वॆन्त नीऱु अतु अणियुम् विकिर्तऩे!
ञालम् निऩ् पुकऴे मिक वेण्टुम्, तॆऩ्-
आलवायिल् उऱैयुम् ऎम् आतिये!

[5]
वेट्टु वेळ्वि चॆयुम् पॊरुळै विळि
मूट्टु चिन्तै मुरुट्टु अमण्कुण्टरै
ओट्टि, वातुचॆयत् तिरु उळ्ळमे?
काट्टिल् आऩै उरित्त ऎम् कळ्वऩे!
ञालम् निऩ् पुकऴे मिक वेण्टुम्, तॆऩ्-
आलवायिल् उऱैयुम् ऎम् आतिये!

[6]
अऴल् अतु ओम्पुम् अरुमऱैयोर् तिऱम्
विऴल् अतु ऎऩ्ऩुम् अरुकर् तिऱत्तिऱम्
कऴल्, वातुचॆयत् तिरु उळ्ळमे?
तऴल् इलङ्कु तिरु उरुच् चैवऩे!
ञालम् निऩ् पुकऴे मिक वेण्टुम्, तॆऩ्-
आलवायिल् उऱैयुम् ऎम् आतिये!

[7]
नीऱ्‌ऱु मेऩियर् आयिऩर् मेल् उऱ्‌ऱ
काऱ्‌ऱुक् कॊळ्ळवुम् निल्ला अमणरैत्
तेऱ्‌ऱि, वातुचॆयत् तिरु उळ्ळमे?
आऱ्‌ऱ वाळ् अरक्कऱ्‌कुम् अरुळिऩाय्!
ञालम् निऩ् पुकऴे मिक वेण्टुम्, तॆऩ्-
आलवायिल् उऱैयुम् ऎम् आतिये!

[8]
नील मेऩि अमणर् तिऱत्तु निऩ्
चीलम् वातु चॆयत् तिरु उळ्ळमे?
मालुम् नाऩ्मुकऩुम् काण्पु अरियतु ओर्
कोलम् मेऩि अतु आकिय कुऩ्ऱमे!
ञालम् निऩ् पुकऴे मिक वेण्टुम्, तॆऩ्-
आलवायिल् उऱैयुम् ऎम् आतिये!

[9]
अऩ्ऱु मुप्पुरम् चॆऱ्‌ऱ अऴक! निऩ्
तुऩ्ऱु पॊऩ्कऴल् पेणा अरुकरैत्
तॆऩ्ऱ वातुचॆयत् तिरु उळ्ळमे?
कऩ्ऱु चाक्कियर् काणात् तलैवऩे!
ञालम् निऩ् पुकऴे मिक वेण्टुम्, तॆऩ्-
आलवायिल् उऱैयुम् ऎम् आतिये!

[10]
कूटल् आलवाय्क्कोऩै विटैकॊण्टु
वाटल् मेऩि अमणरै वाट्टिट,
माटक् काऴिच् चम्पन्तऩ् मतित्त इप्
पाटल् वल्लवर् पाक्कियवाळरे.

[11]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
3.115   आल नीऴल् उकन्ततु इरुक्कैये;  
पण् - पऴम्पञ्चुरम्   (तिरुत्तलम् तिरुआलवाय् (मतुरै) ; (तिरुत्तलम् अरुळ्तरु मीऩाट्चियम्मै उटऩुऱै अरुळ्मिकु चॊक्कनातचुवामि तिरुवटिकळ् पोऱ्‌ऱि )
आल नीऴल् उकन्ततु इरुक्कैये; आऩ पाटल् उकन्ततु इरुक्कैये;
पालिऩ् नेर् मॊऴियाळ् ऒरुपङ्कऩे; पातम् ओतलर् चेर् पुर पङ्कऩे;
कोलम् नीऱु अणि मे तकु पूतऩे; कोतु इलार् मऩम् मेविय पूतऩे;
आल नञ्चु अमुतु उण्ट कळत्तऩे आलवाय् उऱै
अण्टर्कळ् अत्तऩे.

[1]
पाति आय् उटऩ् कॊण्टतु मालैये; पम्पु तार् मलर्क्
कॊऩ्ऱै नल्मालैये;
कोतु इल् नीऱु अतु पूचिटुम् आकऩे; कॊण्ट नऩ्
कैयिल् माऩ् इटम् आकऩे;
नातऩ् नाळ्तॊऱुम् आटुवतु आऩ् ऐये; नाटि अऩ्ऱु
उरिचॆय्ततुम् आऩैये;
वेत नूल् पयिल्किऩ्ऱतु वायिले; विकिर्तऩ् ऊर् तिरु आल नल्वायिले.

[2]
काटु नीटतु उऱप् पल कत्तऩे; कातलाल् निऩैवार्तम् अकत्तऩे;
पाटु पेयोटु पूतम् मचिक्कवे, पल्पिणत् तचै नाटि अचिक्कवे;
नीटुम् मानटम् आट विरुप्पऩे; निऩ् अटित् तॊऴ नाळुम् इरुप्पऩे;
आटल् नीळ्चटै मेविय अप्पऩे आलवायिऩिल् मेविय अप्पऩे.

[3]
पण्टु अयऩ्तलै ऒऩ्ऱुम् अऱुत्तिये; पातम् ओतिऩर्
पावम् मऱुत्तिये;
तुण्ट वॆण्पिऱै चॆऩ्ऩि इरुत्तिये; तूय वॆळ् ऎरुतु एऱि इरुत्तिये;
कण्टु कामऩै वेव विऴित्तिये; कातल् इल्लवर् तम्मै इऴित्तिये
अण्ट नायकऩे! मिकु कण्टऩे! आलवायिऩिल्
मेविय(अ) कण्टऩे!

[4]
चॆऩ्ऱु तातै उकुत्तऩऩ् पालैये चीऱि, अऩ्पु
चॆकुत्तऩऩ्पाल् ऐये
वॆऩ्ऱि चेर् मऴुक्कॊण्टु, मुऩ्कालैये, वीट वॆट्टिटक्
कण्टु, मुऩ् कालैये,
निऩ्ऱ माणियै, ओटिऩ कङ्कैयाल् निलव मल्कि उतित्तु, अऩकम् कैयाल्,
अऩ्ऱु, निऩ् उरु आकत् तटविये! आलवाय्, अरऩ्
नाकत्तु अटविये.

[5]
नक्कम् एकुवर्, नाटुम् ओर् ऊरुमे; नातऩ् मेऩियिल्
माचुणम् ऊरुमे;
तक्क पू, मऩैच् चुऱ्‌ऱ, करुळॊटे, तारम्, उय्त्ततु,
पाणऱ्‌कु, अरुळॊटे;
मिक्क तॆऩ्ऩवऩ् तेविक्कु अणियैये मॆल्ल नल्किय
तॊण्टर्क्कु अणियैये;
अक्किऩार् अमुतु उण्कलऩ् ओटुमे; आलवाय्, अरऩार्
उमैयोटुमे.

[6]
वॆय्यवऩ् पल् उकुत्ततु कुट्टिये; वॆङ्कण् माचुणम्, कैयतु, कुट्टिये;
ऐयऩे! अऩल् आटिय मॆय्यऩे! अऩ्पिऩाल्
निऩैवार्क्कु अरुळ् मॆय्यऩे!
वैयम् उय्य अऩ्ऱु उण्टतु काळमे; वळ्ळल् कैयतु
मेवु कङ्काळमे;
ऐयम् एऱ्‌पतु उरैप्पतु वीण्, ऐये! आलवाय् अरऩ्
कैयतु वीणैये.

[7]
तोळ्कळ् पत्तॊटु पत्तुम् अयक्किये, तॊक्क तेवर्
चॆरुक्कै मयक्किये,
वाळ् अरक्कऩ् निलत्तुक् कळित्तुमे, वन्तु अ(म्)माल्वरै कण्टु उकळित्तुमे,
नीळ्पॊरुप्पै ऎटुत्त उऩ्मत्तऩे, निऩ् विरल्-तलैयाल् मतम् मत्तऩे!
आळुम् आति मुऱित्ततु मॆय्कॊलो? आलवाय् अरऩ्
उय्त्ततुम् मॆय्कॊलो?

[8]
पङ्कयत्तु उळ नाऩ्मुकऩ्, मालॊटे, पातम् नीळ् मुटि
नेटिट, मालॊटे,
तुङ्क नल्-तऴलिऩ् उरुआयुमे; तूय पाटल् पयिऩ्ऱतु, वायुमे;
चॆङ्कयल् कणिऩार् इटु पिच्चैये चॆऩ्ऱु कॊण्टु,
उरैचॆय्वतु पिच्चु ऐये!
अङ्कियैत् तिकऴ्विप्पतु इटक्कैये; आलवाय्, अरऩारतु
इटक् कैये.

[9]
तेररोटु अमणर्क्कु नल्काऩैये; तेवर् नाळ्तॊऱुम्
चेर्वतु काऩैये;
कोरम् अट्टतु पुण्टरिकत्तैये; कॊण्ट, नीळ् कऴल् पुण्टरिकत्तैये;
नेर् इल् ऊर्कळ् अऴित्ततु नाकमे; नीळ्चटैत्
तिकऴ्किऩ्ऱतु नाकमे;
आरम् आक उकन्ततुम् ऎऩ्पु अते; आलवाय्, अरऩार्
इटम् ऎऩ्पते.

[10]
ईऩ ञाऩिकळ् तम्मॊटु विरकऩे! एऱु पल्पॊरुळ्
मुत्तमिऴ् विरकऩे,
आऩ काऴियुळ् ञाऩचम्पन्तऩे आलवायिऩिल् मेय चम्पन्तऩे!
आऩ वाऩवर् वायिऩ् उळत्तऩे! अऩ्पर् आऩवर्
वायिऩुळ् अत्तऩे!
नाऩ् उरैत्तऩ चॆन्तमिऴ् पत्तुमे वल्लवर्क्कु, इवै
नऱ्‌ऱु अमिऴ् पत्तुमे.

[11]

Back to Top
तिरुञाऩचम्पन्त चुवामिकळ्   तिरुक्कटैक्काप्पु  
3.120   मङ्कैयर्क्कु अरचि वळवर्कोऩ् पावै,  
पण् - पुऱनीर्मै   (तिरुत्तलम् तिरुआलवाय् (मतुरै) ; (तिरुत्तलम् अरुळ्तरु मीऩाट्चियम्मै उटऩुऱै अरुळ्मिकु चॊक्कनातचुवामि तिरुवटिकळ् पोऱ्‌ऱि )
मङ्कैयर्क्कु अरचि वळवर्कोऩ् पावै, वरि वळैक् कैम् मटमाऩि,
पङ्कयच्चॆल्वि, पाण्टिमातेवि पणि चॆय्तु नाळ्तॊऱुम् परव,
पॊङ्कु अऴल् उरुवऩ्, पूतनायकऩ्, नाल्वेतमुम् पॊरुळ्कळुम् अरुळि
अम् कयल्कण्णितऩ्ऩॊटुम् अमर्न्त आलवाय् आवतुम् इतुवे.

[1]
वॆऱ्‌ऱवे अटियार् अटिमिचै वीऴुम् विरुप्पिऩऩ्, वॆळ्ळैनीऱु अणियुम्
कॊऱ्‌ऱवऩ्तऩक्कु मन्तिरि आय कुलच्चिऱै कुलावि निऩ्ऱु एत्तुम्
ऒऱ्‌ऱै वॆळ्विटैयऩ्, उम्परार्तलैवऩ्, उलकिऩिल् इयऱ्‌कैयै ऒऴिन्तिट्टु
अऱ्‌ऱवर्क्कु अऱ्‌ऱ चिवऩ्, उऱैकिऩ्ऱ आलवाय् आवतुम् इतुवे.

[2]
चॆन्तुवर्वायाळ् चेल् अऩ कण्णाळ्, चिवऩ् तिरुनीऱ्‌ऱिऩै वळर्क्कुम्
पन्तु अणै विरलाळ् पाण्टिमातेवि पणि चॆय, पार् इटै निलवुम्
चन्तम् आर् तरळम्, पाम्पु, नीर्, मत्तम्, तण् ऎरुक्कम्मलर्, वऩ्ऩि,
अन्ति वाऩ्मति, चेर् चटैमुटि अण्णल् आलवाय् आवतुम् इतुवे.

[3]
कणङ्कळ् आय् वरिऩुम्, तमियराय् वरिऩुम्, अटियवर् तङ्कळैक् कण्टाल्,
कुणम्कॊटु पणियुम् कुलच्चिऱै कुलावुङ् कोपुरम् चूऴ् मणिक् कोयिल्
मणम् कमऴ् कॊऩ्ऱै, वाळ् अरा, मतियम्, वऩ्ऩि, वण् कूविळमालै,
अणङ्कु, वीऱ्‌ऱिरुन्त चटैमुटि अण्णल् आलवाय् आवतुम् इतुवे.

[4]
चॆय्यतामरैमेल् अऩ्ऩमे अऩैय चेयिऴै तिरुनुतल् चॆल्वि,
पै अरवु अल्कुल् पाण्टिमातेवि नाळ्तॊऱुम् पणिन्तु इऩितु एत्त,
वॆय्य वेल्, चूलम्, पाचम्, अङ्कुचम्, माऩ्, विरि कतिर् मऴु उटऩ् तरित्त
ऐयऩार् उमैयोटु इऩ्पु उऱुकिऩ्ऱ आलवाय् आवतुम् इतुवे.

[5]
नलम् इलर् आक, नलम् अतु उण्टु आक, नाटवर् नाटु अऱिकिऩ्ऱ
कुलम् इलर् आक, कुलम् अतु उण्टु आक, तवम् पणि कुलच्चिऱै परवुम्
कलै मलि करत्तऩ्, मूइलैवेलऩ्, करिउरि मूटिय कण्टऩ्,
अलै मलि पुऩल् चेर् चटैमुटि अण्णल्, आलवाय् आवतुम् इतुवे.

[6]
मुत्तिऩ् ताऴ्वटमुम् चन्तऩक्कुऴम्पुम् नीऱुम् तऩ् मार्पिऩिल् मुयङ्क,
पत्ति आर्किऩ्ऱ पाण्टिमातेवि पाङ्कॊटु पणिचॆय, निऩ्ऱ
चुत्तम् आर् पळिङ्किऩ् पॆरुमलै उटऩे चुटर् मरकतम् अटुत्ताल् पोल्,
अत्तऩार् उमैयोटु इऩ्पु उऱुकिऩ्ऱ आलवाय् आवतुम् इतुवे.

[7]
ना अणङ्कु इयल्पु आम् अञ्चु ऎऴुत्तु ओति, नल्लराय् नल् इयल्पु आकुम्
कोवणम् पूति चातऩम् कण्टाल्-तॊऴुतु ऎऴु कुलच्चिऱै पोऱ्‌ऱ,
ए अणङ्कु इयल्पु आम् इरावणऩ् तिण्तोळ् इरुपतुम् नॆरितर ऊऩ्ऱि,
आवणम् कॊण्ट चटैमुटि अण्णल् आलवाय् आवतुम् इतुवे.

[8]
मण् ऎलाम् निकऴ मऩ्ऩऩाय् मऩ्ऩुम् मणिमुटिच्चोऴऩ् तऩ् मकळ् आम्
पण्णिऩ् नेर् मॊऴियाळ् पाण्टिमातेवि पाङ्किऩाल् पणि चॆय्तु परव,
विण् उळार् इरुवर् कीऴॊटु मेलुम् अळप्पु अरितु आम् वकै निऩ्ऱ
अण्णलार् उमैयोटु इऩ्पु उऱुकिऩ्ऱ आलवाय् आवतुम् इतुवे.

[9]
तॊण्टराय् उळ्ळार् तिचैतिचैतॊऱुम् तॊऴुतु तऩ् कुणत्तिऩैक् कुलावक्
कण्टु, नाळ्तोऱुम् इऩ्पु उऱुकिऩ्ऱ कुलच्चिऱै करुति निऩ्ऱु एत्त,
कुण्टराय् उळ्ळार् चाक्कियर् तङ्कळ् कुऱियिऩ् कण् नॆऱि इटै वारा
अण्ट नायकऩ् ताऩ् अमर्न्तु वीऱ्‌ऱिरुन्त आलवाय् आवतुम् इतुवे.

[10]
पल्-नलम् पुणरुम् पाण्टिमातेवि, कुलच्चिऱै, ऎऩुम् इवर् पणियुम्
अन् नलम् पॆऱु चीर् आलवाय् ईचऩ् तिरुवटि आङ्कु अवै पोऱ्‌ऱि,
कऩ्ऩल् अम् पॆरिय काऴियुळ् ञाऩचम्पन्तऩ् चॆन्तमिऴ् इवै कॊण्टु
इऩ्नलम् पाट वल्लवर्, इमैयोर् एत्त, वीऱ्‌ऱिरुप्पवर्, इऩिते.

[11]

Back to Top
तिरुनावुक्करचर्   तेवारम्  
4.062   वेतिया! वेतकीता! विण्णवर् अण्णा!  
पण् - कॊल्लि   (तिरुत्तलम् तिरुआलवाय् (मतुरै) ; (तिरुत्तलम् अरुळ्तरु मीऩाट्चियम्मै उटऩुऱै अरुळ्मिकु चॊक्कनातचुवामि तिरुवटिकळ् पोऱ्‌ऱि )
वेतिया! वेतकीता! विण्णवर् अण्णा! ऎऩ्ऱु ऎऩ्ऱु
ओतिये, मलर्कळ् तूवि, ऒटुङ्कि, निऩ् कऴल्कळ् काण-
पाति ओर् पॆण्णै वैत्ताय्! पटर्चटै मतियम् चूटुम्
आतिये! आलवायिल् अप्पऩे!-अरुळ् चॆयाये!

[1]
नम्पऩे! नाऩ् मुकत्ताय्! नातऩे! ञाऩ मूर्त्ति!
ऎऩ् पॊऩे! ईचा! ऎऩ्ऱु ऎऩ्ऱु एत्ति नाऩ् एचऱ्‌ऱु, ऎऩ्ऱुम्
पिऩ्पिऩे तिरिन्तु नायेऩ् पेर्त्तु इऩिप् पिऱवा वण्णम्-
अऩ्पऩे! आलवायिल् अप्पऩे!-अरुळ् चॆयाये!

[2]
ऒरु मरुन्तु आकि उळ्ळाय्, उम्परोटु उलकुक्कु ऎल्लाम्;
पॆरु मरुन्तु आकि निऩ्ऱाय्; पेर् अमुतिऩ् चुवै आय्क्
करु मरुन्तु आकि उळ्ळाय्;-आळुम् वल्विऩैकळ् तीर्क्कुम्
अरु मरुन्तु! आलवायिल् अप्पऩे!-अरुळ् चॆयाये!

[3]
चॆय्य निऩ् कमल पातम् चेरुमा तेवर् तेवे!
मै अणि कण्टत्ताऩे! माऩ्मऱि मऴु ऒऩ्ऱु एन्तुम्
चैवऩे!-चाल ञाऩम् कऱ्‌ऱु अऱिवु इलात नायेऩ्
ऐयऩे! आलवायिल् अप्पऩे!-अरुळ् चॆयाये!

[4]
वॆण् तलै कैयिल् एन्ति मिकवुम् ऊर् पलि कॊण्टु ऎऩ्ऱुम्
उण्टतुम् इल्लै; चॊल्लिल्, उण्टतु नञ्चु तऩ्ऩै;
पण्टु उऩै निऩैय माट्टाप् पळकऩेऩ् उळम् अतु आर,
अण्टऩे! आलवायिल् अप्पऩे!-अरुळ् चॆयाये!

[5]
ऎञ्चल् इल् पुकल् इतु ऎऩ्ऱु ऎऩ्ऱु एत्ति नाऩ् एचऱ्‌ऱु, ऎऩ्ऱुम्
वञ्चकम् ऒऩ्ऱुम् इऩ्ऱि मलर् अटि काणुम् वण्णम्
नञ्चिऩै मिटऱ्‌ऱिल् वैत्त नऩ् पॊरुळ् पतमे! नायेऱ्‌कु
अञ्चल्! ऎऩ्ऱु-आलवायिल् अप्पऩे!-अरुळ् चॆयाये!

[6]
वऴु इलातु उऩ्ऩै वाऴ्त्ति वऴिपटुम् तॊण्टऩेऩ् उऩ्
चॆऴु मलर्प्पातम् काण-तॆण् तिरै नञ्चम् उण्ट
कुऴकऩे! कोलविल्ली! कूत्तऩे! मात्तु आय् उळ्
अऴकऩे! आलवायिल् अप्पऩे!-अरुळ् चॆयाये!

[7]
नऱुमलर् नीरुम् कॊण्टु नाळ् तॊऱुम् एत्ति वाऴ्त्तिच्
चॆऱिवऩ चित्तम् वैत्तुत् तिरुवटि चेरुम् वण्णम्
मऱि कटल् वण्णऩ् पाका! मामऱै अङ्कम् आऱुम्
अऱिवऩे! आलवायिल् अप्पऩे!-अरुळ् चॆयाये!

[8]
नलम् तिकऴ् वायिल् नूलाल् चरुकु इलैप् पन्तर् चॆय्त
चिलन्तियै अरचु अतु आळ अरुळिऩाय् ऎऩ्ऱु तिण्णम्
कलन्तु उटऩ् वन्तु निऩ् ताळ् करुति नाऩ् काण्पतु आक
अलन्तऩऩ्;-आलवायिल् अप्पऩे!-अरुळ् चॆयाये!

[9]
पॊटिक्कॊटु पूचि, पॊल्लाक् कुरम्पैयिल् पुन्ति, ऒऩ्ऱि,
पिटित्तु निऩ् ताळ्कळ् ऎऩ्ऱुम् पितऱ्‌ऱि, नाऩ् इरुक्कमाट्टेऩ्-
ऎटुप्पऩ् ऎऩ्ऱु इलङ्कैक् कोऩ् वन्तु ऎटुत्तलुम्, इरुपतु(त्) तोळ
अटर्त्तऩे! आलवायिल् अप्पऩे!-अरुळ् चॆयाये!

[10]

Back to Top
तिरुनावुक्करचर्   तेवारम्  
6.019   मुळैत्ताऩै, ऎल्लार्क्कुम् मुऩ्ऩे तोऩ्ऱि;  
पण् - तिरुत्ताण्टकम्   (तिरुत्तलम् तिरुआलवाय् (मतुरै) ; (तिरुत्तलम् अरुळ्तरु मीऩाट्चियम्मै उटऩुऱै अरुळ्मिकु चॊक्कनातचुवामि तिरुवटिकळ् पोऱ्‌ऱि )
मुळैत्ताऩै, ऎल्लार्क्कुम् मुऩ्ऩे तोऩ्ऱि; मुतिरुम् चटैमुटि मेल् मुकिऴ्वॆण्तिङ्कळ्
वळैत्ताऩै; वल् अचुरर् पुरङ्कळ् मूऩ्ऱुम्, वरै चिलैया वाचुकि मा नाणाक् कोत्तुत्
तुळैत्ताऩै, चुटु चरत्ताल् तुवळ नीऱा; तू  मुत्त वॆण् मुऱुवल् उमैयोटु आटित्
तिळैत्ताऩै;-तॆऩ् कूटल्-तिरु आलवा अय्च् चिवऩ् अटिये चिन्तिक्कप् पॆऱ्‌ऱेऩ्, नाऩे.

[1]
विण्णुलकिऩ् मेलार्कळ् मेलाऩ् तऩ्ऩै, मेल् आटु पुरम् मूऩ्ऱुम् पॊटि चॆय्ताऩै,
पण् निलवु पैम्पॊऴिल् चूऴ् पऴऩत्ताऩै, पचुम् पॊऩ्ऩिऩ् निऱत्ताऩै, पाल् नीऱ्‌ऱाऩै,
उळ्-निलवु चटैक्कऱ्‌ऱैक् कङ्कैयाळैक् करन्तु उमैयोटु उटऩ् आकि इरुन्ताऩ् तऩ्ऩै,-
तॆळ्-निलवु तॆऩ्कूटल्-तिरु आलवा अय्च् चिवऩ् अटिये चिन्तिक्कप् पॆऱ्‌ऱेऩ्, नाऩे.

[2]
नीर्त्तिरळै नीळ् चटैमेल् निऱैवित्ताऩै, निलम् मरुवि नीर् ओटक् कण्टाऩ् तऩ्ऩै,
पाल्-तिरळैप् पयिऩ्ऱु आट वल्लाऩ् तऩ्ऩै,
पकैत्तु ऎऴुन्त वॆङ् कूऱ्‌ऱैप् पाय्न्ताऩ् तऩ्ऩै,
काल्-तिरळ् आय् मेकत्तिऩुळ्ळे निऩ्ऱु कटुङ् कुरल् आय् इटिप्पाऩै, कण् ओर् नॆऱ्‌ऱित्
तीत्तिरळै, -तॆऩ्कूटल्-तिरु आलवा अय्च् चिवऩ् अटिये चिन्तिक्कप् पॆऱ्‌ऱेऩ्, नाऩे.

[3]
वाऩम्, इतु, ऎल्लाम् उटैयाऩ् तऩ्ऩै; वरि अरवक् कच्चाऩै; वऩ्पेय् चूऴक्
काऩम् अतिल् नटम् आट वल्लाऩ् तऩ्ऩै, कटैक् कण्णाल् मङ्कैयैयुम् नोक्का; ऎऩ्मेल्
ऊऩम् अतु ऎल्लाम् ऒऴित्ताऩ् तऩ्ऩै; उणर्वु आकि अटियेऩतु उळ्ळे निऩ्ऱ
तेऩ् अमुतै;-तॆऩ्कूटल्-तिरु आलवा अय्च् चिवऩ् अटिये चिन्तिक्कप् पॆऱ्‌ऱेऩ्, नाऩे.

[4]
ऊराऩै, उलकु एऴ् आय् निऩ्ऱाऩ् तऩ्ऩै,
ऒऱ्‌ऱै वॆण् पिऱैयाऩै, उमैयोटु ऎऩ्ऱुम्
पेराऩै, पिऱर्क्कु ऎऩ्ऱुम् अरियाऩ् तऩ्ऩै, पिणक्काट्टिल् नटम् आटल् पेयोटु ऎऩ्ऱुम्
आराऩै, अमरर्कळुक्कु अमुतु ईन्ताऩै, अरुमऱैयाल् नाऩ्मुकऩुम् मालुम् पोऱ्‌ऱुम्
चीराऩै, -तॆऩ्कूटल्-तिरु आलवा अय्च् चिवऩ् अटिये चिन्तिक्कप् पॆऱ्‌ऱेऩ्, नाऩे.

[5]
मूवऩै, मूर्त्तियै, मूवा मेऩि उटैयाऩै, मू उलकुम् ताऩे ऎङ्कुम्
पावऩै, पावम् अऱुप्पाऩ् तऩ्ऩै, पटि ऎऴुतल् आकात मङ्कैयोटुम्
मेवऩै, विण्णோर् नटुङ्कक् कण्टु विरिकटलिऩ् नञ्चु उण्टु अमुतम् ईन्त
तेवऩै,-तॆऩ्कूटल्-तिरु आलवा अय्च् चिवऩ् अटिये चिन्तिक्कप् पॆऱ्‌ऱेऩ्, नाऩे.

[6]
तुऱन्तार्क्कुत् तू नॆऱि आय् निऩ्ऱाऩ् तऩ्ऩै, तुऩ्पम् तुटैत्तु आळ वल्लाऩ् तऩ्ऩै,
इऱन्तार्कळ् ऎऩ्पे अणिन्ताऩ् तऩ्ऩै, ऎल्लि नटम् आट वल्लाऩ् तऩ्ऩै;
मऱन्तार् मतिल् मूऩ्ऱुम् माय्त्ताऩ् तऩ्ऩै, मऱ्‌ऱु ऒरु पऱ्‌ऱु इल्ला अटियेऱ्‌कु ऎऩ्ऱुम्
चिऱन्ताऩै, -तॆऩ्कूटल्-तिरु आलवा अय्च् चिवऩ् अटिये चिन्तिक्कप् पॆऱ्‌ऱेऩ्, नाऩे.

[7]
वायाऩै, मऩत्ताऩै, मऩत्तुळ् निऩ्ऱ
करुत्ताऩै, करुत्तु अऱिन्तु मुटिप्पाऩ् तऩ्ऩै,
तूयाऩै, तू वॆळ्ळै एऱ्‌ऱाऩ् तऩ्ऩै,
चुटर्त् तिङ्कळ् चटैयाऩै, तॊटर्न्तु निऩ्ऱ ऎऩ्
तायाऩै, तवम् आय तऩ्मैयाऩै, तलै आय तेवाति तेवर्क्कु ऎऩ्ऱुम्
चेयाऩै, -तॆऩ्कूटल्-तिरु आलवा अय्च् चिवऩ् अटिये चिन्तिक्कप् पॆऱ्‌ऱेऩ्, नाऩे.

[8]
पकैच् चुटर् आय्प् पावम् अऱुप्पाऩ् तऩ्ऩै, पऴि इलियाय् नञ्चम् उण्टु अमुतु ईन्ताऩै,
वकैच् चुटर् आय् वल् अचुरर् पुरम् अट्टाऩै,
वळैवु इलियाय् ऎल्लार्क्कुम् अरुळ् चॆय्वाऩै,
मिकैच् चुटरै, विण्णवर्कळ्, मेल् अप्पालै,   मेल् आय तेवातितेवर्क्कु ऎऩ्ऱुम्
तिकैच् चुटरै, -तॆऩ्कूटल्-तिरु आलवा अय्च् चिवऩ् अटिये चिन्तिक्कप् पॆऱ्‌ऱेऩ्, नाऩे.

[9]
मलैयाऩै, मा मेरु मऩ्ऩिऩाऩै, वळर्पुऩ्   चटैयाऩै, वाऩोर् तङ्कळ्
तलैयाऩै, ऎऩ् तलैयिऩ् उच्चि ऎऩ्ऱुम्   तापित्तु इरुन्ताऩै, ताऩे ऎङ्कुम्
तुलै आक ऒरुवरैयुम् इल्लाताऩै, तोऩ्ऱातार् मतिल् मूऩ्ऱुम् तुवळ ऎय्त
चिलैयाऩै, -तॆऩ्कूटल्-तिरु आलवा अय्च् चिवऩ् अटिये चिन्तिक्कप् पॆऱ्‌ऱेऩ्, नाऩे.

[10]
तूर्त्तऩैत् तोळ् मुटिपत्तु इऱुत्ताऩ् तऩ्ऩै, तॊल्-नरम्पिऩ् इऩ् इचै केट्टु अरुळ् चॆय्ताऩै,
पार्त्तऩैप् पणि कण्टु परिन्ताऩ् तऩ्ऩै, परिन्तु अवऱ्‌कुप् पाचुपतम् ईन्ताऩ् तऩ्ऩै,
आत्तऩै, अटियेऩुक्कु अऩ्पऩ् तऩ्ऩै, अळवु इलाप् पल् ऊऴि कण्टु निऩ्ऱ
तीर्त्तऩै,-तॆऩ्कूटल्-तिरु आलवा अय्च् चिवऩ् अटिये चिन्तिक्कप् पॆऱ्‌ऱेऩ्, नाऩे.

[11]
Back to Top

This page was last modified on Thu, 09 May 2024 05:33:06 +0000
          send corrections and suggestions to admin-at-sivaya.org

thirumurai list